Book Title: Agam Sutra Satik 21 Pushpika UpangSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003355/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (एटीकं) भाग: - १४ जु नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भागः - १४ निरयावलिकाउपाङ्गसूत्रं, कल्पवतंसिकाउपाङ्गसूत्रं, पुष्पिकाउपाङ्गसूत्र, पुष्पचूलिका उपाङ्गसूत्रं, वृष्णिदशाउपाङ्गसूत्रं चतुःशरणप्रकीर्णकसूत्र, महाप्रत्याख्यानप्रकीर्णकसूत्रं, तंदुलवैचारिक प्रकीर्णकसूत्रं, गच्छाचारप्रकीर्णकसूत्रं, देवेन्द्रस्तवप्रकीर्णकसूत्रं, -: संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर रविवार २०५६ ४५ - आगम सुत्ताणि- सटीक मूल्य रू.११०००/ ता. १४/४/२००० आतुरप्रत्याख्यानप्रकीर्णकसूत्रं, भक्तपरिज्ञा प्रकीर्णकसूत्रं संस्तारक प्रकीर्णकसूत्रं गणिविद्याप्रकीर्णकसूत्रं मरमसमाधिप्रकीर्णकसूत्रं 5 आगम श्रुत प्रकाशन 55 - संपर्क स्थल : " आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग - 9, खानपुर, फ्लेट नं-१३, ४ थी मंझिल, व्हायसेन्टर, अहमदाबाद (गुजरात) Mega Man W चैत्र सुद११ Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्कः 9 -२ १-१९ अध्ययन - १ कालः -२० अध्ययनं -२ सुकालः १-३ - ४ -19 -८ विषयः पृष्ठाङ्कः मूलाङ्कः विषयः १९ नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः १-३ आगमाः- १९..... ३३ विषयानुक्रमः अध्ययन- १ पद्मः अध्ययनं २ महापद्मः २० कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः ૭ ३-५ अध्ययनानि - ३.....१० भद्रः समुद्रः इत्यादि २८ अध्ययन - १ चन्द्रः अध्ययनं - २ सूर्यः अध्ययन- ३ शुक्रः अध्ययनं ४ बहुपुत्रिका २१ पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः १-३ अध्ययन - १ भूता 9-19 -१ -४८ चतुःशरण ५ - २१ अध्ययनानि-३. २६ अध्ययनं -१ निषदः २४ आवश्यक- अर्थाधिकारः मंगल-आदि: १० कृष्णः सुकृष्णः इत्यादि २२ पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः ५० -३ अध्ययनानि - २. .१० ३० ३२ ३२ ४० - ९ अध्ययनं ५ पूर्णभद्रः - १० अध्ययनं ६ माणिभद्रः -99 अध्ययनानि ७१० दत्तः, शिवः इत्यादि २३ वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः ४-५ | अध्ययनानि-२. .१२ चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः ५८ -५४ दुष्कृतग ६० -५८ सुकृत- अनुमोदना ६१ -६३ उपसंहारः | २५ आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 9-90 प्रथमा - प्ररूपणा -३३ । प्रतिक्रमणादि आलोचना -३६ आलोचनादायकः-ग्राहकः ७९ -४५ असमाधिमरणं ८१ -७१ पंडितमरण एवं आराधनादिः ८६ विषयानुक्रम पृष्ठाङ्कः २६ २८ ४८ ४८ ४९ ८२ ५७ ७४ ISIS ७८ ८६ ८८ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः। विषयः पृष्ठाङ्क: मूलाङ्क: विषयः पृष्टाङ्कः २४ २६/ महाप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः १-२ | मङ्गलं | ९३ | -१७ भावना __-७ | व्युत्सर्जन, क्षमापनादि ९३ / -३६ | मिथ्यात्वत्याग, आलोचनादि | ९५ -१२ | निन्दा-गर्हाआदि । ९४ |-१४२ | विविध धर्मोपदेशादि | ९७ २७| भक्तपरिज्ञाप्रकीर्णकसूत्रस्य विषयानुक्रमः १-४ | मङ्गलं, ज्ञानमहत्ता |११० -२३ | आलोचना प्रायश्चित् १११ | ७| शाश्वत अशाश्वत सुखं ।११० -३३ / व्रत-सामायिक-आरोपणं । ११३ -११ मरण भेदानि | १११/-१७३ | आचरणा, क्षमापना आदि | ११४ |२८| तन्दुलवैचारिकप्रकीर्णकसूत्रस्य विषयानुक्रमः १-३ | मङ्गलं-द्वाराणि |१३१ -७४ | देहसंहननं-आहारादि १६० -७, गर्भ:-प्रकरणं | १३३/ -९५ काल-प्रमाणं -५७ / जीवस्यदशदशा | १३४ -११६ | अनित्य, अशुचित्वादि १७६ -६४ | धर्मोपदेश एवं फलं १५०-१६१ | उपदेशः, उपसंहारः १९४ |२९/ संस्तारकप्रकीर्णकसूत्रस्य विषयानुक्रमः |१-३० मङ्गलं, संस्तारकगुणाः १९५] -८८] संस्तारकस्य दृष्टान्ताः २०१ -५५ | संस्तारकस्वरूपं, लाभ | १९८-१३३ | भावना २०५ |३०| गच्छाचारप्रकीर्णकसूत्रस्य विषयानुक्रमः १-२ | मङ्गलं-आदि १२०९-१०६ | गुरुस्वरूपं २२३ __-६ / गच्छे वसमानस्य गुणाः २१०-१३४ | आर्यास्वरूपं .४० आचार्यस्वरूपं |२१०-१३७ | उपसंहारः |३१) गणिविद्याप्रकीर्णकसूत्रस्य विषयानुक्रमः १-३ | प्रथमंद्वारं-दिवस | २५९] -५८ षष्ठंद्वारं मुहूर्त २६४ -१० द्वितीयंद्वारं-तिथि: | २५९! -६३ | सप्तमंद्वारं-शकुनबलं । .४१ / तृतीयंद्वार-नक्षत्रः | २६० -७१ | अष्टमंद्वारं लग्नः . -४६ ] चतुर्थद्वारं-करणं | २६४/ ८४ | नवमंद्वारं-निमितबलं । २६७ | -४८, पञ्चमंद्वार-ग्रहः २६४| -८५ / उपसंहारः २६९ २४६ २५६ Page #5 -------------------------------------------------------------------------- ________________ ४ विषय: ३२ १-१५ मङ्गलं, देवेन्द्रपृच्छा -६६ भवनपति अधिकारः -८० वाणव्यन्तर अधिकारः - १६१ ज्योतिष्क-अधिकारः मूलाङ्क: पृष्ठाङ्कः मूलाङ्क: विषयः देवेन्द्रस्तवप्रकीर्णकसूत्रस्य विषयानुक्रमः २७० - २७३ वैमानिक-अधिकारः २७१ - ३०२ ३३ मरणसमाधिप्रकीर्णकसूत्रस्य विषयानुक्रमः ३०६ - २५७ आतुरप्रत्याख्यानादि ३०७ | २६६ पञ्चमहाव्रतस्यरक्षा १-१० मरणविधिः आरम्भः -८३ आराधना, मरणस्वरूपं - ९२ आचार्यस्य गुणाः - १२६ आलोचनावर्णनं तपसः भेदाः - १२८ - १५७ ज्ञानादि गुण वर्णनं -9198 आत्मनः शुद्धि -२०७ संलेखना - इसिप्रभापृथ्वि एवं सिद्धाधिकारः २७७ २७९ - ३०७ जिनऋध्धिः, उपसंहारः ३१६ | -४१२ ३१७-५२५ ३२० | -५५० | ३२१ | -५६९ ३२३ -६३९ आराधना, उपदेश आदिः विविध उदाहरणादि मरणभेदानि निरुपणं आराधना- अनुचिंतन द्वादश भावना ३२६-६६४ पण्डितमरणं, उपसंहारः विषयानुक्रमः - पृष्ठाङ्क: भागः - १४ आगमाः-१९.....३३ पर्यन्ताः - निरयावलिकादिउपाङ्गपञ्चक - दशप्रकिर्णकानि २८९ ३०१ ३०५ ३३० ३३६ ३३७ ३५४ ३६७ ३७० ३७२ ३८० Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા, -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નારદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. પ.પૂ. શાસન પ્રભાવક ક્રિયારાગી આચાર્યદેવશ્રી વિજય કચકચંદ્ર | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરતન ૫.પૂમુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧લ્મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વી શ્રી સમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક, -પ.પૂ. સ્વનામધન્યા સા. શ્રી સોમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુમાસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રય રાધિકા સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક, Page #7 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રતનબયાગ્રજી મ. ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથી| સમેતશિખર તિર્થોદ્ધારિફા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ યાજ્યકારિકા સા. શ્રી મલયાશ્રીજી તત શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વેરાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ, ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેની પાઠશાળા, જામનગર તરફથી નકલ છે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન . મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આફોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ, શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. - - - - Page #8 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् १/१ नमो नमो निम्मल सणस्त पंचम गणपर श्री सुधर्मास्वामिने नमः २१ पुष्पिका-उपाङ्गसूत्रम् सटीकं . (दसमंउपागम्) (मूलसूत्रम् + चंद्रसूरि विरचिता वृत्तिः) (अध्ययन-१-चंद्रमा) मू. (१) जतिणं भंते! समणेणं भगवयाजाव संपत्तेणं उवंगाणं दोच्चस्स कप्पवडिंसियाणं अयमढे पन्नत्ते, तबस्स णं भंते वग्गस्स उवंगाणं पुफियाणं के अढे पन्नते? एवं खलु जंबू! समणेणं जाव संपत्तेणं उवंगाणं तबस्स वग्गस्स पुष्फियाणं दस अज्झयणा पन्नत्ता, तंजहा वृ.अथ तृतीयवर्गोऽपि दशाध्यनात्मकः 'निक्खेवओ'त्ति निगमनवाक्यं यथा एवं जंबू समणेणं भगवया महावीरेणं आइगरेणं इत्यादि जाव सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तइयवग्गे वग्ग (पढमअज्झ) यणस्स पुस्फियाभिहाणस्स अयमढे पन्नत्ते' एवमुत्तरेष्वप्यध्ययनेषु सूरशुक्रबहुपुत्रिकादिषु निगमनं वाच्यं तत्तदभिलापेन। मू. (२) “चंदे सूरे सुक्के, बहुपुत्तिय पुत्रमाणिभद्दे य । दत्ते सिवे बलेया, अणाढिए चेव बोधब्वे ।।" मू. (३) जइणं भंते समणेणंजाव संपत्तेणं पुफियाणं दस अज्झयणा पन्नत्ता, पढमस्सणं भंते ! अज्झयणस्स पुफियाणं समणेणं जाव संपत्तेणं के अढे पन्नते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, तेणं कालेणं २ सामी समोसढे, परिसा निग्गया। तेणं कालेणं २ चंदे जोइसिंदे जोइसराया चंदवडिंसए विमाणे सभाए सुहम्माए चंदसि सीहासणंसि चउहिं सामानियसाहस्सीहिं जाव विहरति । इमं च णं केवलकपं जंबुद्दीवं दीवं विउलेणंओहिणा आभोएमाणे २ पासति, पासित्ता समणंभगवंमहावीरंजहा सूरियाभेआभिओगं देवं सद्दावित्ता जाव सुरिंदाभिगमणजोगं करेत्ता तमाणत्तियं पञ्चप्पिणंति। सूसरा घंटा, जाव विउव्वणा, नवरं (जाणविमाणं) जोयणसहस्सविच्छिन्नं अद्धतेवहिजोयणसमूसियं महिंदज्झतो पणुवीस जोयणमूसितो सेसं जहा सूरियाभस्स जाव आगतो नट्टविही तहेव पडिगतो। ___ भंते त्ति भगवं गोयमे समणं भगवं भंते पुच्छा कूडागारालासरीरं अनुपविट्ठा पुब्बभवो एवं खलु गोयमा! तेणं कालेणं २ सावत्थी नाम नयरी होत्था, कोट्ठए वेइए, तत्थ णं सावत्थीए नयरीए अंगती नाम गाहावती होत्था, अड्डे जाव अपरिभूते। For Page #9 -------------------------------------------------------------------------- ________________ अध्ययनं - -9 ३१ तणं से अंगती गाहावती सावत्थीए नयरीए बहूणं नगरनिगम० जहा आनंदो । तेणं कालेणं २ पासे णं अरहा पुरिसादाणीए आदिकरे जहा महावीरो नवुस्सेहे सोलसेहिं समणसाहस्सीहिं अट्ठतीसा जाव कोट्ठते समोसढे, परिसा निग्गया । तते गं से अंगती गाहावती इमीसे कहाए लद्धट्टे समाणे हट्टे जहा कत्तिओ सेट्ठी तहा निग्गच्छति जाव पज्जुवासति, धम्मं सोया निसम्म जं नवरं देवाणुप्पिया ! जेठ्ठपुत्तं कुडुंबे ठावेमि तते णं अहं देवाणुप्पियाणं जाव पव्वयामि, जहा गंगदत्तो तहा पव्वतिते जाव गुत्तबंभयारी । तते णं से अंगती अनगारे पासस्स अरहतो तहारूवाणं घेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिजति २ बहूहिं चउत्थ जाव भावेमाणो बहूई वासाई सामन्नापरियागं पाउणति २ अद्धमासियाए संलेहणाए तीसं भत्ताइं अनसणाए छेदित्ता विराहियसामने कालमासे कालं किचा चंदवडिंसए विमाणे उववाते सभाते देवसयणिज्जंसि देवदूतरिए चंदे जोइसिंदत्ताए उववन्ने । तणं से चंदे जोइसिंदे जोइसिराया अहुणोवन्ने समाणे पंचविहाए पञ्जत्तीए पजत्तीभावं गच्छइ, तं जहा- आहारपजत्तीए, सरीरपजत्तीए, इंदियपजत्तीए, सासोसासपज्जत्तीए, भासा( मन ) पञ्जत्तीए । चंदस्सणं भंते! जोइसिंदस्स जोइसरनो केवइयं कालं ठिती पन्नत्ता ? गोयमा! पलिओवमं वाससयसहस्समब्भहियं । एवं खलु गोयमा ! चंदस्स जाव जोतिसरनो सा दिव्वा देविड्डी । चंदे णं भंते! जोसिंदे जोइसिराया ताओ देवलोगाओ आउक्खएणं चइत्ता कहिं गच्छिहिति २ ? गोयमा ! महाविदेहे वासे सिजिहिति । एवं खलु जंबू समणेणं० निक्खेवओ ॥ बृ. 'केवलकप्पं' ति केवलः - परिपूर्णः स चासौ कल्पश्च केवलकल्पः -- स्वकार्यकरणसमर्थ केवलकल्पः तं स्वगुणेन संपूर्णमित्यर्थः । 'कूडागारसालादिट्टंतो त्ति कस्मिंश्चिदुत्सवे कस्मिंश्चिन्नगरे बहिर्भागप्रदेशे महती देशिकलोकवसनयोग्या शाला - गृहविशेषः समस्ति । तत्रोत्सवे रममाणस्य लोकस्य मेघवृष्टिर्भवितुमारब्धा, ततस्तद्भयेन त्रस्तबहुजनस्तस्यां शालायां प्रविष्टः, एवमयमपि देवविरचितो लोकः प्रचुरः स्वकार्यं नाट्यकरणं तत्संहत्यानन्तरं स्वकीयं देवशरीरमेवानुप्रविष्टः इत्ययं शालध्ष्टान्तार्थः । 