________________
अध्ययनं -६
तेणं कालेणं २ माणिभद्दे देवे सभाए सुहम्माए माणिभदंसि सीहासणंसिचउहिं सामानियसाहस्सीहिं जहा पुन्नभद्दो तहेव आगमणं, नट्टविही, पुवभवपुच्छा, मणिवई नगरी, माणिभद्दे गाहावई घेराणं अंतिए पवजा एक्कारस अंगाई अहिजति, बहूई वासाइं परियातो मासिया संलेहणा सष्टुिंभत्ताईमाणिभद्दे विमाणे उववातो, दोसागरोवमाइंठिई, महाविदेहे वासे सिज्झिहिति एवं खलु जंबू ! निक्खेवओ॥
अध्ययनं-६ समाप्तम्
(अध्ययनानि-७...२० मू. (११) एवं दत्ते ७ सिवे बले ९ अनाढिते १० सब्चे जहा पुन्नभद्दे देवे । सम्वेसिं दोसागरोवमाई ठिति । विमाणा देवसरिसनामा । पुव्वभवे दत्ते चंदणाणामए, सिवे महिलाए, बलो हत्थिणपुरे नगरे, अनाढिते काकंदिते, चेइयाई जहा संगहणीए।।
वृ. इह ग्रन्थे प्रथमवर्गो दशाध्यनात्मको निरयावलियाख्यनामकः । द्वितीयवर्गो दशाध्ययनात्मकः, तत्रच कल्पावतंसिका इत्याख्या अध्ययनानाम्।तृतीयवर्गोऽपिदशाध्ययनात्मकः, पुष्पिकाब्दाभिधेयानि च तान्यध्ययनानि, तत्राद्ये चन्द्रज्योतिष्केन्द्रवक्तव्यता । द्वितीयाध्ययने सूर्यवक्तव्यता२ तृतीये शुक्रमहाग्रहवक्तव्यता३।चतुर्थाध्ययने बहुपुत्रिकादेवीवक्तव्यता ४ । पञ्चमेऽध्ययने पूर्णभद्रवक्तव्यता ५ ।।
-षष्ठे माणिभद्रदेववक्तव्यता ६ ।सप्तमेप्राग्भविकचन्दनानगाँदत्तनामकदेवस्यद्विसागरोपमस्थितिकस्य वक्तव्यता ७। अष्टमे शिवगृहपति (तः) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ८ नवमे हस्तिनापुरवास्तव्यस्यद्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य बलनामकस्य वक्व्यता ९ । दशमाध्ययनेऽणाढियगृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागोरपमा युष्कतयोत्पत्रस्य देवस्य वक्तव्यता १०॥ तृतीयवर्गाध्ययनानि ।।
अध्ययनानि-७...२० समाप्तानि मुनि दीपरत्नसागरेण संशोधिता सम्पादिता पुष्पिका उपागसूत्रस्य
चंद्रसूरिविरचिता टीका परिसमाप्ता २१ दसमं उपाङ्गम् "पुष्पिका" समाप्तं ।
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org