________________
पुष्पिका-उपाङ्गसूत्रम् १/३ संखसिलप्पवालरत्तरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अनगारियं पव्वइओ जहा तहाअंगई विगिहनायगो परिच्चइय सव्वं पव्वइओजाओय पंचसमिओ तिगुत्तो अममो अकिंचणो गुतिंदिओगुत्तबंभयारी इत्येवं यावच्छब्दात् श्यम्। चउत्थछट्टट्ठमदसमदुवालसमासद्धमासखवणेहिं अप्पाणं भावेमाणे बहूई वासाइं सामनपरियागं पाउणइ ।
___ "विराहियसामन्नेत्ति श्रामण्यं-व्रतं, तद्विराधना चान न मूलगुणविषया, किं तूत्तरगुणविषया, उत्तरगुणाश्च पिण्डविशुद्धयादयः, तत्र कदाचित् द्विचत्वारिंशद्दोषविशुद्धाहारस्य ग्रहणं न कृतं कारणंविनोऽपि, बालग्लानादिकारणेऽशुद्धमपि गृह्णन्न दोषवानिति, पिण्डस्याशुद्धतादौ विराधितश्रमणता ईर्यादिसमित्यादिशोधनेऽनादरः कृतः, अभिग्रहाश्च गृहीताः कदाचिद्भग्ना भवन्तीति शुण्ठयादिसन्निधिपरिभोगमङ्गक्षालनपादक्षालनादि च कृतवानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति, सा च नालोचिता गुरुसमीपे इत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिष्केन्द्रे चन्द्ररूपतयोत्पन्नः ।
अध्ययनं-१ समाप्तम्
(अध्ययनं-२ सूर्यः) मू.(४) जइ णं भंते ! समणेणं भगवया जाव पुफियाणं पढमस्स अज्झयणस्स जाव अयमढे पन्नते, दोबस्सणं भंते! अज्झयणस्स पुष्फियाणं समणेणं भगवता जाव संपत्तेणं के अष्टे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं २ रायगिहे नाम, गुणसिलए चेइए, सेणिए राया, समोसरणं, जहा चंदो तहा सूरोऽवि आगओ जाव नट्टविहिं उवदंसित्ता पडिगतो।।
पुव भवपुच्छा, सावत्थी नगरी, सुपतिढे नामंगाहावई होत्या, अड्डे, जहेव अंगती जाव विहरति, पासो समोसढो, जहा अंगती तहेव पव्वइए, तहेव विराहियसामन्ने जाव महाविदेहे वासे सिज्झहिति जाव अंतं०, खलु जंबू! समणेणं० निस्खेवओ।। वृ. 'निक्खेवओ'त्ति निगमनं, तच्च प्रागुपदर्शितम् ।
अध्ययनं-२ समाप्तम्
(अध्ययन-३ शुक्रः) मू. (५) जइ णं भंते ! समणेणं भगवता जाव संपत्तेणं उम्खेवतो भाणियब्बो, रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया।
तेणं कालेणं २ सुक्के महग्गे सुकवडिंसए विमाणे सुक्कंसिसीहासणंसि चउहिं सामानियसाहस्सीहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगतो, भंत त्ति कूडागारसाला । पुब्बभवपुच्छा। एवं खलु गोयमा! तेणंकालेणंर वाणारसी नामंनयरी होत्था तत्थणं वाणारसीए नयरीए सोमिले नामं माहणे परिवसति, अढे जाव अपरिभूते रिउव्वेय जाव सुपरिनिहित । पासे० समोसढे । परिसा पञ्जुवासति।
तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धहस्स समाणस्स इमे एतारूवे अज्झथिए-एवं पासे अरहा पुरिसादानीए पुव्वाणुपुब्बिं जाव अंबसालवने विहरति । तं गच्छामि णं पासस्स अरहतो अंतिए पाउब्भवामि । इमाइंच णं एयारूवाइं अट्ठाई हेऊई जहा पन्नतीए।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only