'अड्डे जाव' त्ति अड्डे दित्तं वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने बहुधनबहुजायरूवे आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए इति यावच्छब्दसंगृहीतम् । जहा आनंदो त्ति उपासकदशाङ्गोक्तः श्रावक आनन्दनामा, स च बहूणं ईसरतलवरमाडंबियकोडुंबियनगरनिगमसेट्ठिसत्यवाहाणं बहुसु कज्जेसु य कारणेसु य मंतेसु य कुटुंबेसु य निच्छिएसु यववहारेसु य आपुच्छणिजे पडिपुच्छणिजे सव्वकज्जवट्टावए सयस्सवि य णं कुटुंबस्स मेढीभूए होत्था । 'पुरिसादानीय' त्ति पुरुषैरादीयते पुरुषादानीयः । नवहस्तोच्छ्रयः - नवहस्तोच्द्यः । अट्ठतीसाए अज्जियासहस्सेहिं संपरिवुडे इति यावत्करणात् ६श्यम् । हट्ठतुट्ठचित्तमाणंदिए इत्यादि वाच्यम् । देवाणुप्पियाणं अंतिए पव्वयामि । यथा गङ्गदत्तो भगवत्यङ्गोक्तः, स हि किंपाकफलोवमं मुणिय विसयसोक्खं जलबुब्बुयसमाणं कुसग्गबिंदुचंचलं जीवियं च नाऊणमधुवं चइत्ता हिरण्णं विपुलधणकणगरयणमणिमोत्तिय Page #10 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् १/३ संखसिलप्पवालरत्तरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अनगारियं पव्वइओ जहा तहाअंगई विगिहनायगो परिच्चइय सव्वं पव्वइओजाओय पंचसमिओ तिगुत्तो अममो अकिंचणो गुतिंदिओगुत्तबंभयारी इत्येवं यावच्छब्दात् श्यम्। चउत्थछट्टट्ठमदसमदुवालसमासद्धमासखवणेहिं अप्पाणं भावेमाणे बहूई वासाइं सामनपरियागं पाउणइ । ___ "विराहियसामन्नेत्ति श्रामण्यं-व्रतं, तद्विराधना चान न मूलगुणविषया, किं तूत्तरगुणविषया, उत्तरगुणाश्च पिण्डविशुद्धयादयः, तत्र कदाचित् द्विचत्वारिंशद्दोषविशुद्धाहारस्य ग्रहणं न कृतं कारणंविनोऽपि, बालग्लानादिकारणेऽशुद्धमपि गृह्णन्न दोषवानिति, पिण्डस्याशुद्धतादौ विराधितश्रमणता ईर्यादिसमित्यादिशोधनेऽनादरः कृतः, अभिग्रहाश्च गृहीताः कदाचिद्भग्ना भवन्तीति शुण्ठयादिसन्निधिपरिभोगमङ्गक्षालनपादक्षालनादि च कृतवानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति, सा च नालोचिता गुरुसमीपे इत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिष्केन्द्रे चन्द्ररूपतयोत्पन्नः । अध्ययनं-१ समाप्तम् (अध्ययनं-२ सूर्यः) मू.(४) जइ णं भंते ! समणेणं भगवया जाव पुफियाणं पढमस्स अज्झयणस्स जाव अयमढे पन्नते, दोबस्सणं भंते! अज्झयणस्स पुष्फियाणं समणेणं भगवता जाव संपत्तेणं के अष्टे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं २ रायगिहे नाम, गुणसिलए चेइए, सेणिए राया, समोसरणं, जहा चंदो तहा सूरोऽवि आगओ जाव नट्टविहिं उवदंसित्ता पडिगतो।। पुव भवपुच्छा, सावत्थी नगरी, सुपतिढे नामंगाहावई होत्या, अड्डे, जहेव अंगती जाव विहरति, पासो समोसढो, जहा अंगती तहेव पव्वइए, तहेव विराहियसामन्ने जाव महाविदेहे वासे सिज्झहिति जाव अंतं०, खलु जंबू! समणेणं० निस्खेवओ।। वृ. 'निक्खेवओ'त्ति निगमनं, तच्च प्रागुपदर्शितम् । अध्ययनं-२ समाप्तम् (अध्ययन-३ शुक्रः) मू. (५) जइ णं भंते ! समणेणं भगवता जाव संपत्तेणं उम्खेवतो भाणियब्बो, रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया। तेणं कालेणं २ सुक्के महग्गे सुकवडिंसए विमाणे सुक्कंसिसीहासणंसि चउहिं सामानियसाहस्सीहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगतो, भंत त्ति कूडागारसाला । पुब्बभवपुच्छा। एवं खलु गोयमा! तेणंकालेणंर वाणारसी नामंनयरी होत्था तत्थणं वाणारसीए नयरीए सोमिले नामं माहणे परिवसति, अढे जाव अपरिभूते रिउव्वेय जाव सुपरिनिहित । पासे० समोसढे । परिसा पञ्जुवासति। तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धहस्स समाणस्स इमे एतारूवे अज्झथिए-एवं पासे अरहा पुरिसादानीए पुव्वाणुपुब्बिं जाव अंबसालवने विहरति । तं गच्छामि णं पासस्स अरहतो अंतिए पाउब्भवामि । इमाइंच णं एयारूवाइं अट्ठाई हेऊई जहा पन्नतीए। Page #11 -------------------------------------------------------------------------- ________________ अध्ययनं-३ सोमिलो निग्गतोखंडियविहुणोजावएवं वयासी-जत्ता ते भंते! जवणिजंचंते! पुच्छा सरिसवया मासा कुलत्या एगे भवं जाव संबुद्धे सावगधम्म पडिवजित्ता पडिगते । ततेणं पासेणं अरहा अन्नया कदायि वाणारसीओ नगरीओ अंबसालवणातो चेइयाओ पडिनिक्खमति २ बहिया जनवयविहारं विहरति । तते णं से सोमिले माहणे अन्नदाकदायि असाहुदसणेण य अपञ्जुवासणताएय मिच्छत्तपञ्जवेहिं परिवड्डमाणेहिं २ सम्मत्तपज्जवेहिं परिहायमाणेहि मिच्छत्तं च पडिवन्ने। तते णं तस्स सोमिलस्स सोमिलस्स माहणस्स अन्नदा कदायि पुव्वत्तावरत्तकालसमयंसि कुडुंबजागरियंजागरमाणस्स अयमेयारवे अज्झथिएजाव समुप्पज्जित्था-एवंखलुअहंवाणारसीए नयरीए सोमिले नाम माहणे अचंतमाहणकुलप्पसूए। ततेणं मए वयाई चिन्नाइंवेदाय अहीया दारा आहूया पुत्ता जणिता इट्वीओ संमाणीओ पसुवधा कया जन्ना जेट्टा दक्खिणा दिन्ना अतिही पूजिता अग्गीहूया जूया निक्खित्ता, तं सेयं खलु ममं इदानि कल्लं जाव जलंते वाणारसीए नयरीए बहिया बहवे अंबारामा रोवावित्तए, एवं माउलिंगा बिल्ला कविठ्ठा चिंचा पुष्फारामा रोवावित्तए, एवं संपहेति संपेहिता कलं जाव जलते वाणारसीए नयरीए बहिया अंबारामे य जाव पुप्फारामे य रोवावेति। ततेणंबहवे अंबारामा य जाव पुप्फारामा य अनुपुब्वेणं सारखिज्जमाणा संगोविजमाणा संवड्डिजमाणाआरामा जाता किण्हा किण्हाभासा जावरम्मा महामेहनिकुरंबभूता पत्तिया पुष्फिया फलिया हरियगरेरिज्जमाणसिरिया अतीव २ उपसोभेमाणा २ चिट्ठति । तते णं तस्स सोमिलस्स माहणस्स अन्नदा कदायि पुवरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयास्वे अज्झथिए जाव समुप्पजित्था-एवं खलु अहं वाणारसीए नयरीए सोमिले नामं माहणे अनंतमाहणकुलप्पसूते, तते णं मए वयाई चिण्णाइं जाव जूवा निखित्ता, ततेणं मए वाणारसीए नयरीए बहिया बहवे अंबारामाजाव पुप्फारामा यरोवाविया, तं सेयं खलु ममं इदानि कल्लं जाव जलंते सुबहुं लोहकडाहकडुच्छुयं तंबियंतावसभंडं घडावित्ता विउलं असनं पानं खाइमं साइमं मित्तनाइ० आमंतित्ता तं मित्तनाइमियग० विउलेणं असन जाव सम्माणित्ता तस्सेव मित्त जाव जेट्टपुत्तं कुटुंबे ठावेत्ता खाइमं साइमं मित्तनाइ० आमंतित्तातं मित्तनाइनियग० विउलेणं असन जाव सम्माणित्ता तस्सेव मित्त जाव जेहपुत्तं कुडुंबे ठावेत्ता तं मित्तनाइ जाव आपुच्छित्ता सुबहु लोहकडाहकडुच्छुयंतंबियतावसभंडगंगहायजे इमे गंगाकूला वाणपत्था तावसा भवंति, तंजहा होत्तिया पोत्तिया कोत्तिया जनती सङ्घती घालती हुंबउट्ठा दंतुक्खलिया उम्मजगा संमज्जगानिमजगा संपक्खालगा दक्खिणकूला उत्तरकूला संखधमा कूलधमा मियलुद्धया हस्थितावसा उदंडा दिसापोखिणो वक्तवासिणो बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभविखणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभूता आयावणाहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं पिव अप्पाणं करेमाणा विहरति । Page #12 -------------------------------------------------------------------------- ________________ ३४ पुष्पिका-उपाङ्गसूत्रम् ३/५ तत्य णंजेते दिसापोक्खिया तावसातेसिं अंतिएदिसापोक्खियत्ताए पव्वइत्तए पव्वयिते विय णं समाणे इमं एयारूवं अभिग्गहं अभिगिन्हिस्सामि-कप्पति मे जावजीवाए छटुंछट्टे णं अणिखित्तेणंदिसाचक्कवालेणंतवोकम्मेणं उदबाहातोपगिझिय २ सूराभिमुहस्सआतावणभूमीए आतावेमाणस्स विहरत्तए तिकट्ठएवं संपेहेइ २ कल्लं जाव जलते सुबहु लोह जाव दिसापोखियतावसत्ताए पव्वइए २ वि य णं समामे इमं एयारूवं अभिग्गहं जाव अभिगिन्हित्ता पढम छट्टक्खमणं उवसंपज्जित्ताणं विहरति। तते णं सोमिले माहणे रिसी पढमछट्ठक्खमणारणंसि आयावणभूमीए पचोरुहति २ वागलवत्थनियत्ये जेणेव सए उडए तेणेव उवा०२ किढिणसंकाइयं गेण्हति २ पुरच्छिमं दिसिं पुक्खेति, पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सोमिलमाहणरिसिं अभि० २ जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि ताणि अनुजाणउत्तिकठ्ठपुरच्छिमंदिसं पसरति २ जाणि य तत्थ कंदाणि य जाव हरियाणि य ताइं गेण्हति किढिणसंकाइयं भरेति २ दब्अ य कुसे य पत्तामोडंच समिहा कहाणि य गेण्हति २। जेणेवसएउडएतेणेव उवा०२ किढिणसंकाइयगंठवेति २ वेदिवड्डेति २ उवलेवणसंमजणं करेति २ दमकलसहत्थगते जेणेव गंगा महानदी तेणेव उवा० २ गंगं महानदी ओगाहति २ जलमजणंकरेति २ जलकिडं करेति २ जलाभिसेयंकरेतिर आयंतेचोक्खे परमसुइभूएदेवपिउकयकजे दमकलसहत्थगते गंगातो महानदीओ पछुत्तरति जेणेव सते उडएतेणेव उवा०२ दब्भेय कुसे य वालुयाए यवेदि रएति २ सरयं करेति र अरणिं करेति २ सरएणं अरणिं महेति २ अग्गिं पाडेति २ अग्गि संधुक्केति २ समिहा कहाणि पखिवति २ अग्गि उज्जालेति २ “अग्गिस्स दाहिणे पासे सत्तंगाइं समादहे।" तंजहा वृ.तच्चे अज्झयणे शुक्र वक्तव्यताऽभिधीयते-'उक्खेवओ'त्ति उत्क्षेपः-प्रारम्भवाक्यं, यथा-जइ णं भंते ! समणेणं जाव संपत्तेणं दोन्चस्स अज्झयणस्स पुफियाणं अयमढे पन्नत्ते, तच्चस्स णं अज्झयणस्स भंते ! पुष्फियाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं २ रायगिहे नयरे इत्यादि। 'तहेवागओ'त्ति रायगिहे सामिसमीवे । 'रिउव्वेय जाव' इति ऋग्वेदयजुर्वेदसामवेदार्थवणवेदानाम् इतिहासपञ्चमानाम् इतिहासः-पुराणं, निर्घण्टषष्ठानां-निर्घण्टो-नामकोशः, साङ्गोपाङ्गानाम् अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः, सरहस्यानाम्-एदम्पर्ययुक्तानां धारकः-प्रवर्तकः वारकः-अशुद्धपाठनिषेधकः पारगः-पारगामि षडङ्गवित्, षष्ठितन्त्रविशारदःषष्ठितन्त्रं-कापिलीयशास्त्रंषटङ्गवेदकत्वमेवव्यनक्ति, सङ्ख्याने-गणितस्कन्धे शिक्षाकल्पेशिक्षायामक्षरसवरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-गद्यपधवचनलक्षणनिरुक्तप्रतिपादके ज्योतिषामयने-ज्योतिशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठितः सोमिलनामा ब्राह्मणः स च पार्श्वजिनागमं श्रुत्वा कुतूहलवशाज्जिनसमीपं गतः सन् 'इमाइंचणं' इति इमान्-एतद्रूपान् ‘अट्ठाई तिअर्थान् अर्थ्यमानत्वादधिगम्यमानत्वादित्यर्थः । Page #13 -------------------------------------------------------------------------- ________________ अध्ययनं -३ "हेऊइंति हेतूनअन्तर्वर्तिन्यास्तदीयज्ञानसंपदोगमकान्, पसिणाइंतियात्रायापनीयादीन् प्रश्नान् पृच्छयमानत्वात्, ‘कारणाइंतिकारणानि-विवक्षितार्थनिश्चयजनकानि व्याकरणानिप्रत्युत्तरया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि त्तिप्रश्नयिष्ये इति कृत्वा निर्गतः । खंडियविहुणो' त्ति छात्ररहितः, गत्वा च भगवत्समीप एवमवादीत्-‘जत्ता ते भंते ! जवणिज्जंचते!' इति प्रश्नः, तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानसंभवयताऽपभ्राजनार्थं प्रश्नः कृति इति ‘सरिसवय'त्ति एकत्र सध्शवयसः अन्यत्र सर्षपाः-सिद्धार्थकाः, 'मास' त्ति एकत्रमाषोदशार्धगुआमानः सुवर्णादिविषयः अन्यत्रमाषो-धान्यविशेषः उडद इति लोके रूढः, कुलस्थत्ति एकत्र कुले तिष्ठन्ति इति कुलस्थाः, अन्यत्र कुलस्था-धान्यविशेषः। सरिसवयादिपदप्रश्नश्च च्छलग्रहणेनोपहासार्थं कृतः इति, ‘एगे भवंति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानांचात्मनोऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो द्विजेन कृतः यावच्छब्दात् 'दुवे भव' ति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुद्धया पर्यनुयोगो विहितः। अत्र भगवान् स्याद्वादपक्षं निखिल दोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि (पदित)एकोऽप्यहं, कथं? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात्न तुप्रदेशार्थतया (प्रदेशार्थतया) ह्यनेकत्वात्, ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते, तथाहि-एको हि देवदत्तादि पुरुष एकदैवतत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावान्लभते 'तहा अक्खए अव्वए निच्चे अवट्ठिए आये'त्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययः कियतामपि व्ययत्वाभावात्, असङ्ख्येयप्रदेशता हि न कदाचनाप्यपैति, अतो व्यवस्थितत्वान्नित्यताऽभ्युपगमेऽपि न कश्चिद्दोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थं, व्यवच्छिन्नसंशयःसंजातसम्यक्त्वः 'दुवासविहं सावगधम्म पडिवजित्ता सट्टाणमुवगओ सोमिलमाहणो' 'असाहुदसणेणं' ति असाधवः कुदर्शनिनो भागवततापसादयः तद्दर्शनेन साधूनां चसुश्रमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः, अत एवापर्युपासनतस्तदभावात्, अतो मिथ्यात्वपुद्गलास्तस्य प्रवर्धमानतां गताः सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारणैर्मिथ्यात्वं गतः, तदुक्तम्॥१॥ “मइभेया पुवोगाहसंसग्गीए य अभिनिवेसेणं । चउहा खलु मिच्छत्तं, साहूणंऽदंसणेणहवा ।" अतो अत्र असाहुदसणेणंइत्युक्तम् । अज्झथिएजाव'त्ति आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः प्रार्थितः-लघुमाशंसितः मनोगतो-मनस्येव वर्तते यो न बहि प्रकाशितः सङ्कल्पो-विकल्पः समुत्पन्नः-प्रादुर्भूतः, तमेवाह-एवमित्यादि वयाइं चिण्णाई व्रतानिनियमास्ते चशौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च, ततो ममेदानी लौकिक Page #14 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् ३/५ धर्मस्थानाचरणयाऽरामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अतएवाह-अंबारामेय' इत्यादि कल्लंपाउप्पभायाएरयणीएजलंते सूरिए इत्यादि वाच्यम् । “मित्तनाइनियगसंबंधिपरियणं पियआमंतित्ता विउलेणं असनपानखाइमसाइमेणंभोयावित्ता सम्माणित्ता" इति अत्रमित्राणिसुहृदः ज्ञातयः-समानजातयः निजकाः-पितृव्यादयः संबन्धिनः-श्वशुरपुत्रादयः परिजनोदासीदासादि तमामंत्र्यविपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीतलोहकटाहाधुपकरणः । _ 'वानपत्थ'त्ति वने भवा वानी प्रस्थानं प्रस्था-अवस्थिति वानी प्रस्था येषां ते वानप्रस्थाः अथवा ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा। इति चत्वारो लोकप्रतीताआश्रमाः, एतेषां चतृतीयाश्रमवर्तिनो वानप्रस्थाः, होत्तिय'त्ति अग्निहोतृकाः, पोत्तिय तिवस्त्रधारिणः, कोत्तिया जन्नई सडईघालई हुंबउठादंतुक्खलिया उम्मञ्जगासम्मजगा निमज्जगासंपक्खालगादक्खिणकूलगा उत्तरकूलगा संखधमा कूलधमा मियलुद्धया हत्थितावसा उदंडगा दिसापोक्खिणो वक्तवासिणो बिलवासिणोजलवासिणोरुक्खमूलिया अंबुभविखणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तायहारापत्ताहारापुप्पाहारा फलाहाराबीयाहारापरिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकविणगाय आयावणेहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं । तत्र 'कोत्तिय'त्ति भूमिशायिनः, 'जन्नइत्ति यज्ञयाजिनः, 'सड्इ'त्ति श्राद्धाः ‘घालइत्ति गृहीतभाण्डाः, हुंबउह'त्ति हुंडियकाक्रमणाः, 'दतुक्खलिय'त्तिफलभोजिनः 'उम्मज्जगत्ति उन्मजनमात्रेण ये स्नान्ति ‘सम्मजग'त्ति उन्मजनस्यैवासकृत्करणेन ये स्नान्ति, निमज्जग'त्ति स्नानार्थं ये निमग्रा एव क्षणं तिष्ठन्ति, 'संपक्खालगा'त्ति मृत्तिकाघर्षणपूर्वकं येऽपंक्षालयन्ति, 'दक्खिणकूलग त्तियैर्गङ्गादक्षिणकूल एव वस्तव्यम्, उत्तरकूलग'त्ति उक्तविपरीताः, 'संखधम'तिशङ्ख मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, 'कूलधमग' त्ति ये कुले स्थित्वा शब्दं कृत्वा भुञ्जते, 'मियलुद्धय' त्ति प्रतीता एव,-'हस्थितावसत्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, 'उदंडग'तति वल्कलवाससः । _ 'बिलवासिणो'त्ति व्यक्तम्, पाठान्तरे 'वेलवासिणो'त्ति समुद्रवेलावासिनः, 'जलवासिणो त्ति ये जलनिष्ण्णा एवासते, शेषाः प्रतीताः नवरं, "जलाभिसेयकढिणगाय त्ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगात्रा इति वृद्धाः क्वचित् ‘जलाभिसेयकढिणगायभूय'त्ति श्यते तत्रजलाभिषेकठिनगात्रभूताः प्राप्ता येते तथा, 'इंगालसोल्लिय'ति अङ्गारैरिव पक्वम्, 'कंदुसोल्लियं' ति कन्दुपक्खमिवेति । 'दिसाचक्कवालएणंतवोकम्मेणं'तिएकत्र पारणकेपूर्वस्यां दिशियानिफलादीनितान्याहत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिकचक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिकचक्रवालमुच्यतेतेन तपःकर्मणेति । 'वालगवत्थनियत्थे त्ति वल्कलं-वल्कः तस्येदं वाल्कलं तद्वस्त्रं निवप्सितं येन स वाल्कलवस्त्रनिवसितः । 'उडए'त्ति उटजः-तापसाश्रमगृहम् । किढिण'त्ति वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिकं-भारोद्वहनयन्तंर किढिणसांकायिकम् । 'महाराय त्ति लोकपालः । 'पत्थाणे पत्थियंति प्रस्थाने परलोकसाधनमार्गे प्रस्थितं प्रवृत्तं फलाद्याहरणार्थ, गमने वा प्रवृत्तम् । Page #15 -------------------------------------------------------------------------- ________________ अध्ययनं ३ सोमिलद्विजऋषिम् । 'दमेय'त्तिसमूलान् 'कुसे य' दर्भानेव निर्मूलान् । 'पतामोडं च ' त्ति तरुशाखामोटितपत्राणि 'समिहाउ' त्ति, समिधः काष्ठिकाः, वेई वड्ढेइत्ति वेदिकां देवार्चनस्थानं वर्धनी - बहुकारिका तां प्रयुक्ते इति वदति -प्रमार्जयतीत्यर्थः । 'उवलेवणसंमजणं' तु (ति) जलेन संमार्जनं वा शोधनम्। ३७ 'दब्भकलसहत्थगए' त्ति दर्भाश्च कलशकश्च हस्ते गता यस्य स तथा, 'दब्भकलसा हत्थगए 'त्ति क्वचित्पाठः तत्र दर्भेण सहगतोयः कलशकः स हस्तगतो यस्य स तथा । 'जलमजणं' ति जन बहिशुद्धिमत्रम् | 'जलकीडं' ति देहशुद्धावि जलेनाभिरतिम् । 'जलाभिसेयं' तिजलक्षालनम् 'आयंते 'ति जलस्पर्शात् 'चोक्खे'ति अशुचिद्रव्यापगमात् किमुक्तं भवति ? 'परमसुइभूए 'ति । देवपि कयकज्जे ति देवानां पितॄणां च कृतं कार्यं जलाञ्जलिदानं येन स तथा । 'सरएणं अरणि महेइ' त्ति शरकेण - निर्मन्थकाष्ठएन अरणि-निर्मन्थनीयकाष्ठं मध्नाति -घर्षयति । अग्गिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथाशब्दवर्जं, तत्र च 'सत्तंगाई समादहे' त्ति सप्ताङ्गानि समादधाति - सन्निधापयति । मू. (६) "सकथं वक्कलं ठाणं सिज्झं भंडं कमंडलुं । दंडदारुं तप्पाणं अह ताइं समादहे ।।" वृ. सकथं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दण्डदारुं ६ तथात्मानमिति ७। तत्र सकथं- तत्समयप्रसिद्ध उपकरणविशेषः, स्थानं - ज्योतिस्थानम् पात्रस्थानं वा, शय्याभाण्डं - शय्योपकरणं, कमण्डलुः - कुण्डिका, दण्डदारु - दण्डकः, आत्मा प्रतीतः । मू. (७) मधुणाय घएण य तंदुलेहि य अग्गिं हुणइ, चरुं साधेति २ बलि वइस्सदेवं करेति २ अतिहिपूयं करेति २ तओ पच्छा अप्पणा आहारं आहारेति । तते णं सोमिले माहणरिसी दोघं छट्ठक्खमणपारणगंसि तं चैव सव्वं भाणियव्वं जाव आहारं आहारेति, नवरं इमं नाणत्तं- दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं अभिरवखउ सोमिलं माहणरिसिं जाणि य तत्थ कंदाणि य जाव अनुजाणउ ति कट्टु दाहिणं दिसिं पसरति । एवं पञ्चत्थिमेणं वरुणे महाराया जाव पच्चत्थिमं दिसिं पसरति । उत्तरे णं वेसमणे महाराया जाव उत्तरं दिसिं पसरति । पुव्वदिसागमेणं चत्तारि वि दिसाओ भाणियव्वाओ जाव आहारं आहारेति । तते णं तस्स सोमिलमाहणरिसिस्स अन्नया कयायि पुव्वरत्तावरत्तकालसमयंसि अनिच जागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्यजित्था एवं खलु अहं वाणारसीए नगरीए सोमिले नाम माहणरिसी अनंतमाहणकुलप्पसूए, तते णं मए वयाई चिण्णाई जाव जूवा निक्खित्ता । तते णं मम वाणारसीए जाव पुप्फारामा य जाव रोविता । तते णं मए सुबहुलोह जाव घडावित्ता जाव जेट्ठपुत्तं ठावित्ता जाव जेट्ठपुत्तं आपुच्छित्ता सुबहुलोह जाव गहाय मुंडे जाव पव्वइए वि य णं समाणे छट्टं छट्टेणं जाव विहरति । तं सेयं खलु ममं इयाणि कल्लं पादु जाव जलते बहवे तावसे दिट्ठा भट्टे य पुव्वसंगतिए य परियायसंगतिए अ आपुच्छित्ता आसमसंसियाणि य बहूइं सत्तसयाई अनुमानइत्ता बागलवत्थनियत्यस्स कढिणसंकाइयगहितसभंडोवकरणस्स कट्ठमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेइत्तए एवं संपेहेति २ कल्लं जाव जलते बहवे तावसे य दिट्ठा Page #16 -------------------------------------------------------------------------- ________________ ३८ पुष्पिका-उपाङ्गसूत्रम् ३/७ भट्टे य पुवसंगतिते य तं चेव जाव कट्ठमुद्दाए मुहं बंधति, बंधित्ता अयमेतारुवं अभिग्गहं अभिगिण्हति जत्येव णं अम्हं जलंसि वा एवं थलंसि वा दुग्गसि वा निन्नसि वा पव्वतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज वा पवडिज्ज वा नो खलु मे कप्पति पत्रुट्टित्तएत्ति कटु अयमेयास्यवं अभिग्गहं अभिगिण्हति । ___उत्तराएदिसाए उत्तराभिमुह पत्याणं (महपत्याण) पत्थिए से सोमिले माहणरिसी पुब्बावरण्हकालसमयंसिजेणेव असोगवरपायवे तेणेव उवागते, असोगवरपायवस्सअहे कढिणसंकाइयं ठवेति २ वेदि वडेइ २ उवलेवणसंमजणं करेति २ दमकलसहत्वगते जेणेव गंगा महानई जहा सिवो जाव गंगातो महानईओ पञ्चुत्तरइ, जेणेव असोगवरपायवे तेणेव उवा० २ दब्भेहि य कुसेहि य वालुयाए वेदि रतेति, रतित्ता सरगं करेति २ जव बलिं वइस्सदेवं करेति २ कट्ठमुद्दाए मुहं बंधति तुसिणीए संचिट्ठति।। ततेणं तस्स सोमिलमाहणरिसिस्स पुव्वरत्तावरत्तकालसमयंसिएगे देवे अंतियं पाउन्भूते तते णं से देवे सोमिलं माहणं एवं वयासि-हं भो सोमिलमाहणा! पव्वइया दुपब्बइतं ते । तते णं से सोमिले तस्स देवस्स दोघं पि तच्चं पि एयमद्वं नो आढाति नो परिजाणइ जाव तुसिणीए संचिहति । तते णं से देवे सोमिलेणं माहणरिसिणा अणाढाइजमाणे जामेव दिसि पाउन्भूते तामेव जाव पडिगते। तते णं से सोमिले कलं जाव जलते वागलवत्यनियत्थे कढिणसंकाइयं गहियग्निहोत्तभंडोवकरणे कठमुद्दाए मुहं बंधति २ उत्तराभिमुहे संपत्थिते । तते णं से सोमिले बितियदिवसम्मि पुवावरण्हकालसमयंसि जेणेव सत्तिवन्ने अहे कढिणसंकाइयं ठवेति २ वेतिं वदेति २ जहा असोगवरपायवे जाव अग्गि हुणति, कट्ठमुद्दाए मुहं बंधति, तुसिणीए संचिट्ठति। ततेणंतस्स सोमिलस्स पुब्बरतावरत्तकालसमयंसि एगे देवे अंतियं पाउन्भूए । तते णं से देवे अंतलिक्खपडिवो जहा असोगवरपायवेजाव पडिगते। तते णं से सोमिले कलंजाव जलंते वागलवस्थनियत्थे कढिणसंकाइयं गेण्हति २ कट्ठमुद्दाए मुहं बंधति २ उत्तरदिसाए उत्तराभिमुहे संपत्थिते। ततेणं से सोमिले ततियदिवसम्मि पुव्वावरण्हकालसमयंसिजेणेव असोगवरपायवेतेणेव उवा०२ असोगवरपायवस्स अहे कढिणसंकाइयंठवेति, वेतिं वड्डेति जाव गंगं महानई पञ्चुत्तरति २ जेणेव असोगवरपायवे तेणेव उवा०२ असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति, वेति वड्डेति जाव गंगं महानई पच्चुत्तरतिर जेणेव असोगवरपायवे तेणेव उवा०२ वेति २ वेतिरएति २ कट्ठमुद्दाए मुहं बंधति र तुसिणीए संचिट्ठति । तते णं तस्स सोमिलस्स पुब्बरतावरत्तकाले एगे देवे अंतियं पाउ० तं चेव भणति जाव पडिगते। तते णं से सोमिले जाव जलते वागलपत्थनियत्थे कढिणसंकाइयं जाव कट्ठमुद्दाए मुहं बंधति र उत्तराए दिसाए उत्तराए संपत्थिए।ततेणंसे सोमिले चउत्यदिवसपुचावरण्णकालसमयसि जेणेव वडपायवे तेणेव उवागते वडपायवरस अहे किढिणं संठवेतिर वेइंववेति उवलेवणसंमजणं करेति जाव कट्ठमुद्दाए मुहं बंधति, तुसिणीए संचिट्ठति । तते णं तस्स सोमिलस्स पुब्वरत्तावरत्तकाले एगे देवे अंतियं पाउ० तं चैव भणति जाव Page #17 -------------------------------------------------------------------------- ________________ अध्ययनं-३ ३९ पडिगते । तते णं से सोमिले जावजलंते वागलवत्थनियत्थे किढिणसंकायियं जावकट्ठमुद्दाए मुहं बंधति, उत्तराए उत्तराभिमुहे संपत्थिते । ततेणंसेसोमिले पंचमदिवसम्मिपुव्यावरण्हकालसमयसि जेणेव उंबरपायवे उंबरपायवस्स अहे किढिणसंकाइयं ठवेति, वेइं बहेति जाव कट्ठमुद्दाए मुहं बंधति जावतुसिणीए संचिट्ठति। ततेणंतस्स सोमिलमाहणस्स पुचरत्तावरत्तकालेएगेदेवे जाव एवं वयासि-हंभोसोमिला पब्वइया दुप्पव्वइयं ते पढम भणति तहेव तुसिणीए संचिट्ठति, देवो दोच्चं पितचं पि वदति सोमिला! पव्वइया दुप्पव्वइयंते।