Book Title: Aagam Manjusha 43 Mulsuttam Mool 04 Uttarjjhayanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003945/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः On ळिने - आगममंजूषा [43] उत्तरज्झयणं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर [le.com. M.Ed., Ph.D.J Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ संजोगा विप्पमुकस्स, अणगाररस मिक्सुन्ना|विन्न्य्पाका रस्स भिक्खुन्नो। विणयं पाउकरिस्सामि, आणुपुर्वि सुणेह में ॥ 1 ॥ आणानिसयरे, गुरून्न्मुब्बाय्कारे। इंगियागारसंपन्न, श्रीउत्तराध्ययनानिः से विणीएत्ति बुच्चै ॥ 2 ॥ आणाऽनिदेसकरे, गुरुन्न्म्न्नुव्वाय्कारे। पडिणीए असंबुद्धे, अविणीएत्ति वुचई ॥ 3 ॥ जहा सुणी पूइकण्णी, णिकसिज्जा sbso। एवं दुस्सीलपडिणीए, मुहरी निकसिज्जइ ॥ 4 ॥ कणकुंडगं जहि(चै)त्ताणं, विट्ठ मुंजइ सूय्रो। एवं सीलं जहित्ताणं, दुस्सीले रमै मिए ॥ 5 ॥ सुणियाऽभावं साणस्स, सूयरस्स नरस्स या विणए ठविज अप्पाणं, इच्छंतो हियमप्पणो ॥ 6 ॥ तम्हा विणयमेसिजा, सील पडिलमे जो। बुद्धौ(बु)त्ते नियागट्ठी, न निक्कसिज्जइ कण्हुइ ॥ 7 ॥ णिसंते सिया अमुहरी, बुद्धाणमंतिए स्या। अट्टजुत्ताणि सिक्खिज्जा, निरट्ठाणि उ (वि) बजए ॥ 8 ॥ अणुसासिओ न कुपिज्जा, खंति सेवेज प्ण्द्दिए। बाले (खुड्डे)हिं सह संसम्गि, हासं कीहुंच ब्जे॥9॥ मा य चंडालियं कासी, बहुयं मा य आल्वे। कालेण य अहि जित्ता, तत्तो झाइज इको॥10॥ आहश्च चंडालियं कटु, na niNhaijja कण्हुइ । कडं कडंति भासिज्जा, अकर्ड नोकडंति य ॥1॥मा गलियस्सेव कसं, बयणमिच्छे पुणो पुन्नो। कसं व दळुमाइन्ने, पावगं प्रिव्झ्(e)॥2॥ अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा। चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयपि ॥3॥न्नापुत्त्त्थो वागरे किंचि, पुट्ठो वा नालियं वे। कोहं असचं कुचिजा, धारिना पियमप्पियं ॥ 4 ॥ अप्पामेव दमेयच्यो, अप्पा हु खलु दुद्द्मो। अप्पा दंतो सुही होइ, अस्सि लोए परस्थ y.॥5॥ वरं मे अप्पा दंतो, संजमेणं तवेण y। माऽहं परेहि दम्मतो, पंधणेहिं बहेहि y॥6॥ पडिणीयं च बुद्धाणं, वाया अदुव क्म्मुन्ना। आवि वा जैबा रहस्से, नेव कुजा कयाइवि ॥7॥न्न् पक्खओ ण पुरओ, व किच्चाण पित्त्त्थो। न जुंजे उरुणा ऊर्फ, सयणे ण पडिस्सुणे ॥8॥नेव् पल्हत्थियं कुजा, पक्खपिंड व स्ण्जे|पाए पसारिए वावि, न चिट्टे गुरुन्न्तिए॥9॥ आयरिएहिं वाहितो(हितो), तुसिणीओण क्याइवि। पसायट्ठी नियागट्टी, उवचिढे गुरुं सया ॥ 20 ॥ आलबते लवंते वा, ण णिसीजा कयाइबि । चैत्ता आसणं धीरो, जओ जत्तं पडिस्पुणे ॥ 1 ॥ आसणगओ ण पुच्छिजा, णेव सिज्जागओ क्या। आगम्मुक्कुडुओ संतो, पुच्छिज्जा पंजलीगडे ॥ 2 ॥ एवं विणयजुत्तस्स, सुत्नं अत्थं तदुभयं । पुच्छमाणस्स सिस्सस्स, वागरिज जहासुयं ॥ 3 ॥ मुसं परिहरे भिक्खू, न य ओहारिणीं वे। भासादोसं परिहरे, मायं च वजए संया ॥4॥न्न् लविज पुट्ठो सावज, न निरटुं न म्म्म्य्ण्। अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ 5 ॥ समरेसु अगारेसुं, गिहसंधिसु य म्हाफेसु। एगो एगित्थीए सद्धिं, नेव cir3हे न संलवे ॥ 6 ॥ जं मे बुद्धाऽणुसासंति, सीएण (सीलेण) फरसेण वा। मम लाभुत्ति पेहाए, पयओ य (त) पडिस्सुणे ॥ 7 ॥ अणुसासणमोवायं, दुकडस्स य पेर(ma0 चोय)णं । हियं तं मन्मए पन्नो, 1270 उत्तराध्ययनानि मूलसूत्र a.-1 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ वेस्सं भवै असाहुणो ॥ 8 ॥ हियं विगयभया बुद्धा, pharusamappa'NusAsaNaM / वेस्सं तं होइ मूढाणं, खंतिसुद्धि( सोहि)करं पयं ॥ 9 ॥ आसणे उवचिडिजा, अनुचेऽकुकुए(अकुए) थिरे। अप्पत्याई निरुत्थाई, निसीजा अप्पकुकुई ॥ 30 ॥ कालेण णिक्समे भिक्स, कालेण य प्द्दिक्मे। अकालं च विवजित्ता, काले कालं समायरे ॥ 1 ॥ परिवाडिए ण चिट्ठिजा, भिक्खू दत्तेसणं च्रे। पडिरूवेण एसित्ता, मियं कालेण भक्खए ॥ 2 ॥ नाइदूरे अणासण्णे, na'nnesiM च्क्स्सुफासो। एगो चिटुंब भत्तटुं (TTI), लंपित्ता तं na'ikame ॥ 3 ॥ नाइउने नाइनीए (व नीए वा), नासन्ने नाइदूरो। फासुयं परकडं पिंडं, पडिगाहिज स्ण्जे॥4॥ अप्पपाणेऽप्पचीएवा, पडिच्छन्ने य स्ण्वुद्दे। समयं संजओ भुंजे, जयं अप्परिसाडियं ॥ 5 ॥ मुकद्दति मुपति, मुछिन्नं मुहडे म्द्दे। सुनिट्ठिए सुलवित्ति, सावजं वजए मुणी ॥ 6 ॥ रमए पंडिए सासं, हयं भई व बाहे। चालं सम्मै सासंतो. गलिअस्सभि(स्स)व वाहए ॥ 7 ॥ खड्डयाहिं चवेडाहिं, अकोसेहिं बहेहि य (pa0 खड्ड्या मे चवेडा मे, अकोसा य वहा य मे)| कडाणमणुसासंत(संतो), पाचदिहित्ति मन्नै ॥ 8 ॥ पुत्तो मे भाय नाइत्ति. साह कढाण मन्नै । पावदिट्ठी 3 अप्पाणं, सास दास व मन्नै ॥9॥न्न् कोवए आयरियं, अप्पाणंपिण कोबे। बुद्धोवघाई न सिया, न सिया तोत्तगवेसए ॥ 40 ॥ आयरियं कुवियं नचा. पत्तिएणं प्साये। विज्झविजा पंजलिउडे, वएजा न पुणोति य ॥ 1 ॥ धम्मजियं च बवहारं, बुद्धहाऽऽयरियं स्या। तमायरंतो ववहारं (मेहाची), गरहं नाभिगच्छद ॥ 