________________
अध्ययनं-४
ततेणं सा सोमा माहणी तासिं अजाणं अंतिए धम्मं सोचानिसम्म हट्ट जाव हियया तातो अजाओ वंदइ नमसइ र त्ता एवं वयासी-सदहामिणं अजाओ! निग्गंथं पावयणंजाव अब्भुटेमि गंअजातो निग्गंथं पावयणं एवमेयं अज्जातो जाव से जहेयं तुब्भे वयह जनवरं अजातो! रडकूडं आपुच्छामि। तते णं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पच्चयामि । अहासुहं देवाणुप्पिए! मा पडिबंधी तते णं सा सोमा माहणी तातो अज्जातो वंदइ नमसइ २ ता पडिविसनेति।
तते णं सा सोमा माहणी जेणेव रडकूडे तेणेव उवागया करतल एवं वयासी-एवं खलु मए देवानुप्पिया! अजाणं अंतिए धम्मे निसंते से वियणं धम्मे इच्छितेजाव अभिरुचिते, ततेणं अहं देवानुप्पिया ! तुभेहिं अब्भणुनाया सुब्बयाणं अजाणं जाव पव्वइत्तए । तते णं से रट्टकूडे सोमं माहणिं एवं वयासी-माणं तुमं देवाणुप्पिए! इदानि मुंडा भवित्ता जाव पव्वयाहि, भुंजाहि ताव देवानुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुब्बयाणं अजाणं अंतिए मुंडा जाव पब्बयाहि । ततेणं सा सोमा माहणी रट्टकूडस्स एयभट्ट पडिसुणेति।
तते णं सा सोमा माहणी हाया जाव सरीरा चेडियाचक्कवालपरिकिण्णा साओ गिहाओ पडिनिखमति २ विभेलं संनिवेसं मझं मझेणंजेणेव सुब्बयाणं अजाणं उवस्सए तेणेव उवा० २ सुव्वयाओ अजाओ वंदइ नमसइ पञ्जुवासइ । तते णं ताओ सुव्वयाओ अजाओ सोमाए माहणीए विचित्तं केवलिपन्नतं धम्म परिकहेति जहा जीवा बझंति । तते णं सा सोमा माहणी सुब्बयाणं अजाणं अंतिए जाव दुवालसविहं सावग धम्म पडिवजइ २ सुब्बयाओ अजाओ वंदइ नमंसइ २ ता जामेव दिसिं पाउब्भूआ तामेव दिसं पडिगता।
ततेणं सा सोमा माहणीसमणोवासिया जाया अभिगत जाव अप्पाणं भावेमाणी विहरति ततेणं ताओ सुव्वयाओ अजाओअन्नदा कदाइ विभेलाओ संनिवेसाओ पडिनिक्खमंति, बहिया जनवयविहारं विहरति । तते णं ताओ सुब्बयाओ अजाओ अन्नदा कदायि पुब्बाणु० जाव विहरति । तते णं सा सोमा माहणी इमीसे कहाए लट्ठा समाणी हट्टा बहाया तहेव निग्गया जाव वंदइ नमसइ २ धम्म सोचा जाव नवरं रहकूडं आपुच्छामि, तते णं पव्वयामि । अहासुहं० ।
ततेणंसा सोमा माहणी सुब्वयं अजं वंदइ नमसइ २ सुव्वयाणं अंतियाओ पडिनिक्खमइ २ जेणेव सएगिहे जेणेव रहकूडे तेणेव उवा० २ करतलपरिग्गह० तहेव आपुच्छइ जावपब्बइत्तए अहासुहं देवाणुप्पिए! मा पडिबंधं । तते णं रहकूडे विडलं असनं तहेव जाव पुवभवे सुभद्दा जाव अजा जाता, इरियासमिता जाव गुत्तबंभयारीणी।
ततेणं सासोमाअज्जा सुब्बयाणं अजाणं अंतिए सामाइयमाइयाइएकारस अंगाईअहिजइ '२ बहूहि छट्टट्ठम(दसम)दुवालस जाव भावेमाणी बहूई वासाइं सामन्नपरियागं पाउणति २ मासियाए संलेहणाए सहिं भत्ताई अणसणाएछेदित्ता आलोइयपडिकता समाहिपत्ताकालमासे कालं किच्चा सक्कस्स देविदस्स देवरन्नो सामानियदेवत्ताए उववजिहिति, तत्थ णं अत्थेगइयाणं देवाणं दोसागरोवमाई ठिई पन्नत्ता, तत्थ णं सोमस्स वि देवस्स दो सागरोवमाइंठिई पन्नत्ता।
सेणं भंते सोमे देवे ततो देवलोगाओ आउक्खएणं जाव चयं चइत्ता कहिं गिच्छिहिति? कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अयमढे पन्नते।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org