तएणं से सोमिले तेणं देवेणं दोघं पितचं पि एवं वुत्ते समाणे तं देवं एवं वयासि-कहनं देवाणुप्पिया! मम दुप्पब्वइतं?। तते णं से देवे सोमिलं माहणं एवं वयासि-एवं खलु देवाणुप्पिया! तुम पासस्स अरहो पुरिसादानियस्स अंतियं पंचाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने, तएणं तव अन्नदा कदाइ पुव्वरत्त० कुटुंब० जाव पुव्वरत्तावरत्तकाले तव अंतियं पाउड्भवामि हं भो सोमिला! पब्बइया दुप्पव्वतियं ते तह चेव देवो नियवयणं भणति जावपंचमदिवसम्मि पुव्वावरोहकालसमयसिजेणेव उंबरवरपायवे तेणेव उवागतेकिढिणसंकाइयंठवेहि वेदिंवद्धति उवलेवणं संमजणं करेति २ कट्ठमुद्दाए मुहं बंधति, बंधित्ता तुसणीए संचिट्ठसि, तं एवं खलु देवाणुप्पिया! तव दुष्पव्वयितं। तते णं सोमिले तं देवं वयासि-(कहन्नं देवाणुप्पिया! मम सुप्पब्वइतं? तते णं से देवे सोमिलं एवं वयासि)-जइ णंतुमं देवाणुप्पिया! इयाणि पुवपडिवण्णाइंपंच अणुब्बयाइंसयमेव उवसंपजित्ताणं विहरसि, तो णं तुज्झ इदानिं सुपब्बइयं भविज्ञा। तते णं से देवे सोमिलं वंदति नमसति २ जामेव दिसि पाउब्भूते जाव पडिगते । तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुवपडिवन्नाइं पंच अणुव्वयाई सयमेव उवसंपजित्ता णं विहरति । ततेणं से सोमिले बहूहिं चउत्थछट्टङमजावमासद्धमासखमणेहिं विचित्तेहिं तवोवहाणहिं अप्पाणं भावेमाणे बहूइं वासाई समणोवासगपरियागं पाउणति २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति २ तीसं भत्ताई अणसणाए देवसयणिजंसि जाव तोगाहणाए सुक्कमहग्गहत्ताए उववन्ने । तते णं से सुक्के महग्गहे अहुणोववन्ने समाणे जाव भासामनपजत्तीए। एवं खलु गो०! सुक्केणं महग्गहेणं सा दिव्वा जाव अभिसमन्नागए एगंपलिओवमठिती। सुक्केणं भंते महागहे ततो देवलोगाओ आउक्खए कहिंग०? गो०! महाविदेहे वासे सिन्झिहिति। एवं खलु जंबू ! समणेणं० निक्खेवओ॥ वृ.'चरुसाहेति'त्तिचरु-भाजनविशेषः तत्र पच्यमानं द्रव्यमपिचरुरेवतंचरुंबलिमित्यर्थः साधयतिरन्धयति । 'बलिं वइस्सदेवं करेइत्ति बलिना वैश्वानरं पूजयतीत्यर्थः । 'अतिहिपूयं करेइ'त्तिअतिथेः-आगन्तुकस्य पूजां करोतीति ‘जाव गहा' कडुच्छुयतंबियभायणंगहाय दिसापोखियतावसत्तए पव्वइए प्रव्रजितेऽपि षष्ठादितपःकरणेन दिशः प्रेक्षितत्वादिविधिं च कृत्वा पारणादिकमाचरितवान्। ___ इदानींचइदंममश्रेयः कर्तुं, तदेवाह-'जावजलते सूरिए दृष्टान् आभाषितान् आपृच्छय, बहूनि सत्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम Page #18 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् ३/७ युज्यते इति संप्रेक्ष्यते चेतसि । 'कट्ठमुद्दाए मुहं बंधइत्ता' यथा काष्ठं काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनावलम्बी जातः यद्वा मुखरन्प्राच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । ४० जलस्थलादीनि सुगमानि, एतेषु स्थानेषु स्खलितस्य प्रतिपतितस्य वा न तत उत्थातुं मम कल्पते । महाप्रस्थानं पदं ति मरणकालभावि कर्तुं ततः प्रस्थितः - कर्त्तुमारब्धः । 'पुव्वावरण्हकालसमयंसि' त्तिपाश्चात्यापराण्हकालसमयः - दिनस्य चतुर्थ प्रहर लक्षणः । 'पुव्वरत्तावरत्तकालसमयंसि' त्ति पूर्वरात्रो - रात्रेः पूर्वभाः, अपररात्रो - रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमयःकालरूपसमयः स तथा तत्र रात्रिमध्यान्हे (मध्यरात्रे इत्यर्थः । अन्तिकं - समीपं प्रादुर्भूतः । ऊर्ध्व सर्व निगदसिद्धं जाव निक्खेवओ त्ति । नवरं विराधितसम्यक्त्वः । अनालोचिताप्रतिक्रान्तः शुक्रग्रहदेवतया उत्पन्नः ॥ | इत अध्ययनं ३ समाप्तम् अध्ययनं ४ बहुपुत्रिका मू. (८) जइ णं भंते उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया। तेणं कालेणं २ बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चउहिं सामानियसाहस्सीहिं चउहिं महत्तरियाहिं जहा सूरियाभे जाव भुंजमाणी विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं विउलेणं ओहिणा आभोएमाणी २ पासति २ समणं भगवं महावीरं जहा सूरियाभो जाव नमसित्ता सीहासणवरंसि पुरच्छाभिमुहा सन्निसन्ना । आभियोगा जहा सूरियाभस्स, सूसरा घंटा, आभिओगियं देवं सद्दावेइ, जाणविमाणं जोयणसहस्सविच्छिन्नं, जाणविमाणवण्णओ, जाव उत्तरिल्लेमं निज्जाणमग्गेणं जोयणसाहस्सिएहिं विग्गहेहिं आगता जहा सूरियाभे, धम्मकहा सम्मत्ता । तते सा बहुपुत्तिया देवी दाहिणं भुयं पासारेइ देवकुमाराणं अट्ठसयं, देवकुमारियाणं य वामाओ भुयाओ १०८, तयानंतरं च णं बहवे दारगा य दारियाओ य डिंभए य डिंभियाओ य विउवइ, नट्टविहिं जहा सूरियाभो उवदंसित्ता पडिगते । भंते त्ति भयवं गोयमे समणं भगवं महावीरं वंदइ नमसति कूडागारसाला बहुपुत्तियाए णं भंते देवीए सा दिव्वा देविड्डी पुच्छा जाव अभिसमन्नागता । एवं खलु गोयमा ! तेणं काले २ वाणारसी नामं नगरी, अंबसालवने चेइए। तत्य णं वाणारसीए नगरीए भद्दे नामं सत्थवाहे होत्था, अड्डे अपरिभूते । तस्स णं भद्दस्स य सुभद्दा नामं भारिया सुकुमाला वंझाअवियाउरी जाणुकोप्परमाता याविहोत्था । ततेणं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाइ पुव्वरत्तावरत्तकाले कुटुंबजागरियं इमेयारूवे जाव संकप्पे समुप्पज्जित्था एवं खलु अहं भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव सुलद्धे णंतासि अम्मगाणं मणुयजम्मजीवितफले, जासिं मन्त्रे नियकुच्छिसंभूयगाई धणदुद्धलुद्धगाई महुरसमुल्लावगाणि मंजुल (मम्मण) प्पजंपिताणि थणमूलकक्खदेसभागं अभिसरमाणगाणि Page #19 -------------------------------------------------------------------------- ________________ अध्ययनं -४ ४१ पण्हयंति, पुणो य कोमल कमलोवमेहिं हत्थेहिं हत्येहिं गिव्हिऊणं उच्छंगनिवेसियाणि देति, समुल्लावए सुमुहुरे पुणो पुणो मम्मण (मंजुल) प्पभणिए अहं णं अधण्णा अपुन्ना अकयपुन्ना एतो एगमवि न पत्ता ओहय० जाव झियाइ। ___ तेणं कालेणं २ सुब्बतातो णं अजातो इरियासमितातो भासासमितातो एसणासमितातो आयाणभंडमत्तनिक्खेवणासमितातो उच्चारपासवणखेलजल्लसिंधाणपारिट्ठावणसमियातो मनगुत्तीओ वयगुत्तीओकायगुत्तीओ गुतिंदियाओगुत्तबंभयारिणीओबहुस्सुयाआबहुपरियारातो पुब्वानुपुट्विं चरमाणीओ गामाणुगामंदूइज्जमणीओ जेणेव वाणारसी नगरी तेणेव उवागयाता, उवागच्छिता अहापडिरूवं उग्गहं २ संजमेणं तवसा विहरति । ततेणं तासिं सुव्वयाणं अजाणं एगे संचाइए वाणारसीनगरीएउच्चनीयमज्झिमाइंकुलाई घरसमुदानस्स भिक्खायरियाए अडमाणे भद्दस्स सस्थवाहस्स गिहं अनुपविट्ठ । तते णं सुभद्दा सत्थवाहीतातोअज्जातोएजमाणीओ पासतिर हट्ट० खिप्पामेव आसणाओ अब्भुतुति २ सत्तकृपयाई अनुगच्छइ २ वंदइ नमसइ, वंदित्ता नमंसित्ता विउलेणं असपानखाइमसाइमेणं पडिलाभित्ता एवं वयासि-एवं खलु अहं अजाओ ! भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेवणं अहंदारगंवा दारियं वा पयामि, तंधनाओणं ताओ अम्मगाओ जाव एत्तो एगमवि न पत्ता, तंतुझे अजाओ! बहुणायातो बहुपढियातो बहूणि गामागरनगर जाव सन्निवेसाई आहिंडह, बहूर्ण राईसरतलवर जाव सत्थवाहप्पभितीणं गिहाइं अनुपविसह, अस्थि से केति कहिं चि विजापओए वा मंतप्पओए वा बमणं वा विरेयणं वा बत्थिकम्मं वा ओसहे वा भेसजे वा उवलद्धे जेणं अहं दारगं वा दारियं वा पयाएजा? तते गं ताओ अज्जाओ सुभदं सत्थवाहिं एवं वयासी–अम्हे णं देवाणुप्पिए! समणीओ निग्गंधीओ इरियासमियाओ जाव गुत्तबंभचारीओ, नो खलु कप्पति अम्हं एयमटुं कण्णेहिं विणिसामित्तए, किमंग पुण उदिसित्तए वा समायरित्तए वा अम्हे णं देवाणुप्पिए ! नवरं तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो । तते णं सुभद्दा सत्थवाही तासिं अजाणं अंतिए धम्म सोचा निसम्म हट्टतुट्टा तातो अजातो तिखुत्तो वंदति नमंसति एवं वदासी-सदहामिणं अजाओ निग्गंधं पावयणं पत्तियामि रोएमिणं अज्ञाओ निग्गंधीओ! एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिवजए । अहासुहं देवा०! मा पडिबंधं । तते णं सा सुभद्दा सत्य० तासिं अजाणं अंतिए जाव पडिवञ्जति २ तातो अज्ञातो वंदइ नमसइ पडिविसज्जति । तते णं सुभद्दा सत्य० समणोवासिया जाया जाब विहरति । तते णंतीसे सुभदाए समणोवासियाए अन्नदा कदायि पुवरत्त० कुटुंब० अयमया० जाव समुप्पजित्था-एवं खलु अहं[सुभद्देणं सत्य० विउलाइ भोगभोगाईजाव विहरामि, नो चेवणं अहं दारगं वा २, तं सेयं खलु ममं कल्लं पा० जाव जलते भद्दस्स आपुच्छित्ता सुब्बयाणं अजाणं अंतिए अञ्जा भवित्ता अगाराओजाव पव्वइत्तए, एवं संपेहेति २ त्ता कल्लेजेणेव भद्दे सत्यवाहे तेणेव उवागते, करतल० एवं वयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं बहूइंवासाइंविउलाइंभोग जाव विहरामि, नो चेव णंदारगंवा दारियं वा पयामि, तं इच्छामिण देवाणुप्पिया! तुब्भेहिं अणुण्णाया समाणी सुब्बयाणं अजाणं जाव पव्वइत्तए। Page #20 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् ४/८ तते णं से भद्दे सत्यवाहे सुभदं सत्य एवं वदासी-माणं तुम देवाणुप्पिया! इदाणिं मुंडा जाव पव्वयाहि, भुंजाहि ताव देवाणुप्पिए! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुब्बयाणं अजाणंजावपव्वयाहि । ततेणं सुभदासत्य० भद्दस्स एयमटुंनो आढाति नो परिजाणति दुचं पि तचं पि भद्दा सत्य० एवं वदासी-इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया समाणी जाव पव्वइत्तए। ततेणं से भद्दे स० जाहे नो संचाएति बहूहिं आघवणाहि य एवं पन्नवणाहि यसण्णवणा० विण्णवणाहि य आघवित्तए वा जाव विण्णवित्तए वा ताहे अकामते चेव सुभदाए निक्खमणं अनुमन्नित्था । तते णं से भद्दे स० विउलं असणं ४ उवक्खडावेति, मितनाति० ततो पच्छा भोयणवेलाए जाव मित्तनाति० सकारेति सम्माणेति, सुभदं सत्थ० व्हायं जाव पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणिं सीयंदुरुहेति । ततो सा सुभद्दा सत्य० मित्तनाइ जाव संबंधिसंपरिवुडा सव्विड्डीएजावरवेणंवाणारसीनगरीएमज्झमझेणंजेणेव सुव्वयाणं अजाणं उवस्सए तेणेव उवा० २ पुरिससहस्सवाहिणिं सीयं ठवेति, सुभदं सत्यवाहिं सीयातो पचोरुहेति ___ तते णं भद्दे सत्यवाहे सुभदं सत्यवाहिं पुरतो काउं जेणेव सुब्बया अज्जा तेणेव उवा २ सुब्बयाओ अजाओ वंदति नमंसति २ एवं वदासी-एवं खलु देवाणुप्पिया सुभद्दा सत्यवाही मम भारिया इट्टा कंता जाव मा णं वातिता पित्तिया सिंभिया सन्निवातिया विविहा रोयातका फुसंतु, एसणंदेवाणुप्पिया! संसारभउब्विग्गाभीया जम्मणमरणाणं, देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाति, तं एयं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि, पडिच्छंतुणं देवाणुप्पिया सीसिणीभिक्खं । अहासुहं देवाणुप्पिया! मा पडिबंध। तते णं सा सुभदा स० सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणी हट्ठा २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव पंचमुट्टियं लोयं करेति २ जेणेव सुव्वयातो अजाओ तेणेव उवा र सुब्बयाओ अजाओतिक्खुत्तो आयाहिणपयाहिणेणं वंदइ नमसइ २ एवं वदासी-आलिते णं भंते जहा देवानंदा तहा पव्वइता जाव अज्जा जाया जाव गुत्तबंभयारिणी। ततेणंसा सुभद्दा अञ्जाअन्नदा कदायि बहुजनस्स चेडरूवे संमुच्छित्ताजाव अज्झोववण्णा अब्अंगणं च उबट्टणं च फासुयपाणं च अलत्तगंच कंकणाणि य अंजणं च वण्णगंच चुण्णगंच खेलगाणि य खज्जल्लगाणिय खीरं च पुप्फामि य गवेसति, गवेसित्ता बहुजणस्स दारए वादारिया वा र कुमारे य कुमारियाते य २ डिभए यडिभियाओ य अप्पेगतियाओ अब्भंगेति, अप्पेगइयाओ उब्बटेति, एवं अप्पे० फासुयपाणएणं ण्हावेति, अप्पे० पाए रयति, अप्पे० उढे रयति, अप्पे० अच्छीणि अंजेति, अप्पे० उसुए करेति, अप्पे० तिलए करेति, अप्पे० दिगिंदलए करेति अप्पे० पंतियाओ करेति अप्पे० छिज्जाइंकरेतिअप्पेगइया वन्नएणं समालभइ अप्पे० चुन्नएणं समालभइ अप्पे० खेल्लणगाई दलयति अप्पे० खजुल्लगाइं दलयति अप्पे० खीरभोयणं भुंजावेति अप्पे० पुष्फाइं ओमुयइ अप्पे० पादेसु ठवेति अप्पे० जंघासु करेइ एवं ऊरूसु उच्छंगे कडीए पिढे उरसि खंधे सीसे अकरतलपुडेणं गहाय हलउलेमाणी २ आगयमाणी २ परिहायमाणी २ पुत्तपिवासं च धूयपिवासं च नत्तुयपिवासं च नित्तिपिवासं च पञ्चणुभवमाणी विहरति । ततेणंतातो सुब्वयातो अजाओसुभदं अजएवं वयासी-अम्हेणं देवाणुप्पिए! समणीओ Page #21 -------------------------------------------------------------------------- ________________ अध्ययनं - ४ ४३ निग्गंधीओ इरियासमियातो जाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति जातककम्पं करितए, तुमं चणं देवाणु० बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववण्णा अभंगणं जाव नत्तिपिवासं वा पचणुब्भवमाणी विहरसि तं गं तुमं देवाणुप्पिया एयस्स ठाणस्स आलोएहि जाव पच्छितं पडिवज्जाहि । तते णं सा सुभद्दा अज्जा सुव्वयाणं अजाणं एयमहं नो आढाति नो परिजाणति, अणाढायमाणी अपरिजाणमाणी विहरति । तते णं तातो समणीओ निग्गंधीओ सुभद्दं अजं होलेति निंदंति खिसंति गरहंति अभिक्खणं २ एयमहं निवारेति । तते णं तीसे सुभद्दाए अज्जाए समणीहिं निग्गंधीहिं हीलिजमाणीए जाव अभिक्खणं २ एयमहं निवारिजमाणीए अयमेयारूवे अज्झत्थिए जाव समुपज्जित्था - जया णं अहं अगारवासं वसामि तया णं अहं अप्पवसा, जप्पभिइंच णं अहं मुंडा भविता आगाराओ अनगारियं पव्वइत्ता तप्पभिदं च णं अहं परवसा, पुव्विं च समणीओ निग्गंधीओ आढेति परिजाणेति, इयाणि नो आढाइंति नो परिजाणंति, तं सेयं खलु मे कल्लं जाव जलते सुव्वयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियक्कंउवस्सयं उवसंपञ्जित्ता णं विहरितए, एवं संपेहेति २ कल्लं जाव जलते सुव्वयाणं अजाणं अंतियातो पडिनिक्खमेति २ पाडियक्कं उवस्सयं उवसंपजित्ता णं विहरति । तते णं सा सुभद्दा अजा अज्जाहिं अनोहट्टिया अनिवारिता सच्छंदमती बहुजनस्स चेडरूवेसु मुच्छिता जाव अभंगणं च जाव नत्तिपिवासं च पच्चणुब्वमाणी विहरति । तते णं सा सुभद्दा अज्झा पासत्था पासत्थविहारी एवं ओसण्णा० कुसीला० संसत्ता संसत्तविहारी अहाच्छंदा अहाच्छंदविहारी बहूई वासाई सामन्नपरियागं पाउणति २ अद्धमासियाए संलेहणाए अत्ताणं तीसं भत्ताइं २ अणसणे छेदित्ता २ तस्स ठाणस्स अनालोइयप्पडिक्कतो कालमासे कालं किचा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए बहुपुत्तियदेवित्ताए उववण्णा, तेणं सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाए पत्तीए जाव भासामनपजत्तीए । एवं खलु गोयमा ! बहुपुत्तियाए देवीए सा दिव्वा देव्विड्ढी जाव अभिसमण्णागता । से hi भंते! एवं कुच बहुपुत्तिया देवी २ ? गोयमा ! बहुपुत्तिया णं देवी गं जाहे जाहे सकस्स देविंदस्स देवरन्नो उवत्थाणियणं करेइ ताहे २ बहवे दारए य दारियाए व डिंभए य डिंभियातो य विउव्वइ २ जेणेव सक्के देविंदे देवराया तेणेव उवा० २ सक्कस्स देविंदस्स देवरन्नो दिव्वं देविडि दिव्वं देवजुई दिव्वं देवानुभागं उवदंसेति, से तेणेणं गोयमा ! एवं बुच्चति बहुपुत्तिया देवी २ । बहुपुत्तियाणं भंते! देवीणं केवइयं कालं ठितिं पन्नत्ता ? गोयमा ! चत्तारि पलिओवमाई ठिई पन्नत्ता । बहुपुत्तिया णं भंते! देवी तातो देवलोगाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अनंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे विज्झगिरिपायमूले विभेलसंनिवेसे माहणकुलंसि दारियत्ताए पचायाहिति । तते णं तीसे दारियाए अम्मापियरो एक्कारसमे दिवसे वितिक्कंते जाव बारसेहिं दिवसेहिं वितिक्कतेहिं अयमेयारूवं नामधिजं करेति - होऊ णं अम्हं इमीसे दारियाए नामधिज्जं सोमा । तते णं सोमा उम्मुक्कवालभावा विण्णतपरिणयमेत्ता जोव्वणगमणुपत्ता रूवेण य जोव्वणेण य लावण्णेण Page #22 -------------------------------------------------------------------------- ________________ ४४ पुष्पिका-उपाङ्गसूत्रम् ४/८ य उक्किट्ठा उक्किट्टसरीरा जाव भविस्सति । तते णं तं सोमं दारियं अम्मापियरो उम्मुक्कबालभावं विण्णयपरिणयमित्तेजोव्वणगमणुप्पत्ता पडिकुविएणं सुक्केणं पडिलवएणं नियगस्स भायणिज्जस्स रहकूडयस्स भारियत्ताए दलयिस्सति । साणंतस्स भारिया भविस्सति इट्टा कंता जावभंडकरंडगसमाणातिलकेला इव सुसंगोविआ चेलपेला (डा) इव सुसंपरिहितारयणकरंडगतो विव सुसारखिया सुसंगोविता माणंसीयं जाव विविहारोयातका फुसंतु। ततेणंसा सोमा माहणी रहकूडेणंरद्धिं विउलाइंभोगभोगाई जमाणी संवच्छरे २ जुयलगं पयायमणी सोलसेहिं संवच्छरेहिं बत्तीसं दारगरूवे पयाति। ततेणं सा सोमा माहणी तेहिं बहूहिं दारगेहि य दारियाहि य कुमारएहि य कुमारियाहि य डिभएहि यडिभियाहि य अप्पेगइएहि उत्तामसेजएहियअप्पेगइएहियथणियाएहियअप्पेगइएहि पीहगपाएहि अप्पे० परंगणएहि अप्पेगइएहिं परक्कममाणेहिं अप्पेगइएहिं पक्खोलणएहिं अप्पे० थणं मग्गमाणेहिं अप्पे० खीरं मग्गमाणेहिं अप्पे० खिल्लणयं मग्गमाणेहिं अप्येगइएहिं खजगं मागमाणेहिं अप्पे०कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोसमाणेहिं अक्कुस्समाणेहिं हणमाणेहिं हम्ममाणेहिं विप्पलायमाणेहिं अणुगम्पमाणेहिं रोवमाणेहिं कंदमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्कवमाणेहिं निद्दयमाणेहिं पलवमाणेहिं दहमाणेहिं वममाणेहिं छेरमाणेहिं सुतमाणे हिंमुत्तपुरीमिसुलित्तोवलित्तामइलवसणपुब्बड (दुब्बला) जाव अइसुबीभच्छापरमदुग्धंधा नो संचाएइ रहकूडे णं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरित्तए। तते णं से सोमाए माहणीए अन्नया कयाइ पुब्बरत्तावरत्तकालसमयसि कुटुंब जागरियं जागरमाणीए अयमेयारूवे जाव समुप्पञ्जित्था एवं खलु अहं इमेहिं बहूहिं दारगेहि य जाव डिभियाहि य अप्पेगइएहिं उत्ताणसेजएहि यजाव अप्पेगइएहिं सुत्तमाणेहिं दुजाए हिंदुञ्जम्मएहिं हयविष्पहयभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुरी सवमियसुलित्तोवलित्ता जाव परमदुभिगंधा नो संचाएमिरकूडेण सद्धिं जाव भुंजमाणी विहरित्तए । तं धन्नाओ णं ताओ अम्मयाओ जाव जीवियफलेजाओणं वंझाओअवियाउरीओजाणुकोप्परमायाओ सुरभिसुगंधगंधियाओ विउलाई माणुस्सगाइ भोगभोगाइं जमाणीओ विहरंति, अहंणं अधन्नाअपुन्ना अकयपुन्ना नो संचाएमि रहकूडेण सद्धिं विउलाईजाव विहरित्तए। तेणंकालेणं र सुब्बयाओ नाम अजाओइरियासमियाओजावबहुपरिवाराओपुब्बाणुपुच्विं जेणेव विभेले संनिवेसे अहापडिरूवं ओग्गहंजाव विहरति । ततेणं तासिं सुब्बयाणं अजाणंएगे संघाडए विभेले सत्रिवेसे उच्चनीय जाव अडमाणे रट्टकूडस्स गिह अणुपविटे । तते णं सा सोमा माहणीताओअजाओ एज्जमाणीओपासतिर हट्ट० खिप्पामेव आसणाओ अब्भुटेति २ सत्तकृपयाई अनुगच्छति २ वंदइ, नमसइ, विउलेणं असन २ पडिलाभित्ता एवं वयासी-एवं खलु अहं अजाओ रट्टकूडेणं सद्धिं विउलाइंजाव संवच्छरे २ जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसं दारगरूवे पयाया, ततेणंअहंतेहिं बहूहिंदारएहि यजाव डिभियाहि य अप्पेगतिएहिं उत्ताणसिजएहिं जाव सुत्तमाणेहिं दुजातेहिं जाव नो संचाएमि विहरत्तए, तमिच्छाणि णं अज्जाओ तुम्हं अंतिए धम्म निसामित्तए। तते णं तातो अज्ञातो सोमाते माहणीए विचित्तंजाव केवलिपण्णत्तं धम्म परिकहेति। Page #23 -------------------------------------------------------------------------- ________________ अध्ययनं-४ ततेणं सा सोमा माहणी तासिं अजाणं अंतिए धम्मं सोचानिसम्म हट्ट जाव हियया तातो अजाओ वंदइ नमसइ र त्ता एवं वयासी-सदहामिणं अजाओ! निग्गंथं पावयणंजाव अब्भुटेमि गंअजातो निग्गंथं पावयणं एवमेयं अज्जातो जाव से जहेयं तुब्भे वयह जनवरं अजातो! रडकूडं आपुच्छामि। तते णं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पच्चयामि । अहासुहं देवाणुप्पिए! मा पडिबंधी तते णं सा सोमा माहणी तातो अज्जातो वंदइ नमसइ २ ता पडिविसनेति। तते णं सा सोमा माहणी जेणेव रडकूडे तेणेव उवागया करतल एवं वयासी-एवं खलु मए देवानुप्पिया! अजाणं अंतिए धम्मे निसंते से वियणं धम्मे इच्छितेजाव अभिरुचिते, ततेणं अहं देवानुप्पिया ! तुभेहिं अब्भणुनाया सुब्बयाणं अजाणं जाव पव्वइत्तए । तते णं से रट्टकूडे सोमं माहणिं एवं वयासी-माणं तुमं देवाणुप्पिए! इदानि मुंडा भवित्ता जाव पव्वयाहि, भुंजाहि ताव देवानुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुब्बयाणं अजाणं अंतिए मुंडा जाव पब्बयाहि । ततेणं सा सोमा माहणी रट्टकूडस्स एयभट्ट पडिसुणेति। तते णं सा सोमा माहणी हाया जाव सरीरा चेडियाचक्कवालपरिकिण्णा साओ गिहाओ पडिनिखमति २ विभेलं संनिवेसं मझं मझेणंजेणेव सुब्बयाणं अजाणं उवस्सए तेणेव उवा० २ सुव्वयाओ अजाओ वंदइ नमसइ पञ्जुवासइ । तते णं ताओ सुव्वयाओ अजाओ सोमाए माहणीए विचित्तं केवलिपन्नतं धम्म परिकहेति जहा जीवा बझंति । तते णं सा सोमा माहणी सुब्बयाणं अजाणं अंतिए जाव दुवालसविहं सावग धम्म पडिवजइ २ सुब्बयाओ अजाओ वंदइ नमंसइ २ ता जामेव दिसिं पाउब्भूआ तामेव दिसं पडिगता। ततेणं सा सोमा माहणीसमणोवासिया जाया अभिगत जाव अप्पाणं भावेमाणी विहरति ततेणं ताओ सुव्वयाओ अजाओअन्नदा कदाइ विभेलाओ संनिवेसाओ पडिनिक्खमंति, बहिया जनवयविहारं विहरति । तते णं ताओ सुब्बयाओ अजाओ अन्नदा कदायि पुब्बाणु० जाव विहरति । तते णं सा सोमा माहणी इमीसे कहाए लट्ठा समाणी हट्टा बहाया तहेव निग्गया जाव वंदइ नमसइ २ धम्म सोचा जाव नवरं रहकूडं आपुच्छामि, तते णं पव्वयामि । अहासुहं० । ततेणंसा सोमा माहणी सुब्वयं अजं वंदइ नमसइ २ सुव्वयाणं अंतियाओ पडिनिक्खमइ २ जेणेव सएगिहे जेणेव रहकूडे तेणेव उवा० २ करतलपरिग्गह० तहेव आपुच्छइ जावपब्बइत्तए अहासुहं देवाणुप्पिए! मा पडिबंधं । तते णं रहकूडे विडलं असनं तहेव जाव पुवभवे सुभद्दा जाव अजा जाता, इरियासमिता जाव गुत्तबंभयारीणी। ततेणं सासोमाअज्जा सुब्बयाणं अजाणं अंतिए सामाइयमाइयाइएकारस अंगाईअहिजइ '२ बहूहि छट्टट्ठम(दसम)दुवालस जाव भावेमाणी बहूई वासाइं सामन्नपरियागं पाउणति २ मासियाए संलेहणाए सहिं भत्ताई अणसणाएछेदित्ता आलोइयपडिकता समाहिपत्ताकालमासे कालं किच्चा सक्कस्स देविदस्स देवरन्नो सामानियदेवत्ताए उववजिहिति, तत्थ णं अत्थेगइयाणं देवाणं दोसागरोवमाई ठिई पन्नत्ता, तत्थ णं सोमस्स वि देवस्स दो सागरोवमाइंठिई पन्नत्ता। सेणं भंते सोमे देवे ततो देवलोगाओ आउक्खएणं जाव चयं चइत्ता कहिं गिच्छिहिति? कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अयमढे पन्नते।। Page #24 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् ४/८ वृ.बहुपुत्तियाध्ययने उक्खेवओ'त्ति उत्क्षेपः-प्रारम्भवाक्यं, यथा-जइणंभंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुफियाणं तइयज्झयणस्सअयमढे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुफियाणं के अढे पन्नत्ते? एतस्स 'दिव्वा देविड्डी पुच्छत्ति, किण्हं लद्धा-केन हेतुनोपार्जिता? किण्णा पत्ता-केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता ? किण्णा 'भिसमण्णागय'त्ति प्राप्ताऽपि सती केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति? एवंपृष्टे सत्याह-‘एवं खलु' इत्यादि। वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड्डे' इत्यादि अड्डे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधनजाइआययणआओगपओगसंपउत्तेविच्छडियपउरभत्तपाणे हुदासीदासगोमहिसगवेलकपभूए बहुजणस्स अपरिभूए, सुगमान्येतानि, नवरं आढयः--ऋद्धया परिपूर्णः, तः-दर्पवान्, वित्तो-विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला 'वंझ'त्ति अपत्यफलापेक्षया निष्फला, 'अवियाउरित्तिप्रस,वानन्तर मपत्यमरणेनापि फलतो वन्ध्या भवति अतउच्यते-अवियाउरित्ति अविजननशीलाऽपत्यानाम्, अतएवाह-जानु कूपराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवाजानुकूर्पराण्येव मात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरो यस्याः न पुत्रलक्षणः स जानुकूपरमात्रः।। _ 'इमेयारूवेत्ति इहैवं दृश्यं-"अयमेयारूवे अन्झथिए चिंतए पत्थिए मनोगए संकप्पे समुपज्जित्था" तत्रायम् एतद्रूपः आध्यात्मिकः-आत्माश्रितः चिन्तितः-मनरूपः मनोगतो-मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः । धन्नाओणंताओ' इत्यादिधन्या-धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपेक्षया, अम्बाः-स्त्रियः पुण्याः-पवित्राः कृतपुण्याः-कृतसुकृताः कुतार्था-कृतप्रयोजनाः कृतलक्षणाः-सफलीकृतलक्षमाः । 