2 ॥ मणो गयं (रुई) वकगर्य, जाणित्ताऽऽयरियस्स उआत परिगिज्झ वायाए, कम्मुणा उप्वाये॥3॥ वित्ते अचोइए खिप्पं (निबं),खिप्पं हवै मुचोयए (पसने थाम क्रे)| जहोवैई सुकर्ड, किचाई कुबई सया ॥4॥न्न्चा णमद मेहाची, लोए कित्ती ya (si) jaaydd'| किचाणं सरणं होइ. भूयाणं जगई जहा ॥ 5 ॥ पुजा जस्स पसीयंति, संबुदा पुत्र्स्ण्धुया। पस(संप)मा लंभैस्संति, विउलं अट्ठियं सुयं ॥ 6 ॥ स पुजसत्ये सुविनीयसंसए, मणिच्छियं (मणोरुई) संपयमुत्तमं गया (चिट्ठइ kmmsNpry)| तबोसमायारीसमाहिसंवुडे, महजुई पंच वयाई पालिया ॥ 7 ॥ सदेवगंधामणुस्सपूइए, पैनु देहं मलपंकपुषयं । सिद्ध वा हवै सासए, देवे वा अप्परए म्हिद्द्द्धिए॥8॥ तिमि, विणयज्झयण 1 ॥ सुर्य मे आउसंतेणं भगवया एवमक्खायं इह खल चावीस परीसहा समणेण भगवया महावीरेणं कासवेणं पवेइया जे भिक्खू सुच्चा नचा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विनिहनेजा, कयरे ते खलु बाबीसं pa0 je0?, इमे खलु ते बावीसं pa0 je0 तंजहा-दिगिछापरीसहे पिवासापरीसहे सीयपरीसहे उसिणपरीसहे समसगपरीसहे अचेलपरीसहे अरबपरीसहे इत्थीपरीसहे चरियाप. रीसहे निसीहियापरीसहे सिजापरीसहे 10 अकोसपरीसहे वहपरीसहे जायणापरीसहे अलाभपरीसहे रोगपरीसहे तणफासपरीसहे जाउपरीसहे सकारपुरकारपरीसहे पण्णापरीसहे अनाणपरीसहे सण (सम्मत्त)परीसहे 22 / 1 / 'परीसहाणं पविभत्ती, कासवेणं प्वेइया। ते(न) भे उदाहरिस्सामि, आणुपुषि मुह मे ॥ 9 ॥ दिगिंछापरिगते देहे (छापरियायेणं), नवस्सी भिक्षु थाम्व्ण्। न छिदे न छिदावए, न पए न पयावए ॥ 50 ॥ कालीपत्रंगसंकासे, किसे ध्म्न्निस्ण्ते। मन(माय)मोऽसणपाणस्स, अदीणमणसो च्रे॥1॥ तओ पुट्ठो पियांसाए, दुगुंछी ल्ज्(b)स्ण्ज्मे। सीओदगंण सेवेजा, वियहस्सेसणं च्रे॥2॥ छिन्नाचाए पंथेसुं, आउरे सुपियासिए । परिमुकमुहेऽदीणे, सातो य परिषए (नं तितिक्खे priish)॥3॥ चरनं विरयं लूह, सीयं फुसइ एग्या। नाइवेलं विहमिजा, पावदिट्ठी विनै (मुणी गच्छे, सोचाणं जिन्न्सास्न्न्ण्)॥6॥न्न् में णिवारणं अस्थि, उवित्ताणं न विजाइ। अहं तु अगि सेवामि, ई भिक्खून चिण्ते॥5॥ उसिणपरितावेण, परिदाहेण त्जिओ। प्रिंसु वा परितावेणं, सायं ण प्रिदेवे॥6॥ उहाहिततो मेहावी, सिणाणं नाभि (णोवि) प्त्थे। गायन परिसि.स चेजा, न विजि(वीइ)जा य अप्पयं ॥ 7 ॥ पुट्ठो य समसएहिं, समरे व म्हामुन्नी। नागो संगामसीसे व, सूरे अभिभचे परं ॥8॥न्न् संतसे ण पारिजा, मणपि णो पाउस्से। उबेहे । नो हणे पाणे, मुंजते मंससोणिए ॥ 9 ॥ परिजनेहिं यस्येहि, होक्खामिनि अचेलए । अदुवा सचेलए होक्खं. ई भिक्खू न चिनए ॥ 60 ॥ एगया अबेलए (अचेलए सर्य) होइ सचेले. यावि एग्या। एवं धम्महियं णचा, नाणी No prideve॥1॥gaamaannugaariiyNtN. anngaarmkiNcgN| अरई अणुप्पबिसे, निनिक्से परीसह ॥ 2 ॥ अरई पिट्ठओ किया, विरओ आय्र्क्खिए। धम्मारामे निरारंभे, उपसंते मुणी चरे ॥ 3 ॥ संगो एस मणुस्साणं जाओ लोगसि इन्धिओ। जस्स एया परिणाया, सुकर्ड () तस्स सामणं ॥ 4 ॥ एवमादाय मेहावी, पंकभूयाउ इस्थिओ (जहा एया lhussgN)| na ताहिं विणिहष्णिजा, चरे अत्त्ग्वेसे॥5॥ एग एव चरे लाटे. अभिभूय priishe। गामे वा नगरे वापि, णिगमे या रायहाणिए ॥ 6 ॥ असमाणो चरे भिक्खू, नेव कुजा परिम्गहं । असंसत्तो गिहत्येहि. अनिकेओ परिवए ॥ 7 ॥ सुसाणे सुनगारे वा. रुकखमूले य एगो। अकुकुए निसीएजा, न य विनासए परं ॥ 8 ॥ तत्थ से चिट्ठमाणस्स. उपसग्गेऽभिधारए (उपसग्गभयं भ्वे)| संकाभीओ न गच्छेजा. उहिना अण्णमासणं ॥ 9 ॥ उचावयाहि सिजाहि. नवस्सी भिक्खु थाम्व्ण्। णाइवेलं विहण्णिजा, 1271 उत्तराध्ययनानि मूलमूत्र अन्स -2 मुनि दीपरनसागर Page #5 -------------------------------------------------------------------------- ________________ पावदिट्टी विण ॥ 70 ॥ परिकुवस्सयं लबुं कलाणं अदुव पावर्ग किमेगरायं करिस्सइ 1, एवं tatya'hiyAsae ॥ 1 // अकोसेज परो भिक्खु, न तेसिं पर संजले सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥ 2 ॥ सोचाणं फस्सा मासा, दारुणे गाम्क्ण्त्ते। तुसिणीओ उवेक्खिजा, ण ताओ मणसीकरे ॥ 3 ॥ हओ ण संजले भिक्खू, मणपि णो पउस्सए । तितिक्खं परमं णच्चा, भिक्खुधम्मंमि चितए ॥ 4 ॥ समणं संजयं दंतं, हणिजा कोऽवि कत्यवि । नत्थि जीवस्स नामुत्ति, न य पेहे असाधुयं ( एवं पेहिज्ज संजतो ) ॥ 5 ॥ दुक खलु भो! णिचं, अणगारस्स भिक्खुन्नो। सङ्घ से जाइयं होइ, नत्थि किंचि अजाइयं ॥ 6 ॥ गोयरग्गपविट्ठस्स, हत्ये नो सुप्प्सारे। सेजो अगारवासोत्ति, ई भिक्खू न चिंतए ॥ 7 ॥ परेसु गासमेसिज्जा, भोयणे प्रिन्नित्त्त्तिए। लदे पिंडे आहारिजा, अलबे नाणुतप्पए (नाणुतप्पिज पंडिए) ॥ 8 ॥ अजेवाहं ण लब्भामि, अवि लाभो सुए सिया। जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए ॥ 9 ॥ णच्चा उप्पइयं दुक्खं, बेदणाए दुह्त्त्त्तीइ(हि)e। अदीणो ठावए पण्णं पुढो tastha'hiyAsae // 80 // तेगिच्छं नाभिनंदिना, sNcikkh'ttgvese| एयं खु तस्स सामण्णं, जं न कुजा न कारवे ॥ 1 ॥ अचेलगस्स लुहस्स, संजयस्स त्व्रिस्न्नो। तणेसु सुयमाणस्स, हुजा गायविराहणा ॥ 2 ॥ आयवस्स निवाएणं, तिदु (औ)ला हवै वेयणा । एयं णच्चा न सेर्वति, तंतयं (तंतुजं) तणतजिया ॥ 3 ॥ किलिन्नगाए मेहावी, पंकेणं व रण वा घिसु वा परितावेणं, सायं नो परिदेव ॥ 4 ॥ वेएज निजरापेही, आरियं धम्मणुत्तरं । जाव सरीरभेओति, जलं कारण धारए ॥ 5 ॥ अभिवादणं अम्भुद्वाणं, सामी कुजा निमंतणं जे ताई पडिसेवंति न तेर्सि पीहए मुणी ॥ 6 ॥ अणुकसाई अपिच्छे अण्णाएसी अलोलुए। रसेसु नाणुगिज्झिना, नाणुतपिज पण्णवं ॥ 7 ॥ से नूणं मए पुर्व, कम्माऽणाणफला कडा जेणाहं नाभिजाणामि, पुट्टो केणै कण्डुई ॥ 8 ॥ अह पच्छा उइज्जति, कम्माऽणाणला kdd'aa। evamAsAsija'ppANaM, णच्चा कम्मविवागयं ॥ 9 ॥ निरट्ठगं मि विरओ, मेहुणाओ सुसंबुडो जो सक्खं नाभिजाणामि, धम्मं कलाण पावगं ॥ 90 ॥ तवोवहाणमायाय, पडिमं पडिवज्जिया (जो)| एवंपि मे विहरओ, छउमं ण णियदृति ॥ 1 ॥ णत्थि पूर्ण परे लोए, इड्टी वाचि तवरिसणो अदुवा वंचिओ मित्ति, ई भिक्खू ण चितए ॥ 2 ॥ अभू जिणा अस्थि जिणा, अदुवावि भ्विस्सि। मुसं ते एवमाहंसु, इति भिक्खु न चितए ॥ 3 ॥ एए परीसहा सडे, कासत्रेण पवेइया । जे भिक्खु ण विहण्णिजा, पुट्टो केणै कण्हुइ ॥ 94 ॥ इ बेमि । परीसहज्झयणं 2 ॥ चत्तारि परमंगाणि, दुलहाणिह जंतुणो । माणुसतं सुई सदा, संजमंमि ये वीरियं ॥ 95 ॥ समावण्णाण संसारे, णाणागोत्तासु जाइसु । कम्मा णाणाविहा कटु, पुढो विस्संभिया पया ॥ 6 ॥ एगया देवलोंएस. नरएसुवि एग्या। एगया आसुरे काये, आहाकम्मेहिं गच्छ ॥ 7 ॥ एगया खत्तिओ होइ, तओ चंडालबुकसो तओ की डपयंगो य, तओ कुंथू पिबीलिया ॥ 8 ॥ एवमावट्टजोणीसु, पाणिणो कम्मकिविता । ण णिविनंति संसारे, सङ्घट्टेस ( इ इ )व खत्तिया ॥ 9 ॥ कम्मसंगेहिं संमूढा, दुक्खिया भुवेय्न्ना। अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥ 100 ॥ कम्माणं तु पहाणाए, आणुपुत्री कथाइ उ जीवा सोहिमणुप्पत्ता, आययंति (जायन्ते) मणुस्सर्वं ॥ 1 ॥ माणुस्सं विग्गल, सुती धम्मस्स दुलहा जं सोच्चा पडिवजंति, तवं संतिमहिंसयं ॥ 2 ॥ आहच्च सवर्ण लदधुं सदा प्र्म्दुहा। सोच्चा णेयाउयं मग्गं, पहवे परिभस्सइ ॥ 3 ॥ सुई च लधुं सद्धं च वीरियं पुण दुलई । बहवे रोयमाणावि, णो य णं पडिवजइ ॥ 4 ॥ माणुसत्तमि आयाओ, जो धम्मं सोच स्धे। तबस्सी वीरियं लधुं संवुडो निधुणे रयं ॥ 5 ॥ सोही उज्जुभूयस्स, धम्मो सुद्धस्स चिति णिवाणं परमं जाइ, घयसित्तेव पावए ॥ 6 ॥ विगिंच कम्मुणो हेउं, जसं संचिणु sNtie। पाढवं सरीरं हिचा उर्दू पकमती दिसं ॥ 7 ॥ विसालिसेहिं सीलेहिं, जक्खा उत्तरौत्तरा महासुका व दिपंता, मन्त्रंता अपुणोश्चयं ॥ 8 ॥ अप्पिया देवकामार्ण, कामरूवविउडिणो ur3अढं कप्पेसु चिर्द्धति, पुवा वाससया बहू ॥ 9 ॥ तत्थ तिच्या जहा ठाणं, जक्खा आउक्साए चुया उवैति माणुस जोणि से दसंगेऽभिजाय ॥ 110 ॥ वित्तंवत्यु हिरण्णं च पसवो दासपोस्सं चत्तारि कामखंधाणि तत्थ से उपजइ ॥ 1 ॥ मित्तवं नाइव होइ, उच्चागोत्ते य वण्णवं अप्पायंके महापसे, अभिजायजसोचले ॥ 2 ॥ भोबा माणुस्सए भोए, अप्पडिरूवे अहाउयं पुर्वि चिसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥ 3 ॥ चौरंग दुलर्भ मच्चा, संजमं पडिवज्जिया तवसा धुतकम्मंसे, सिद्धे भवति सासए ॥ 4 ॥ चाउरंगिज्जज्झयणं 3 ॥ असंवयं जीविय मा पमायए, जरोवणीयस्स हु नस्थि नाणं एवं (ण) वियाणाहि जणे पमत्ते, कन्नू विहिंसा अजया गहिंति ॥ 5 ॥ जे पावकम्मेहिं धणं मणुस्सा, समाययंनी अमति गहाय पहाय ते पासपयहिए नरे. वेराणुबद्धा नरयं उदेति ॥ 6 ॥ तेणे जहा संधिमुहे गहीए. सकम्मुणा किच्चै पावकारी एवं पया पिच्छ (च) इहं च लोए, कडाण कम्माण न मोक्खो अस्थि ॥ 7 ॥ संसारमावन्न परस्स अड्डा, साहारणं जंच करेनि कम्मं । कम्मस्स ते तस्स उ वेयकाले न बंधवा बंधवयं उर्वेति ॥ 8 ॥ वित्तेण ताणं न लमे पमत्ते, इममि लोए अदुवा परत्य दीवप्पणट्टे व अर्णतमोहे, नेयाउयं दमदमेव ॥ 9 ॥ (318) 1272 उत्तराध्ययनानि मूलसूत्र, अन्त्सरणे-4 1 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ व सुत्तेसु आची पडिबुद्धजीवी, नो विस्ससे पंडियआसुप्पन्ने । घोरा मुहुत्ता अबलं सरीरं, भारंडपक्रसीव cara'pamatto ॥ 120 // चरे पयाई परिसंकमाणो, जंकिंचि पास इह मनमाणो । लामंतरे जीविय वृहइत्ता, पच्छा परिण्णायम: लावधंसी ॥ 1 ॥ छंदणिरोहेण उवेति मुक्खें, आसे जहा सिक्खिय्व्म्म्धारी। पुवाई वासाई cara'ppamatto, तम्हा मुणी खिष्पमुवेति मुक्खं ॥ 2 ॥ स पुष्वमेवं ण लमेज पच्छा, एसोवमा सासयवाइयाणं । विसीदति सिढिले आउयंमि, कालोचणीए सरीरस्स भेए ॥ 3 ॥ खिप्पं न सकेन विवेगमेडं, तम्हा समुट्ठाय पहाय कामे। समेच्च लोज (लाभ) समता महेसी, आयाणरक्खी चरमप्पमत्तो ॥ 4 ॥ मुहूं मुहं मोहगुणे जयंत, अणेगरूवा समणं चरंतं । फासा फुसंति असमंजसं च, ण तेसु भिक्खू मणसा पउस्से ॥ 5 ॥ मंदा य फासा बहुलोभणिज्जा, तहप्पगारेसु मर्ण ण कुजा। रक्खेन कोहं विणएन माणं, मायण सेवेज पहिज लोहं ॥ 6 ॥ जे संखया तुच्छपरप्पवादी. ते पेजदोसाणुगया प्र्मा। एए अहम्मुत्ति दुगुंछमाणो, कंखे गुणे जाव स्रीर्भेए॥12॥ त्ति चेमि, असंखिजजायणं 4 ॥ अण्णवंसि महोहंसि, एगे तरै दुरुतरं । तत्य एगे महापण्णे, इमं pnnhmudaahre॥8||sNtimey (e) duve ठाणा, अक्खाया मार्न्न्ण्तिया। अकाममरणं चेव, सकाममरणं था॥9॥ पालाणं अकामंतु, मरणं असतिं भ्वे। पंडियाणं सकामंतु, उक्कोसेण सतिं भ्वे॥130॥ तत्थिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कुराणि कुवति ॥1॥जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिट्ठा इमा रती ॥ 2 ॥ हत्यागया इमे कामा, कालिया जे अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो ? ॥ 3 ॥ जणेण सर्दि होक्लामि. इति वाले प्ग्भि। कामभोगाणुरागेणं, केसं संपडिकनाइ ॥ 4 ॥ तओ (तौ से) दंड समारमति, तसेसु थावरेसु y। अट्ठाए य अणट्ठाए, भूयगाम विहिंसइ ॥ 5 ॥ हिंसे चाले मुसाबाई. माइले पिसुणे स्द्धे। मुंजमाणे सुरं मंस, सेयमेयंति म्न्नि॥6॥ कायसा वयसा मत्ते, वित्ते गिद्धे य इस्थिसु। दुहओ मलं संचिणइ, सिसुनागुव मट्टियं ॥ 7 ॥ तओ पुट्टो आयंकेण, गिलाणो pritppti। पभीओ पस्लोगस्स, कम्माणुप्पेही अप्पणो ॥ 8 ॥ सुया मे णरए ठाणा, असीलार्ण च जाग्ती। बालाणं करकम्माण, पगाढा जत्थ वेयणा ॥ 9 ॥ तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । आहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पति ॥ 14 ॥ जहा सागडिओ जाणं, सम्मं हिच्चा महापहं । विसमं मग्गमोतिण्णो(गाढो), अक्खे भग्गमि सोयै ॥ 1 ॥ एवं धम्म विउक्म्म, अहम्मं प्द्दिव्ज्जिया। बाले मच्चमुहं पत्ते, अक्खे भग्गेव सोयै ॥ 2 ॥ तओ से मरणंतंमि, चाले संतस्सई भ्या। अकाममरणं मरई, धुत्ते वा कलिणा जिए॥3॥ एयं अकाममरणं, बालाण तु प्विय्। इत्ता सकाममरण, पडियाण sunnhm॥4॥म्र्न्नाप्स्पुन्न्न्नान्न्ण्, जहा मतमणुस्सुयाविप्पसण्णमणाघाय, सजयाण बुसामा॥न्नान् इमसवसुभिक्खूसु,ण इम सर्वसुगारिसुनाणासीला य गारस्था, य भिक्र्न्नो॥6॥ संति एगेहिं भिकखहिं, गारत्था स्ण्ज्म्त्त्रा। गारत्थेहि य सहि. साहवो संजमत्तरा ॥ 7 ॥ चीराजिणं निगिणिर्ण, जडी संघाडि म्ण्द्दिन्न्। एयाईपि न तायंति. दुस्सीलं परियागतं ॥ 8 ॥ पिंडोलए परस्सीलो. नरगाओ न मुबि। भिक्खाए वा गिहत्थे वा, सुपए कमती दिवं ॥ 9 ॥ अगारिसामाइयंगाई, सड्ढी काएण फासे। पोसहं दुहओ पक्खं, एगराई न हाबए ॥ 150 ॥ एवं सिक्खासमावो, गिहवासेऽवि मुवो। मुञ्चति छवि पत्राओ, गच्छे जक्खसलोगयं ॥ 1 ॥ अह जे संखुढे भिक्खू, दुण्हमेग(मण्ण)यरे सिया। सादुक्खपहीणे वा, देवे वावि महिड्ढिए ॥ 2 ॥ उत्तराई विमोहाई, जुइम्ण्तान्नुपुत्र्सो। समाइण्णाई जखेहि, आवासाई जसंसिणो ॥ 3 ॥ दीहाउया दित्तिमंत्ता(इढिमंता), समिद्धा काम्रूविन्नो। अहुणोववन्नसंकासा, भुजो अधिमालिप्प्भा॥4॥ ताणि ठाणाई गच्छंति. सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्ये वा, जे संनि परिनिडा ॥ 5 ॥ नेसि मुचा सपुजाणं, संजयाणं कुसीमो। ण संतसंति मरणंते, सीलवंता भुस्सुआ॥6॥ तुलिया विसेसमायाय, दयाधम्मस्स ख्ण्तिए। विप्पसीइज मेधावी. तहाभूएण अप्पणा ॥ 7 ॥ तओ काले अभिप्पए, सड्ढी तालिस्म्ण्तिए। विणएज लोमहरिसं, भेयं dehassa kNkhe॥8||ah कालंमिसंपत्ते, आघायाय समुच्छयं । सकाममरणं मरति, तिण्हमनयरं मुणी ॥ 159 ॥ त्ति बेमि, akAmamaraNija'jjhayaNa 5 // jAvaMta'vijA पुरिसा, सधे ते दुक्खसंभवा (ने सच्चे दुक्ख्म्ज्जिया)| लप्पनि बहुसो मूढा, संसारंमि अन्न्ण्ते॥160॥ समिक्ख पंडिए तम्हा (तम्हा समिक्ख मेहावी), पास जाइपहे भू। अप्पणा (अत्तट्टा) सचमेसेजा, मिनि भूएहि कप्पए ॥ 1 ॥ माया पिया ण्हसा भाया, भजा पुना य ओर्सा। नालं ने मम ताणाय, लुप्पंतस्स सकम्मुणा ॥ 2 ॥ एयम9 सपेहाए, पासे स्मिय्द्स्न्ने। छिंद गेहि सिहं च, ण कंखे पुत्रसंथचं ॥ 3 ॥ गवासं मणिकुंडलं. पसवो दासपोरस । सवमेयं चैनाणं, कामरूवी भविस्ससि ॥ 4 ॥ थावर जंगमं चेव, धर्ण धणं उवक्खरं । पच्चमाणस्स कम्मेहि, नालं दुक्खाउ मोयणे ॥ 5 ॥ अम्भत्थं सबओ सर्व, दिस्स पाणे पियाय्(u)e। न हणे पाणिणो पाणं, भयवेराओ उव्रे॥6॥आयान्न्ण् नस्यं दिस्स, नायैज नणामवि । दोगुंछी अपणो च ॥दा भर्णता अकरिता य. पंधमोक्खपइण्णिणो । बायाचिरियमनणं, समासासेंनि अप्पगं ॥5॥n चित्ता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मे (किच्चे)हिं. चाला पंडियमाणिणो ॥ 17 ॥ जे केइ सरीरे सत्ता, वण्णे रूबे ya sbso। मणसा कायवक्केणं (क्यसा चेव), सधे ने दुक्खसंभवा ॥ 1 ॥ आवण्णा दीह. मदाणं, संसारंमि अन्न्ते। तम्हा सबदिस पस्सं (पप्प), अप्पमत्तो परिवए ॥ 2 ॥ चहिया उड्ढमायाय, नाचकखे क्याइवि। पुछकम्मक्खयहाए. इमं देहमुदाहरे ॥ 3 ॥ विवि(गि)म कम्मणो हेर्ड, कालकरखी परित्रए । मायं पिंटम्स पाणस्स, कई लघृण भ्क्खे॥4॥ सन्निहिं च न कुविजा, लेवमायाय स्ण्जे। पक्खी पत्तं समायाय, निरवेक्खो परिवए ॥ 5 ॥ एसणासमिओ लजू, गामे अनियओ च्रे। अप्पमनो पमनेहि, पिंटवानं गवेसए ॥ 6 ॥ एवं से उयाहु अणुत्तरनाणी अणुत्तरदंसी अन्नुत्त्र्नान्न्द्स्न्न्ध्रे। अरहाणायपुत्ते भयवं वेसालीए वियाहिए (एवं से उदाहु अरिहा पासे पुरिसादाणीए भगवं वेसालीए चुढे प्रिन्निवे)।177॥ ति चेमि, khuDDAganiyaMThija'jjhayaNaM 6 // जहाऽऽएस samuhissa, koi poseja elyN| ओयणं जवसं देजा, पोसेजावि सयंगणे ॥ 8 ॥ तओ स पुढे परिपूढे, जायमेदे म्होय्रे। पीणिए विपुले देहे, आदेसं परिकखए ॥ 9 ॥ जावन (ब) एजति (एइ) आएसो, नाव जीवनि सेऽव्ही। अह 81273 उत्तराध्ययनानि मूलसूत्र, अज्म -3 मुनि दीपरतसागर Page #7 -------------------------------------------------------------------------- ________________ पत्तमि आएसे. सीसं छेत्तण भजति ॥ 180 ॥ जहा खलु से ओरम्भे, आएसाए स्मीहिए। एवं बाले अहम्मिटे, ईहति निरयाउयं ॥ 1॥हिण्से (कोही) पाले मुसाबाई, अदाणमि विलोवे। अण्णदत्तहरे तेणे(बालो), माई कण्हरेस सढे ॥ 2 ॥ इत्थीविसयगिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिपूढे परंदमे ॥ 3 ॥ अयकक्करभोई य, तुंदिले चिय्लोहिए। आउयं नरए से, जहाऽऽएसंच एले॥4॥ आसणं सयणं जाणं, वित्ते कामाणि (मे य) मुण्जिया। दुस्साहडं धर्ण हिचा, पहुं संचिणिया रयं ॥ 5 ॥ ततो कम्मगुरू जंतू, pccuppnnnnpraaynne| aeka आगयाऽऽएसे (कंखे), मरणतमि सोयति ॥ 6 ॥ तो आउ परिक्सी, चुत(o)देहा चिहिण्स्गा। आसुरियं दिसं वाला, गच्छंति अवसा तमं ॥ 7 ॥ जहा कागिणीए हेर्ड, सहस्सं हारए न्रो। अपत्थं अंपगं भोच्चा, राया रजंतु हारे॥8॥ एवं माणुस्सगा कामा, देवकामाण अण्तिए। सहस्सगुणिया भुजो, आउं कामा य दिविया ॥ 9 ॥ अणेग वा. सा नौया, जा सा पण्णवओ त्थीइ। जाई जीयंति (हारेति) दुम्मेहा, जाण(ऊणे)वाससयाउए ॥ 190 ॥ जहा य तिष्णि बणिया, मूलं घेत्तृण निग्ग्या। एगोऽत्य लभते लाभ, एगो मूलेण आगो॥1॥ एगो मूलंपि हारित्ता, आगो तत्थ वान्निओ। ववहारे उवमा एसा, एवं धम्मेवि जाणह ॥ 2 ॥ माणुसत्तं भवे मूलं, लाभो देवगई म्वे। मूलच्छेएण जीवाणं, नरगतिरिक्खत्तर्ण धुर्व ॥ 3 ॥ दुहओ गती बालस्स, आवती व्ह्मूलिया। देवत्तं माणुसत्तं च, जं जिए लोलुआसदे ॥ 4 ॥ ततो जिए सई होइ, दुविहं दुग्गतिं ग्ते। दुलहा तस्स उम्मजा, अदाए सुचिरादवि ॥ 5 ॥ एवं जियं सहाए, तुलिया बालं च प्ण्द्दिय्। मूलियं ते पविस्संति, माणुसं जोणिमिति जे ॥ 6 ॥ वेमायाहिं सिक्खाहिं, जे नरा गिहि सुच्या। उचिंति माणुसं जोणी, कम्मसच्चा(त्ता) पाणिणो ॥ 7 ॥ जेसिं तु विउला सिक्खा, मूलियते अतिच्छिया (अतिहिया)| सीलबंता सविसेसा, अहीणा जंति देवयं ॥ 8 ॥ एवं अदीण भिक्खुं, अगारि च विजान्निया। कहन जिच्चमेलिकखं, जिच्चमाणो न संविदे ॥ 9 ॥ जहा कुसग्गे उदयं, समुद्रण समं मिन्ने। एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ 20 ॥ कुसम्गमित्ता इमे कामा, समिरुदमि आउए। कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे? ॥ 1 ॥ इह कामानियद्गुस्स, अत्तट्टे avrjjhti। सुच्चा (पत्तो) नेयाउयं मम्गं, जं भुजो परिभस्सति ॥ 2 ॥ इह कामा नियहस्स, अत्तट्टे नाव्र्जाति। पूतिदेहनिरोहेणं, भवे देवेत्ति मे सुयं ॥ 3 ॥ इड्ढी जुनी जसो वचो, AI सुह्म्न्नुत्त्रे। भुजो जत्य मणुस्सेसुं, तस्य से उपक्जति ॥ 4 ॥ चालस्स पस्स बालत्तं, अहम्मं पडिवजिआ (न्नो)| चिच्चा धम्मं अहम्मिड्ढे, नरएसूबवजह ॥ 5 ॥ धीरस्स पस्स धीरत्तं, स्ब्ध्म्मान्नुव्त्तिन्नो। चिच्चा अधम्म धम्मिहे, देवेसु उपवजह ॥6॥तुलिआन्न् पालभावं, अबालं चेच प्ण्द्दिए। चइऊण बालभावं, अचाल सेवए मुणी ॥ 207 ॥ ति मि, elabaja'jAyaNaM 7 // अधुवे असासयंमि (अधुवंमि मोहगहणए), संसारंमि दुक्ख्पुराए। किं नाम होजतं कम्मयं?, जेणाहं दुग्गई न गच्छेजा (ईतो मुवेजा) ॥ 8 ॥ विजहित्तु पुत्रसंजोगं, न सिहं कहिंचि कुविजा। असिणेह सिणेहकरेहि. दोसपौसे(e)हिं मुबई भिक्खू ॥ 9 ॥ तो नाणदसणसमग्गो, हियनिस्सेसाए य स्ब्जीवान्न्ण्। तेसिं विमोक्खणहाएं, भासइ मुणिवरो विगयमोहो ॥ 210 ॥ सर्व गंथं कलहं च, विप्पजहे तहाविहं (हो) भिक्खू। सबेसु कामजाएम, पासमाणो न लिप्पई ताई ॥ 1 ॥ भोगामिसदोसविसमे, हियनिस्से. यसबुद्धिवोचल्थे । वाले य मंदए मूढे, बजाए मछिपाच खेलमि ॥ 2 ॥ दुप्परिचया इमे कामा, नो सुजहा अधीरपुरिसेहिं । अह संति मुच्या साहू, जे तरंति अतरं वणियाच (पणियाय समुई) ॥ 3 ॥ समणा मु एगे वदमाणा, पाणवह मिया अजान्न्ता। मंदा निरयं गच्छति, पाला पावियाहिं विट्ठीहिं ॥ 4 ॥ नहु पाणवह अणुजाणे, मुच्चेज कयाइ स्ब्दुक्खान्न्ण्। एवमारिएहिमक्खाय, जेहिं इमो साहुधम्मो पत्तो ॥ 5 ॥ पाणे य नाइवाइजा, से समियत्ति एहि भएहि. तसनामेहिं थावरेहिं च (जगनिस्सियाणं भूयाण, तसाणं थावराण y)|नो तेसिमारभे दंड, मणसावयसाकायसा चेव ॥ 7 ॥ PO मुद्देसणा उणच्चाणं, तत्थ ठवेज भिक्खू अप्पान्न्। जानाए पासमेसिजा, रसगिद्धे न सिया भिक्खाए ॥ 8 ॥ पंताणि चेव सेविजा, सीयपिंड पुराणकुम्मास । अदु पुकसं पुलागं पा, जवणट्ठाए निसेव(एव)e मंथु ॥ 9 ॥ जे लकवणं च सुविणं च, अंगविजं ca je puNjNti। na hu te समणा बुख्यंति, एवं आयरिएहिं अक्खायं ॥ 220 ॥ इह जीवियं अनियमित्ता, पम्भट्ठा समाहिजोगेहिं । ते कामभोगरसगिद्धा, उपक्जति आसुरे काए ॥ 1 ॥ ननोऽविय उद्दिता, संसारं बहुं (अणु) परियति । बहुकम्मलेवलित्ताणं, बोही होइ (जत्थ) सुदुलहा तेसि ॥ 2 ॥ कसिणपि जो इमं लोयं, पडिपुत्रं दलेज एग्स्स्। तेणावि से ण संतुस्से (तुसेजा), ई दुप्पूरए इमे आया ॥ 3 ॥ जहा लाभो नहा लोभो, लाभा लोभो प्व्द्द्द्ति। दोमासकर्य कर्ज, कोडीएविन निट्ठियं ॥ 4 ॥ नो रक्खसीसु गिज्झेजा, गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता, खेतति जहा व दासेहि ॥ 5 ॥ नारीसु नो पगिजिमजा, इत्थीविप्पजहे आ अणगारा धम्म च पसल णच्चा, तत्व ठवज भिक्खु अप्पाणं ॥ 6 ॥ इह एस धम्मे अक्लाए, कविलेणं च विसुदपणेणं । तरिहिति जे उ काहिति, तेहि आराहिया दुवेदोगु॥22॥लिमि, काबिलिजायण दा चहऊण देव लोगाओ उपवन्नो माणुसंमि योग्मि। उपसंतमोहणिजो सरती पोराणियं जाई ॥ 8 ॥ जाई सरिनु भयवं सहसंबुद्धो अणुत्तरे ध्म्मे। पुतं ठविनु रज अभिनिकसमनि नमी राया ॥ 9 ॥ सो देवलोगसरिसे अंने उस्वरगनो बरे भोए। भुजित्नु गमी राया बुदो भोगे परिच्चयै ॥ 230 ॥ मिहिलं सपुरजणवयं बलमारोहं च परिवणं स्व्ण्। चेच्चा अभिनिक्लंटो एगंतमहिडिओ भयवं ॥ 1 ॥ कोलाहलगम्भून आसी मिहिलाए pshynNmi। नैया रायरिसिम्मि नमिम्मि अभिनिक्खमंतंमि ॥ 2 ॥ अम्भुट्टियं रायरिसिं, पाजाठाणमुत्तमं । सको माहणावेणं, इमं वयणमञ्चवी ॥ 3 ॥ किनु भो अज मिहिलाए, कोलाह्ल्ग्स्ण्कुला। सुति दारुणा सहा, पासाएम गिहेमु a? ॥4॥एय्म्? निसामिना, इसवी ॥5॥मिद्दिलाए चेडए वच्छे. सीतच्छाए म्न्नोर्मे। पत्तपफफलोवेते. बहणं चहगणे स्ता॥6॥ बाएण हीरमाणमि. चेहयमि म्न्नोर्मे। दहिया असरणा अना, एए कंदति भो ! खगा ॥ 7 ॥ एवमटुं निसामित्ता0 देविण्दो0॥8॥ एस अग्गीय बाओ य, एवं Dajhati mNdirN। भगवं ! अंतेउस्तेणं, कीस णं नावपि(य)क्खह? ॥ 9 ॥ ey0240|| मुहं वसामो जीवामो, जेसि मो नस्थि किंवणं । मिहिलाए 1274 उत्तराध्ययनानि मूलसूत्र, असम-5 मुनि दीपरनसागर Page #8 -------------------------------------------------------------------------- ________________ इज्झमाणीए. न मे इज्झइ किंचण ॥1॥च्त्त्पुत्त्क्ल्त्त्स्स्, निघावारस्स भिक्खुन्नो। पियं न विजई किंचि, अप्पियंपि न विजइ ॥ 2 ॥ बहुं सु मणिणो भई, अणगारस्स भिक्खुन्नो। सबतो चिप्पमुक्कस्स, एगंतमणुपस्सओ ॥ 3 ॥ ॥ ey04|| पागारं कारैत्ताणं, gopura'TTAlagANi y| उस्सूलए सयग्धी य, ततो गच्छसि ख्त्तिया॥5॥ ey0॥6॥ सद्धं णगरि किच्चा, tvsNvrmglN। खंतिं निउणपागारं, तिगुत्तं दुष्पधंसयं ॥7॥ध्न्नुण् परकम किच्चा, जीवं च इरियं स्दा। धिई च केयणं किच्चा, सच्चेणं परिमंथए ॥ 8 ॥ तवनारायजुत्तेणं, भेत्तूणं कम्मकंचुआं । मुणी विगयसंगामो, भवाओ परिमुञ्चति ॥ 9 ॥ eyH॥250 // पासाए कारैत्ताणं, वड्ढमाणगिहाणि य । वालम्गपोइयाओ ya, to॥1॥ eyH||2|| संसयं खलु सो कुणै, जो मम्गे कुणई घरं । जत्येव गंतुमिच्छेजा, तत्थ कुविज सासयं ॥3॥ey0॥4॥ आमोसे लोमहारे य, गंठिभेए य तकरे । णगरस्स खेमं काऊणं, तनो0 ॥ 5 ॥ एय्॥6॥ असई तु मणुस्सेहि. मिच्छादडो पउंजइ । अकारिणोऽत्य बझंति, मुच्चई कारओ ज्ञ्नो॥7॥ ey0॥8॥जे केइ पत्थिवा तुम्भ, नानमंति नराहिवा! / बसे ते ठावैत्ताणं, to0॥9॥eyH॥26|| jo सहस्सं सहस्साणं, संगामे दुजए जिन्ने। एगं जिणेज अप्पाणं, एस से परमो जो॥1॥ अप्पाणमेव जुज्झाहि, किं ते जुज्झेण वज्झओ ? / अप्पणामेव अप्पाणं, जिणित्ता सुहमेहति ॥ 2 ॥ पंचिंदियाणि कोहं माणं मायं नहेब लोहं च । दुयं चेव अप्पाणं. सवमप्पे जिए जितं ॥3॥ey0॥4॥ जैत्ता विउले जने, भोइत्ता स्म्न्न्माह्न्ने। दच्चा जच्चा य भोच्चा य, tto0॥5॥ evN0||6|| जो सहस्सं सहस्साणं, मासे मासे गवं दे। तस्सावि संजमो सेओ, अदिनस्सबि किंचण ॥7॥eyH॥8॥ घोरासमं चैत्ताणं, अन्नं पत्थेसि आसमं । इहेब पोसहरओ, भवाहि मणुयाहिवा! ॥9॥eyH॥270॥ मासे मासे उ जो बालो, कुसम्गेणं तु भुंजैन सो मुक्खा(यक्खायधम्मस्स, कलं अग्घड solasi ॥ 1 ॥ // eyH||2|| हिरणं सुवर्ण मणिमोत्तं, कंसं दूसं च वाहणं (स्वाह्न्न्ण्)| कोसं चबड्डइत्ताण, to0॥3॥ ey0॥4|| सुवण्णरूप्पस्स य पञ्चया भवे, सिया हु केलाससमा अस्ण्ख्या। नरस्स लुद्धस्स न तेहिं किंचि, इच्छा हु आगाससमा अन्न्त्या॥5॥ पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुन्नं नालमेगस्स, ईविज्जा तवं च्रे॥6॥ ey0॥7॥ अच्छेरगमभुदए, भोए जहित्तु (चयसि) पत्थिया (खत्तिया)! असंते कामे पत्थेसि, संकप्पेण vihammasi ॥ 8 // eyH||9|| सर्ल्ड कामा विसं कामा, कामा आसीविसोप्मा। कामे पत्थेमाणा, अकामा जंति दुग्गई ॥ 280 ॥ अहे वयै कोहेणं, माणेणं अहमा गी|माया गैपडिग्घाओ, लोहाओ दुहओ भयं ॥ 1 ॥ अवौज्झिऊण माह. णरूवं विउरुविऊण इंदत्तं । वंदति अभित्थुर्णतो इमाहिं महुराहिं वग्गृहि ॥ 2 ॥ अहो ते णिजिओ कोहो, अहो माणो प्राइओ। अहो ते णिरकिया माया, अहो लोभो वसीकओ ॥ 3 ॥ अहो ते अज्जवं साहू, अहो ते साहु ! महवं । अहो ते उत्तमा खंती. अहो ते मुत्ति उत्तमा ॥ 4 ॥ इहं सि उत्तमो भंते!, पेच्चा होहिसि उत्त्मो। लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरो॥5॥ एवं अभित्थुर्णतो रायरिसिं उत्तमाएं स्द्धाए। पायाहिणं करेंतो पुणो पुणो वंदनी सको ॥ 6 ॥ तो वंदिऊण पाए चकंकुसलक्खिए मुन्निव्र्स्स्। आगासेणुप्पतिओ ललियचबलकुंडलतिरीडी ॥7॥न्न्मी णमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वैदेही, सामण्णं प्जुव्द्दिओ॥8॥ एवं करिति संबुद्धा, पंडिया पवियक्खणा । विणियटुंति भोगेसु, जहा से न्न्मिराय्रिसि॥9॥त्ति बेमि, NamipaJcajja'jjhayaNaM 9 // दुमपत्तए पंडुयए जहा, निवडै राइगणाण अच्चे। एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ॥ 290 ॥ कुसग्गे जह ओसबिंदुए, थोवं चिट्ठति ल्ण्ब्मान्ने। एवं मणुयाण जीवियं, समय0 ॥ 1 ॥ ई इत्तरियमि आउए, जीवितए बहुपञ्चवायए (एवं मणुयाण जीविए, एसरिए भुप्च्वाये)| विहुणाहि स्यं पुराकडं, समयं ॥ 2 ॥ दुलहे खल माणुसे भवे, चिरकालेणवि सबपाणिणं । गाढा य विवाग कम्मुणो, smyN0॥3॥ puDhavIkAyamaigao, ukkosaM jIvo ya sNvse| कालं संखातीयं, समय0 ॥ 4 ॥ आउकाय्म्0॥5॥ तेउक्काय्ः॥6॥ वाउकायः ॥ 7 ॥ व्न्न्स्सिकाय्। कालमणंतदुरंतं, समयं ॥ 8 ॥ बेइंदियकायकालं संखिजसण्णियं, समय0 ॥ 9 ॥ तेइण्दिय्0॥30॥ चरिंदिय0 ॥ 1 ॥ प्ण्चिण्दिय्काय्म्गो। सत्तभवग्गहणे, समय0 ॥ 2 ॥ देवे णेरइए य ऐगओका एकेकभवम्गहणे, समयंक ॥ 3 ॥ एवं भवसंसारे संसरति सुभासुभेहि कम्मेहिं । जीवो पमायबहुलो, समयं ॥4॥lnn'bi माणुसत्तर्ण, आरियत्तणं पुणरावि दुइभ्। बहवे दसुया मिलक्सुया, समय0 ॥ 5 ॥ latadhaNa'vi आरियत्तणं, अहीन्न्प्ण्चिदिय्या। ह्दाइहा। विगलिंदियता दीसह, smyN॥6॥ अहीणपंचिंदियत्तंपि से लहे, उत्तमधम्मसुती हु दुल्हा। मिच्छत्तनिसेवए जणे, smyN0॥ 7 ॥ लधुणवि उत्तम सुई, सहहणा पुणरावि दुद्धा। मिच्छत्त, समयं ॥ 8 ॥ धम्मपि हु सरहनया, दुइभया काएण फास्या। इह कामगुणेहि मुच्छिया, समयं ॥ 9 ॥ परिजूरै ते सरीरय, केसा पंडुरगा (य) भवंति ते। से सोयवले य हायै, समयं ॥ 310 ॥ pri0| चक्खुबले0 ॥1॥प्रिका घाणचन्द्र0 ॥ 2 ॥ pari jibbh(rsnn)cle0||3||0 phaasble0||4|| sabamale0 // 5 // अरई गंडं विसूइया, आयंका विविहा फुसंति ते। बिहडै विवंसइ ते सरीरय, smyN0॥6॥ bujhchida सिणेहमप्पणो, कुमुयं सारइयं व पाणियं से सबसिणेहवजिए, समयं ॥ 7 ॥ चिच्चाण धणं च भारिय, पवइओ हि सि अन्न्गारिय्। मा वंतं पुणोवि आविए. समय0 ॥ 8 ॥ अवौज्झिय मित्तचंधवं, बिउलं ceva dhnnohsNcyN| mA ta बीयं गवेसए, समयं ॥9॥न्न् हु जिणे अज दीसइ, बहुमए दीसइ म्म्ग्देसिए। संपइ नेआउए पहे, समयं ॥ 320 ॥ अवसोहिय कंटगापह, ओइन्नोऽसि पहं महालयं । गच्छसि मगं विसोहिया, समय0 ॥ 1 ॥ अबले जह भारवाहए, मा मग्गे विस्मेऽव्गाहिया। पच्छा पच्छाणुतावए. समयं ॥ 2 ॥ तिष्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीर्मागो?| अभितुर पारं gamittae, smyN0||3|| अकलेवरसेणिमूसिया, सिदि गोयम! लोयं (य) ग्च्छ्सि। खेमं च सिवं अणुत्तरं, समयं ॥ 4 ॥ बुद्धे परिः णिवुए चरे, गामगए नगरे व स्ण्जे। संतिमगं च बूहए, समयं गोयम! मा पमाए ॥ 5 ॥ बुद्धस्स निसम्म भासियं, sukhiymtttthpdoksohiy| रागं दोसं च छिंदिया, सिद्धिगई gae goyame ॥ 326 // ni mi, dumpttyjjhynnN10|| संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुन्नो। आयारं पाउकरिस्सामि, आणुपुत्विं सुणेह मे ॥7॥जे यावि होइ निधिजे, थद्धे लुबे अनिम्घे। अभिक्खणं उल्लुबई, अविणीए अबहुस्सुए ॥ 8 ॥ अह पंचहिं ठाणेहि, जेहिं सिक्खा 1275 उत्तराध्ययनानि मूलमूत्रं, अन्य - मुनि दीपरत्नसागर Page #9 -------------------------------------------------------------------------- ________________ Na lbhdd'| यंभा कोहा पमाएणं, रा(रो)गेणालस्सएण y॥9॥ अह अहहिं ठाणेहि, सिक्खासीलेत्ति बुचि|अह्स्सिरे सयाईते, न य म्म्म्मुयाह्रे॥33॥नासीले ण विसीले, ण सिया ऐलोले। अकोहणे सचरए. सिक्खासीलेत्ति चुच्चै ॥ 1 ॥ अह चोदसहि ठाणेहि, वहमाणो उ स्ण्जे। अविणीए पुचती सो u, णिशाणं च ण गच्छइ ॥ 2 ॥ अभिक्खणं कोही भवै, पर्वधं च प्कुवा। मित्तिजमाणो वमति, सुर्य lar3अधूण मज्जइ ॥ 3 ॥ अपि पावपरिक्खेवी, अचि मिनेसु कुस्स्प्ति। सुप्पियस्सावि मित्तस्स, रहे भासह पाचगं ॥ 4 ॥ पइण्णवाई दुहिले, यडे लदे अनिग्घे। असंविभागी अचियत्ते, अविणीएत्ति पुचै ॥ 5 ॥ अह पचरसहिं ठाणेहि. सुषिणीएत्ति बुबि। नीयाचित्ती अचवले, अमाई अकुऊहले ॥ 6 ॥ अप्पं च अहिक्खिवति, पर्वधं च ण कुबि। मित्तिजमाणो भजति, सुयं लडुं न मजति ॥ 7 ॥ न य पावपरिक्खेवी, न य मित्तेसु कुस्स्प्ति। अप्पियस्सावि मित्तस्स, रहे कलाण भासइ ॥ 8 ॥ कलहडमरवजए, बुद्ध (a) अभिआइए। हिरिमं पडिसलीणो, सुपिणीएत्ति पुचर्3a ॥ 9 ॥ बसे गुरुकुले निचं, जोगवं उपहाण । पियंकरे पियंचाई, से सिक्ख लधुमरिहति ॥ 340 ॥ जहा संखमि पर्य निहियं, दुहओवि चिरायि। एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुर्य ॥ 