'सुलद्धेणंतासिं अम्मगाणंमणुयजम्मजीवियफले सुलब्धंचतासांमनजजन्म जीवितफलं च । 'जासिं' तियासां मन्ये इति वितर्कार्थो निपातः । निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः । स्तनदुग्धे लुब्धानि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनम्अव्यक्तभीषल्ललितंप्रजल्पितं येषांतानि तथा स्तनमूलात्कक्षादेशभागभिसरन्ति मुग्धकानिअव्यकतविज्ञानानि भवन्ति।पण्हयंति-दुग्धं पिबन्ति । पुनरपि कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गेनिवेशितानि सन्ति। ददति समुल्लापकान्, पुनः पुनः मञ्जलप्रभणितान् मञ्जुलं-मधुरं प्रभणितं-भणतिर्येषु ते तथा तान्, इह सुमधुरानित्यभिधाय यनमञ्जलप्रभणि तानित्युक्तं तत्पुनरुक्तमपि न दुष्टं संभ्रमभणितत्वादस्येति। __'एत्तोत्ति विभक्तिपरिणामादेषाम्-उविशेषणव तांडिम्भानांमध्यादेकतरमपि--अन्यतरविशेणमपि डिम्झन प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतष्टिका करतलपर्यस्तितमुखी ध्यायति अथानन्तरं यत्संपन्नं तदाह- तेणं कालेण मित्यादि । गृहेषु समुदान-भिक्षाटनं गृहसमुदानं भैक्षं, तनिमित्तमटनम् । साध्वीसंघाटको भद्रसार्थवाहगृहमनुप्रविष्टः । तद्भार्या चेतसि चिन्तितवति, (एवं वयासि) यथा-विपुलान्समृद्धान् भागान् भोगभोगान्-अतिशयवतः शब्दादीन् उपभुनाना Page #25 -------------------------------------------------------------------------- ________________ अध्ययनं-४ ४७ विहरामि-तिष्ठामि केवलं तथापि डिम्भादिकं न प्रजन्ये-न जनितवती अहं, केवलं ता एव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा 'हवति' (ऽहं वत)। तदत्रार्थे यूयं किमपि जानीध्वे न वेति ? यद्विषये परिज्ञानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुमाह । केवलिप्रज्ञप्तधर्मश्च॥१॥ “जीवदय सच्चवयणं, परधनपरिवजणं सुसीलं च । खंती पंचिंदियनिग्गहो य धम्मस्स मूलाई॥" इत्यादिकः। "एवमेयंति एवमेतदिति साध्वीवचने प्रत्या (त्यया) विष्करणम् । एतदेव स्फुटयति'तहमेयं भंते!' तथैवैतद्यथा भगवत्यः प्रतिपादयन्ति यदेतद्यूयं वदथ तथैवैतत् । 'अवितहमेयं' तिसत्यमेतदित्यर्थः । 'असंदिद्धमेयंति संदेहवर्जितमेतत्। एतान्येकार्थान्यत्वादरप्रदर्शनायोक्तानि सत्योऽयमरह्यो यधूयं वदथ इत्क्वा वदन्ते-वाग्भि स्तौति, नमस्यति कायेन प्रणमति, वंदित्ता नमंसित्ता सावगधम्म पडिवज्जइ देवगुरुधर्मप्रतिपत्तिं कुरुते। यथासुखं देवानप्रिये! अत्रार्थेमाप्रतिबन्ध-प्रतिघातरूपंप्रमादं मा कथाः। 'आघवणाहि यत्तिआख्यापनाभिश्च सामान्यतः प्रतिपादनैः । पन्नवणाहि य'त्ति प्रज्ञापनाभिश्च-विशेषतः कथनैः। 'सण्णवणाहिय'त्ति संज्ञापनाभिश्च संबोधनाभि । विन्नवणाहि यत्ति विज्ञापनाभिश्चविज्ञप्तिकाभिः सप्रणयप्रार्थनैः । चकाराः समुच्चयार्था । 'आघवित्तए'त्तिआख्यातुंवा प्रज्ञापयितुंवा संज्ञापयितुंवा विज्ञापयितुं वा न शक्नोतीति प्रक्रमः सुभद्रां भार्यां व्रतग्रहणान्निषेधयितुं 'ताहे' इति तदा अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्कमणं व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान्) इति । किंबहुना? मुंडा भवित्ताअगाराओ अनगारियं पव्वइति । इति उर्ध्वं सुगमम् । __ 'जाव पाडियकं उवस्सयंति सुव्रतार्यिकोपाश्रयात् पृथक् विभिन्नमुपाश्रयं प्रतिपद्य विचरति-आस्ते । 'अजाहिं अनोहट्टिय नि यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिकः तदभावादनपघट्टिका, अनिवारिता-निषेधकरहिता, अतएव स्वच्छन्दमतिका। जानादीनां पार्वे तिष्ठतीति पार्श्वस्था इत्यादि सुप्रतीतम्। ___'उवत्थाणियंकरेइत्तउपस्थानं-प्रत्यासत्तिगमनंतत्र प्रेक्षणककरणाय यदाविधत्ते । दिव्वं देविदिति देवर्द्धि:-परिवारादिसंपत्, देवधुति-शरीराभरणादीनां दीप्तियोगः, देवानुभागः अदभुतवैक्रियशरीरादिशक्तियोगः, तदेतत्सर्वंदर्शयति ।'विनयपरिणयमेत्त'त्ति विज्ञका परिणतमात्रोपभोगेषु अत एव यौवनोद्गममनुप्राप्ता । 'रूवेण यत्ति रूपम्-आकृति यौवनं-तारुण्यं लावण्यं चेह स्पृहणीयता, चकारात् गुणग्रहः गुणाश्च मृदुत्वौदार्यादयः, एतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरीरा चापि भविष्यति। ___ 'विनयपरिणयभित्तं पडिकुविएणं सुकेणं ति प्रतिकूजितं-प्रतिभाषितं यत् शुक्लं द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दत्वा प्रभूताभरणादिभूषितं कृत्वाऽनुकूलेन विनयेन प्रियभाषणतया भवद्योग्येयमित्यादिना ‘इट्ठा' वल्लभा, 'कंता कमनीयत्वात्, 'पिया' सदा प्रेमविषयत्वात्, ‘मणुण्णा' सुन्दरत्वात्, एवं संमया अणुमया' इत्यादि दृश्यम् । __ आभरणकरण्डकसमानोपादेयत्वादिना तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य Page #26 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् ४८ भाजनविशेषः, स च भङ्गभयालोठनभयाञ्च सुष्टु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवे'ति वस्त्रमञ्जूषेवेत्यर्थः । रयणकरंडग' इति इन्द्रनीलादिरत्नाश्रयः सुसंरक्षितः सुसंगोपितश्च क्रियते । 'जुयलग' दारकदारिकादिरूपंप्रजनितवती । पुत्रकैः पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभाक्त्वं डिम्भडिम्भिकाश्च लघुतरतया प्रोन्ते। अप्येके केचन ‘परंग रोहिंतिनृत्यद्भिः। परक्कममाणेहितिउल्ल्यद्भिः । पक्खोलणएहिंतिप्रस्खलभिः । हसभिः, रुष्यद्भिः, 'उछूवमाणेहिं ति बृहच्छब्दैः पूत्कुर्वद्भिः । 'पुव्वड (दुब्बल)'त्ति दुर्बला । -'पुव्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रे पश्चिमे भाग इत्यर्थः । अयमेतद्रूपःआध्यात्मिकः-आत्माश्रितः, चिन्तितः-स्मरणरूपः,प्रार्थितः--अभिलाषरूपःमनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः। अध्ययनं-४ समाप्तम् (अध्ययनं-५ पूर्णभद्रः) मू. (९) जइ णं भंते ! समणेणं भगवया उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसरिते, परिसा निग्गया, तेणं कालेणं २ पुन्नभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए सुहम्माए पुन्नभसि सीहासणंसि चाहिं सामानियसाहस्सीहिं जहा सूरियाभो जाव बत्तीसतिविहं नट्टविहिं उवदंसिता जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगते कूडागारसाला पुव्वभवपुच्छा एवं गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे दीवे भारहे वासे मणि वइया नामनगरी होत्या रिद्ध, चंदो, ताराइणे चेइए, तत्थ णं मणिवइयाए नगरीए पुन्नभद्दे नाम गाहावई परिवसति अड्डे । तेणं कालेणं २ थेरा भगवंतो जातिसंपन्ना जाव जीवियासमरणभयविष्पमुक्का बहुस्सुया बहुपरियारा पुब्वानुपुब्बि जाव समोसढा, परिसा निग्गया। तते णं से पुन्नभद्दे गाहावई इमीसे कहाए लद्धढे समाणे हट्ट जाव पन्नत्तीए गंगदत्तेतहेव निग्गच्छईजावनिखंतो जावगुत्तबंभचारी। तते गं से पुन्नभद्दे अनगारे भगवंताणं अंतिए सामाइयमादियाइं एक्कारस अंगाई अहिजइ २ बहूहिचउत्थछट्टमजावभावित्ता बहूइंवासाइंसामण्णपरियागंपाउणति २मासियाए संलेहणाए सद्धिं भत्ताई अणसणाए छेदित्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किन्ना सोहम्मे कप्पे पुन्नद्दे विमाणे उववातसभाते देवसयणिशंसि जाव भासामनपजत्तीए। एवं खलु गोयमा! पुन्नभद्देणं देवेणं सा दिव्वा देविड्डीजाव अभिसमण्णागता । पुन्नभद्दस्स णं भंते ! देवस्स केवइयं कालं ठिई पन्नत्ता? गोयमा! दोसागरोवमाइंठिई पन्नत्ता । पुन्नभद्देणं भंते ! देवे तातो देवलोगातो जाव कहिं गच्छिहिति? कहिं उववजिहिति? गोयमा! महाविदेहे वासे सिज्झिहितिजाव अंतंकाहिति! एवं खलु जंबू! समणेणं भगवता जाव संपत्तेणं निखेवओ अध्ययनं–५ समाप्तम् (अध्ययन-६माणिभद्रः) मू. (१०) जइणं भंते ! समणेणं भगवया जाव सपत्तेणं उक्खेवओ एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसरिते। Page #27 -------------------------------------------------------------------------- ________________ अध्ययनं -६ तेणं कालेणं २ माणिभद्दे देवे सभाए सुहम्माए माणिभदंसि सीहासणंसिचउहिं सामानियसाहस्सीहिं जहा पुन्नभद्दो तहेव आगमणं, नट्टविही, पुवभवपुच्छा, मणिवई नगरी, माणिभद्दे गाहावई घेराणं अंतिए पवजा एक्कारस अंगाई अहिजति, बहूई वासाइं परियातो मासिया संलेहणा सष्टुिंभत्ताईमाणिभद्दे विमाणे उववातो, दोसागरोवमाइंठिई, महाविदेहे वासे सिज्झिहिति एवं खलु जंबू ! निक्खेवओ॥ अध्ययनं-६ समाप्तम् (अध्ययनानि-७...२० मू. (११) एवं दत्ते ७ सिवे बले ९ अनाढिते १० सब्चे जहा पुन्नभद्दे देवे । सम्वेसिं दोसागरोवमाई ठिति । विमाणा देवसरिसनामा । पुव्वभवे दत्ते चंदणाणामए, सिवे महिलाए, बलो हत्थिणपुरे नगरे, अनाढिते काकंदिते, चेइयाई जहा संगहणीए।। वृ. इह ग्रन्थे प्रथमवर्गो दशाध्यनात्मको निरयावलियाख्यनामकः । द्वितीयवर्गो दशाध्ययनात्मकः, तत्रच कल्पावतंसिका इत्याख्या अध्ययनानाम्।तृतीयवर्गोऽपिदशाध्ययनात्मकः, पुष्पिकाब्दाभिधेयानि च तान्यध्ययनानि, तत्राद्ये चन्द्रज्योतिष्केन्द्रवक्तव्यता । द्वितीयाध्ययने सूर्यवक्तव्यता२ तृतीये शुक्रमहाग्रहवक्तव्यता३।चतुर्थाध्ययने बहुपुत्रिकादेवीवक्तव्यता ४ । पञ्चमेऽध्ययने पूर्णभद्रवक्तव्यता ५ ।। -षष्ठे माणिभद्रदेववक्तव्यता ६ ।सप्तमेप्राग्भविकचन्दनानगाँदत्तनामकदेवस्यद्विसागरोपमस्थितिकस्य वक्तव्यता ७। अष्टमे शिवगृहपति (तः) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ८ नवमे हस्तिनापुरवास्तव्यस्यद्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य बलनामकस्य वक्व्यता ९ । दशमाध्ययनेऽणाढियगृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागोरपमा युष्कतयोत्पत्रस्य देवस्य वक्तव्यता १०॥ तृतीयवर्गाध्ययनानि ।। अध्ययनानि-७...२० समाप्तानि मुनि दीपरत्नसागरेण संशोधिता सम्पादिता पुष्पिका उपागसूत्रस्य चंद्रसूरिविरचिता टीका परिसमाप्ता २१ दसमं उपाङ्गम् "पुष्पिका" समाप्तं । *** Page #28 -------------------------------------------------------------------------- ________________ [2] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ““આગમસાહિત્ય'માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભબ્રાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ ! (અનામી) સર્વે શ્રુત સ્થવર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલોકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિયુક્તિ - ભાષ્ય-ચૂર્ણિ - વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્યા સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ ૫૦ જીવરાજભાઈ પં. ભગવાનદાસ પં. રૂપેન્દ્રકુમાર પિ૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #29 -------------------------------------------------------------------------- ________________ [21 वृत्ति श्लोकप्रमाण आचार ८०० १०० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण २५५४ शीलानाचार्य १२००० २. |सूत्रकृत २१०० शीलाझाचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ अभयदेवसूरि ३५७५ भगवती १५७५१ अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ अभयदेवसूरि ८. अन्तकृद्दशा ९०० अभयदेवसूरि ४०० ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकश्रुत । १२५० अभयदेवसूरि ९०० १२. |औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० | मलयगिरिसरि १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सर्यप्रज्ञप्ति २२९६ / मलयगिरिसूरि १७. चन्द्रप्रज्ञप्ति २३०० ] मलयगिरिसरि १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ | शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (१) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरत्न सूरि (अवचूरि) ३०. गच्छाचार* १७५ विजयविमलगणि १५६० |३१. गणिविद्या १०५ | आनन्दसागरसूरि (संस्कृतछाया) १०५ १४००० ९००० ९१०० ११० Page #30 -------------------------------------------------------------------------- ________________ [3] • वृत्ति २२२५ ३८.] ३९. क्रम आगमसूत्रनाम • मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ | आनन्दसागरसूरि (संस्कृत छाया) ३७५ |३३. मरणसमाधि में ८३७ आनन्दसागरसूरि (संस्कृत छाया) ३४. | निशीथ ८२१ जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. वृहत्कल्प ४७३ | मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० १३६. व्यवहार ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ /- ? - (चूर्णि) जीतकल्प * १३० सिद्धसेनगणि (चूर्णि) १००० महानिशीथ ४५४८ ४०. | आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० -पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ | हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ४४. | नन्दी ७०० मलयगिरिसूरि ७७३२ |४५. अनुयोगद्वार । २००० मलधारीहेमचन्द्रसूरि ५९०० नोध :(१) 650 ४५ माम सूत्रीमा वर्तमान आणे पडेल, १ थी ११ अंगसूत्रो, १२ थी २७ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 36 छेदसूत्रो, ४० थी. ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नाम प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે. કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 6s वृत्ति- नो छे ते जमे ४३८. संपान भुमनी छे. ते सिवायनी पास वृत्ति-चूर्णि साहित्य मुद्रित अभुद्रित अवस्थामा उपलब्ध छे०४. (४) गच्छाचार अने मरणसमाधि नविय चंदावेज्झय सने वीरस्तव प्रकीर्णक भावे छ. ४ २५ “आगमसुत्ताणि" भां भूप ३थे सने महाप''भा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ વીતત્ત્વ જેના વિકલ્પ રૂપે છે એ Page #31 -------------------------------------------------------------------------- ________________ [4]. પંઘત્વનું પગ અમે “માનસુd”માં સંપાદીત કર્યું છે. (૫) શોધ અને વિષ્ણુ એ બંને નિવૃત્તિ વિકલ્પ છે. જે હાલ મૈસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માળની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. () ચાર પ્રવીવા સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રદીવા ની સંત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ શા-નિતત્ત્વ એ ત્રણેની પૂજી આપી છે. જેમાં કશા અને નીતા એ બંને ઉપર િમળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશાળ ઉપર તો માત્ર વીસમા ઉદ્દેશ ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. ( વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિઃ ) ૨ દુધ १३५५ क्रम नियुक्ति श्लोकप्रमाण | क्रम | नियुक्ति श्लोकप्रमाण 9. ગવાર-નિવૃત્તિ ४५० _| . નવર–નિતિ | ___ २५०० २. सूत्रकृत-नियुक्ति ७. ओघनियुक्ति રૂ. વૃદસ્વ-નિર્યુક્તિ કે ८. पिण्डनियुक्ति ८३५ ૪. વેદ-નિવૃત્તિ * । ९.| दशवैकालिक-नियुक्ति વિ. દિશાશ્રુત-નિવૃત્તિ | 9૮૦ | ૨૦. સત્તધ્યાન-નિધિત્ત | ૭૦૦ ઉoo. નોંધઃ(૧) અહીં આપેલ સ્નો પ્રમr એ ગાથા સંખ્યા નથી. “૩ર અક્ષરનો એક શ્લોક” એ પ્રમાણથી નોંધાયેલ સ્ત્ર પ્રમાણ છે. (૨) વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ બાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મર્ષિ એ ભાષ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) કોષ અને વિષ્ણનિતિ સ્વતંત્ર મૂનગામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન આમ-૪૧ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિત્તમાંથી દશાશ્રુતત્ત્વ નિવૃત્તિ ઉપર પૂof અને અન્ય પાંચ નિત્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિવિન સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિતિકર્તા તરીકે પદ્રવાદુવામી નો ઉલ્લેખ જોવા મળે છે. Page #32 -------------------------------------------------------------------------- ________________ 151 ( वर्तमान आणे ४५ भागमभा ५६ भाष्यं क्रम भाष्यश्लोकप्रमाण | क्रम | भाष्य गाथाप्रमाण १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य ४८३ बृहत्कल्पभाष्य ओघनियुक्तिभाष्य * व्यवहारभाष्य ६४०० ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । ३१८५ दशवकालिकभाष्य है जीतकल्पभाष्य | ३१२५ १०. उत्तराध्ययनभाष्य (?) سه ४६ » नोंध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न sal सङ्घदासगणि सोपान ४ाय छे. अमाप संपानमा निशीष भाष्य तेनी चूर्णि साये सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थथु छ. (२) पञ्चकल्पभाष्य अम॥२॥ आगमसुत्ताणि भाग-३८ मां शीत युं. (3) आवश्यकभाष्य भi uml प्रभा॥ ४८३ सयुमा १८३ ॥५८ मूळभाष्य ३५ छ भने 300 या अन्य भाष्यनी छे.नो समावेश आवश्यक सूत्रं-सटीकं भा. यो छे. [ विशेषावश्यक भाष्य पूज४ प्रसिध्ध थयुं छे ५९ते. समा आवश्यकसूत्र- (6५२नु भाष्य नथी भने अध्ययनो अनुसार नी. अ ब वृत्ति આદિ પેટા વિવરણો તો પાવર અને તપ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तनी तेनी वृत्ति भां थयो.४ छ. ५॥ तेनो पता विशेनो लेप अमोने भणेल नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માધ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी यार्नु संमायछे (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो 6५२नो ओ६ માણનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्१३५ भाष्यगाथा सेवामणे छ. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणेल छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५५ ८५ भणे छ. 32&iz भाष्यन l અજ્ઞાત જ છે. Page #33 -------------------------------------------------------------------------- ________________ [6] ७००० - - ( वर्तमान आणे ४५मागममा ५६५ चूर्णिः ) क्रम चूर्णि श्लोकप्रमाण) क्रम | चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि । ८३०० ९. | दशाश्रुतस्कन्धचूर्णि २२२५ | २. सूत्रकृत-चूर्णि ९९०० | १०. पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि १००० | ४. जीवाभिगम-चूर्णि | १५०० | १२. | आवश्यकचूर्णि | १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३.| दशवैकालिकचूर्णि । | ६. निशीथचूर्णि २८००० | १४. | उत्तराध्ययनचूर्णि । ५८५० ७. बृहत्कल्पचूर्णि १६००० । १५. नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि । १२०० | १६. | अनुयोगदारचूर्णि । । २२६५ नोध:(१) 651 १६ चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि अभा२॥ २॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२.) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ઘૂ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी की मे चूर्णि ४ अगत्स्यसिंहसूरिकृत छ तेनुं प्राशन पूश्य श्री. પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे लाल पडीया प्रभावित (मुं ४२ छ. भगवती चूर्णि तो भने ४ छ, ५ ४० शीत 45 नथी. तभ४ वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्तमती सभेछ । शीत यार्नु भा नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुख्यत्वे संमाय छे. 32603 मते અમુક પૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "माराम-पंयांजी" चिन्त्यमानत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी बातो मीयिय छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ भागमा पर પણ નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. मारीत यiz भाष्य, इयां नियुक्ति माने यांड चूर्णिन। ममा वर्तमान अणे सुव्यवस्थित पंचांगी मे मात्र आवश्यक सूत्र नी गाय. २ नंदीसूत्र मां पंचांगीने ५६ संग्रहणी, प्रतिपत्तिमोवन ५० से. Page #34 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂચના - અમે સંપાદિત કરેલ કામસુત્તજ- માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ ગામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૬/૨/પ૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે વાવામાં પ્રથમ અંક કૃતજ્યનો છે તેના વિભાગ રૂપે બીજો અંક ચૂળ છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનનો છે. આ મૂળ ગઘ કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટું લખાણ છે અને માથા/પદ્ય ને પદ્યની સ્ટાઈલથી I - // ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (1) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (१) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કંધમાં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (૩) થાન - થાન/અધ્યયનમૂને (४) समवाय - समवायः/मूलं (%) જાતી - શતવઃ -મંતરશત/ઉદ્દેશક:/મૂi અહીં શતક્રના પેટા વિભાગમાં બે નામો છે. ૧) : (૨) અંતરદ્દ કેમકે શા ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ વર્ષ જણાવેલ છે. શતઃ - ,૩૪,રૂક ૩૬,૪૦ ના પેટા વિભાગને અંતઃશત% અથવા શતા નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/भलं પહેલા બુતપ માં ધ્યાન જ છે. બીજા યુતન્ય નો પેટાવિભાગ 4 નામે છે અને તે જ ના પેટા વિભાગમાં ધ્યાન છે. (७) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं (૧૦) પ્રફળા- તાર/મધ્યય/મૂi માત્ર અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવER અને સંવરકર કહ્યા છે. કોઈક દ્વાર ને બદલે થતાન્ય શબ્દ પ્રયોગ પણ કરે છે). (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं औपपातिक- मूलं (૧૩) પ્રી- મૂi (१२) औपपातिक Page #35 -------------------------------------------------------------------------- ________________ (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ઉક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિપત્તિ પછી એક પેટાવિભાગ नोधनय छे. 34 प्रतिपत्ति -३-भां नैरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा यार पेटविला ५छ. तथा तिपत्ति (नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट असर पाउदा छ, मेश ६ प्रतिपत्ति ना उद्देशकः न१ नथी पad पेटविलास प्रतिपत्तिः नामेछ. । प्रज्ञापना- पदं/उद्देशकः/द्वार/मूलं पदन! पेट विलमi sis उद्देशकः छ, Ais द्वार छ ५४ पद-२८न। विभाni उद्देशकः અને તેના પેટા વિભાગમાં તારું પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्राज्ञप्ति- प्राभृतं/प्राभृतप्राभृत/मूलं भाग १६-१७भ प्रामृतप्रामृत ना ५५ प्रतिपत्तिः । पेट विun छ. ५५ उद्देशकः kि મુજબ તેની વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्राप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं मासम८ थी २३ निरयावलिकादि नाममा साथै मोवाम भने 64iगन पाय तरी सूत्रा मोजावेदा.di[-1, निरयावलिका, 4-२ कल्पवतंसिका... पोरे ४सपा (२४ थी ३३) चतुःशरण (आदि दशेपयत्रा) मूलं (३४) निशीय • उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीय - अध्ययन/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #36 -------------------------------------------------------------------------- ________________ [9] - - 1 ७० ७३ 1१०.1 અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र | मूलं गाथा | क्रम | आगमसूत्र मूलं | गाथा आचार | ५५२ १४७ २४. ] चतुःशरण सूत्रकृत ८०६ | ७२३ | २५. आतुरप्रत्याख्यान ७१ स्थान १०१० | १६९ २६. । महाप्रत्याख्यानं १४२ । १४२ समवाय ३८३ ९३ २७. । भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ । २८. तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा २४१ ५७ २९. संस्तारक १३३ । १३३ उपासक दशा गच्छाचार १३७ । १३७ अन्तकृद्दशा १२ । ३१. | गणिविद्या ८२ अनुत्तरोपपातिक १३ ४ | ३२. | देवेन्द्रस्तव ३०७ | ३०७ प्रश्नव्याकरण ४७ १४ | ३३. | मरणसमाधि ६६४ ६६४ विपाकश्रुत निशीष १२. औपपातिक बृहत्कल्प २१५ १३.| राजप्रश्निय व्यवहार २८५ १४. जीवाभिगम ३९८ ९३ । ३७. | दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ | ३८. जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ । ३९. महानिशीथ 1१५२८ १७. | चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. आवश्यक १८.| जम्बूदीपप्रज्ञप्ति १३१ ओघनियुक्ति ११६५ |११६५ |१९. | निरयावलिका ___ - | ४१. | पिण्डनियुक्ति ७१२ । ७१२ २०.| कल्पवतंसिका १ | ४२. | दशवैकालिक ५४० | ५१५ २१. पुष्पिता उत्तराध्ययन १७३१ १६४० २२. | पुष्पचूलिका १ | ४४. | नन्दी १६८ । ९३ २३. वहिदशा | १ ४५. | अनुयोगद्वार ३५० | १४१ ११. ८५ नो५ :- 651. गाथा संध्यानो समावेश मूलं भां 45 ४ ०१५ . ते मूल सिपायनी अलग गाथा सम४वी ना. मूल श६ मे समो. सूत्र भने गाथा बने माटे नो मापेको संयुक्त अनुभछ. गाथा बधा४ संपाइनोमा सामान्य घरावती होवाथी तेनो सस આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #37 -------------------------------------------------------------------------- ________________ [10] [૧૧] [૧૨] [૧] [૧૪] [૧૫] [૧] [૭] - અમારા પ્રકાશનો:अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - साप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुक्षय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ – ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય - ૧ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈિત્યવંદન માળા [૭૭ ચૈત્યવનંદનોનો સંગ્રહ તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથ આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ. વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૮] [૧૯] [] રિ૧] [૨] રિ૩] [૨૪] રિપ [૨૭] [૨૮] [૨૯] [30] [૩૧] [૩૨] [૩૩] [૩૫] Page #38 -------------------------------------------------------------------------- ________________ [२७] [3८ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા-અધ્યાય-૯ ૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] वीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुतं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छई अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुतं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुतं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पाहावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एयरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] वीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४] तइयं उवंगसुतं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५] चउत्वं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपत्रत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयायलियाणं [आगमसुत्ताणि-१९] अनुमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२] एक्करसमं उवंगसुतं [६४] वहिदसाणं [आगमसुताणि-२३ ] बारसम उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५ ] बीअं पईण्यगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्यं पईण्णमं Page #39 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलयेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईग्णाग-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविज्जा [आगमसुत्ताणि-३१] अट्ठमं पईण्णगं [७४] देविदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१ ] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णग-२ [७७] निसीह [आगमसुत्ताणि-३४] पढम छेयसुत्तं [७८] बुहकप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनित्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्तं-१ [८६] पिंडनिश्रुत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरज्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४ ] पढमा चूलिया [९०] अनुओगदारं __ [आगमसुत्ताणि-४५] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમકૃત પ્રકાશને પ્રગટ કરેલ છે. [१] मायार ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू413 - ગુજરાતી અનુવાદ આગમદી-૧] બીજું અંગસૂત્ર fe3] - ગુજરાતી અનુવાદ [આગમદીપ-૧ ત્રીજું અંગસૂત્ર [४] समाय ગુજરાતી અનુવાદ [આગમદીપ-૧] ચોથું અંગસુત્ર [૫] વિવાહપત્તિ - ગુજરાતી અનુવાદ [આગમર્દીપ-૨) પાંચમું અંગસૂત્ર [es] नायाधम्म- ગુજરાતી અનુવાદ [આગમદીપ-૩]. છઠ્ઠ અંગસૂત્ર [८७] वासनहसा - ગુજરાતી અનુવાદ આગમદીપ-૩] સાતમું અંગસૂત્ર [cl] मंत६i - ગુજરાતી અનુવાદ આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ આગમદીપ-૩] નવમું અંગસૂત્ર [१००] पहावा- ગુજરાતી અનુવાદ આગમદીપ-૩] દશમું અંગસૂત્ર Page #40 -------------------------------------------------------------------------- ________________ (13 [૧૦૧] વિવાગસૂય - ગુજરાતી અનુવાદ [આગમદપ-૩] અગિયારમું અંગસૂત્ર [૧૦૨] ઉવવાઈયા ગુજરાતી અનુવાદ આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૦] રાયખસેણિય - ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૪] જીવાજીવાભગમ- ગુજરાતી અનુવાદ [આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૦પ પન્નવણાસુર ગુજરાતી અનુવાદ [આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર ૧૦] સૂરપન્નત્તિ – ગુજરાતી અનુવાદ [આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ- ગુજરાતી અનુવાદ [આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮] જંબુદ્િવપન્નતિ - ગુજરાતી અનુવાદ (આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૦૯ નિરયાવલિયા - ગુજરાતી અનુવાદ આગમદીપ-૫ આઠમું ઉપાંગસૂત્ર [૧૧] કષ્પવડિસિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુષ્ક્રિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨] પુફલિયા- ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૩] વરિષ્ઠદસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલો પત્રો [૧૧૫] આઉરપ્પચ્ચખ્ખાણ- ગુજરાતી અનુવાદ [આગમદીપ-] બીજો પયગ્નો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજો પક્ષો [૧૧૭] ભતપરિશ્તા – ગુજરાતી અનુવાદ (આગમદીપ-૬] ચોથો પત્રો [૧૧૮] તંદુલયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પડ્યો [૧૧૮] સંથારગ – ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠો પડ્યો [૧૨] ગચ્છાચાર - ગુજરાતી અનુવાદ [આગમદીપ-કો સાતમો પયગ્નો-૧ [૧૧] ચંદાવર્ઝાય- ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૨ [૧૨૨) ગણિવિજ્જા - ગુજરાતી અનુવાદ [આગમદીપ-%] આઠમો પયજ્ઞો [૧૨૩] દેવિંદત્ય ગુજરાતી અનુવાદ આગમદીપ-%] નવમો પડ્યો [૧૨૪] વીરત્યવ- ગુજરાતી અનુવાદ (આગમદીપ-૬] દશમો પડ્યો [૧૨૫] નિસીહ ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલું છેદસૂત્ર [૧૨] બુહતકખ- ગુજરાતી અનુવાદ અગમદીપ-છં] બીજું છેદસૂત્ર [૧૧૭] વવહાર- . ગુજરાતી અનુવાદ (આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુયબંધ - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથું છેદસૂત્ર [૧ર૯) જીથપ્પો - ગુજરાતી અનુવાદ (આગમદીપપાંચમું છેદસૂત્ર [૧૩૦ મહાનિસીહ- ગુજરાતી અનુવાદ (આગમદીપ-છ છછું છેદસૂત્ર [૧૩૧આવસય - ગુજરાતી અનુવાદ (આગમદીપ-૭) પહેલું મૂલસુત્ર [૧૩૨] હનિજુત્તિ- ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩] પિંડનિસ્તુતિ - ગુજરાતી અનુવાદ આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩] દસયાલિય - ગુજરાતી અનુવાદ (આગમદીપ-૭૩ ત્રીજું મુલસૂત્ર Page #41 -------------------------------------------------------------------------- ________________ [14] - [१५] 6त२४७AR- ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१35] महीसुतं - ગુજરાતી અનુવાદ આગમદીપ-૭] પહેલી ચૂલિકા [૧૩] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગામદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचारागसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटी-७ [१४९] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं १२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपागसूत्रं सटीक आगमसुत्ताणि सटीक-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६० पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६२] चण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं.-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१५०] Page #42 -------------------------------------------------------------------------- ________________ [15] [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीक [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [ १६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [१७१] देवेन्द्रस्तचप्रकीर्णकसूत्रं सच्छायं [ १७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [१७३ ] निशीथछेदसूत्रं सटीकं [१७४] वृहत्कल्पछेदसूत्रं सटीकं [१७५ ] व्यवहारछेदसूत्रं सटीक [१७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७] जीतकल्पछेदसूत्रं सटीक [१७८ ] महानिशीयसूत्रं (मूलं ) [ १७९ ] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनियुक्तिमूलसूत्रं सटीकं [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीक [१८२] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४ ] नन्दी - चूलिकासूत्रं सटीक [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं- १५-१६-१७ आगमसुत्ताणि सटीकं- १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीक - २३ आगमसुत्ताणि सटीकं २३ आगमसुताणि सटीकं २३ आगमसुत्ताणि सटीकं २४-२५ आगम सुत्तामि सटीकं - २६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीकं - २७ आगमसुत्ताणि सटीक - २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -: संपर्क स्थण :‘આગમ આરાધના કેન્દ્ર' શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, ન્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #43 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" (म॥१ थी 30 नुविवरण आगमसुत्ताणि समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलकैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७]नीशीध भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति | भाग-२७ दशवैकालिक | भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #44 -------------------------------------------------------------------------- ________________ भाष्य 21 Private & Personal Use Only