1 ॥ जहा से कंचोयाण, आइने कथए सिया। आसे जवेण पवरे, एवं हवै भुस्सुए॥2॥ जहाऽऽइनसमारुडे, खरे द्द्प्र्क्मे। उभो नंदिघोसेणं, evN0॥3॥ जहा करेणुपरिकिषणे, कुंजरे सहिहायणे । बलवंते अप्प्द्दिहे,0॥4॥ जहा से तिक्ससिंगे, जायक्वंधे पिरायै । वसमे जूहाहिव्ती,0॥5॥ जहा से तिक्खदाढे, ओदग्गे दुष्पहंसए । सीहे मियाण प्व्रे,0॥6॥ जहा से वासुदेवे, स्ण्ख्च्क्र्ग्दाध्रे। अप्पडिहयचले जोहे.|||| जहा से चाउरते, चकवट्टी म्हिहिद्धे। चोद्स्र्य्न्नाहिबी,0॥8॥ जहा से सहस्सक्खे, वजपाणी पुरंदरे । सके देवाहिवी,0॥9॥ जहा से तिमिरविसे, उत्तिटुंति दिवाग्रे। जलते इव तेएणं, ॥ 350 ॥ जहा से उडुबई चंदे. nkkhttprivaarie| पडिपुण्णे पुण्णिमासीए, ॥ 1 ॥ जहा से सामाइयाण(सामाइयंगाणं), कोट्ठागारे सुर्क्खिए। नान्नाध्न्न्प्द्दिप्पुन्न्न्ने,0॥2॥ जहा सा दुमाण पवरा, जंचूनाम सुदंसणा । अणाढियस्स देवस्स. ॥ 3 ॥ जहा सा नईण पवरा, सलिला साग्र्ण्ग्मा। सीया नीलवंतपव(म)हा, ॥ 4 ॥ जहा से नगाण पवरे, सुमहं मंदरे गिरी। naannoshiipjlie,0||5|| जहा से सयंभूरमणे, उदही अक्खोदे। नाणारयणपडिपुण्णे, एवं भवै बहुस्सुए ॥ 6 ॥ समुहगंभीरसमा दुरासया, अचकिया केणै दुप्फ्ण्स्या। सुयस्स पुण्णा विउलस्स ताइणो,खवेतु कम्मं गहमुत्तमं ग्या|आत्म्हा सुयमहिडेजा, उत्त्म्ह्ग्वेसे। jeNa'pANaM परं चेव, सिदि संपाउणिज्जासि ॥358॥त्ति बेमि, बहस्मयपयज्झयणं 11 ॥ सोबागकलसंभओ. ग(अत्तरचरो म्न्नी। हरिएसचलो नाम, आसि भिक्खू जिईदिओ ॥ 9 ॥ इरिएसणभासाए, उचारसमींसु y। जओ आयाणणिक्खेवे, संजओ सुसमाहिओ ॥ 360 ॥ मणगुत्ता वयगुत्तो, कायगुत्तो जीण्दिओ। भिक्खडा भैनमि, जयवाडमुवडिओ ॥ 1 ॥ तं पासिऊणमिजतं, तवेण प्रिसोसिय्ण्। पंतोवहिउवगरणं, उवहसंति अणारिया ॥ 2 ॥ जाइमयं पडियदा, हिंसगा अजीण्दिया। अबभचारिणो बाला, इमं वयणमब्बची ॥ 3 ॥ कयरे(को रे) आगच्छई दित्तकवे, काले विकराले फुक्नासे। ओमचेलए पंसुपिसायभूए, संकरसं परिहरिय कंठे ॥ 4 ॥ कयरे (कोरे) तुम इय अदंसणिजे ,काएप आसाए~ इहमागओऽसि ? / ओमचेलगा पंसुपिसायभूया, गच्छ क्खलाहि किमिहं ठिओऽसि ॥ 5 ॥ जक्खो तहिं तिंदुयरुत्ववासी, अणुकंपओ तस्स म्हामुन्निस्स्। पच्छायैना नियगं सरीरं, हमाई क्यणाई उदाहरित्या ॥ 6 ॥ समणो अहं संजौ भयारी, विरओ घणपयण(सयण) प्रिग्घाओ। परप्पवित्तस्स उमिक्खकाले, अनस्स अट्ठा इय(ह)मागओ मि॥आविय्रिजि खज्जइ भुजई य, असं पसू(भूयं भवयाणमेयं । जाणाहि मे जाय(ण)जीवि(क)णुत्ति, सेसावसेसं यहओ (U) नयस्सी ॥ 8 ॥ उबक्खई भोयण माहणाणं, अत्तट्टियं सिदमिहेगपक्खं । न ऊ व(उच) यं एरिसमसपाणं, दाहामु तुझं किमिहं ठिओऽसि ॥ 9 ॥ बलेसुबीयाई वयंति कासया, तहेच निमेसु य आस्साए। एयाइ सदाइ दलाह मझ, आराहए(हा) पुण्णमिणं खु खिनं ॥ 47 ॥ खिलाणि अम्हं वीयाणि लोए, जहिं पकिन्ना विरुहति पुण्णा । जे माहणा जाइविजोक्वेया, ताई तु खित्ताई सुपेसलाई ॥ 1 ॥ कोहो य माणो य वहो य जेसि, मोसं अदत्तं च परिग्गहं c। ते माहणा जाइविजाविही(ह)NA, ताई तु खित्ताई सुपावयाई ॥ 2 ॥ तुभित्य भो.! भारहरा गिराणं, अटुं न याणाह अहिज बेए। उच्चावयाई मुणिणो चरंति, ताई तु खिलाई सुपेसलाई ॥ 3 ॥ अज्मावयाणं पडिकलभासी, पभाससे कि सगासि amhN?| एवं विणस्सौ अन्नपाणं, न यण दाहामु तुम नियंठा ! ॥ 4 ॥ समिईहिं मन सुसमाहियस्स, गुत्तीहिं गुत्तस्स जीण्दिय्स्स्। जद मे न दाहित्य अहेसणिज्ज, किमज जमाण लभित्थ लाभं? ॥ 5 ॥ के इत्थ खना उपजोइया बा, अज्झाचया वा सह खंडिएहिं ? / एवं सु दंडेण फलेण हता, कंठमि पितृण खलिज जो णं ॥ 6 ॥ अज्झावयाणं वयणं सुणिना, उदाइया नत्य बहु कुमारा। दंडेहिं वित्तेहि कसेहिं चेत्र, समागया नं इसि (मुणि) नालयंनि ॥ 7॥र्न्न्न्नो तहिं कोसलियस धूया, भदत्ति नामेण annidiyNgii। तं पासिया संजय हम्ममाणं, कुडे कुमारे परिनिवेइ ॥ 8 ॥ देवाभिओगेण निओइएणं, दिशा मुरण्णा मणसा न झाया। naridadeviMda'bhivadieNa, जेणामि चंता इसिणा स एसो ॥ 9 ॥ एसो हुसो उम्गतबो महापा, जींदिओ संजओं ब्ण्भ्यारी। जो मे नया निच्छई दिजमाणी, पिउणा सयं कोसलिएण रण्णा ॥ 380 ॥ महाजसो एस महाणुभागो, घोरवओ घोरपरकमो y। मा एयं हीन्ह अहीलणिजं, मा सो तेएण मे निदहिजा ॥ 1 ॥ एयाई तीसे वयणाई सुचा, पत्तीइ भदाइ सुभासियाई। इसिस्स वेयावडियट्टयाए, जक्खा कुमारे विणिचारयति ॥2॥ते पोररूवा ठिब अंतरिक्खे, अमुरा नहिं ने जणं तालयंति । ते भिन्नदेहे रहिरं वर्मते, पासिनु भदा इणमाहु भुजो॥3॥ गिरि नहेहिं खणह, अयं दंतेहिं खाय्ह्। जायतेयं पायेहि हणह, जं भिक्खं अवमन्नह ॥ 4 ॥ आसीविसो उम्णतयो महेसी, घोरवओ घोरपरकमो y। अगणि व पक्खंद पयंगसेणा, जे भिक्खं भत्तकाले बहेह ॥ 5 ॥ सीसेण एवं सरणं उबेह, समागया सवजणेण तुम्हे । जै इच्छह जीवियं वा धणं वा, टोगपि एसो कुवित्रो इहिजा ॥ 6 ॥ अबहेडिय (आरडिए) पिट्ठिसउत्तमंगे, पसारियाचाहु अक्म्म्चित्त्त्थ्। निम्भेरियच्छे सहिरं वर्मते, उड्ढंमुहे निग्गयजीहनित्ते ॥ 7 ॥ ते पासिया खंडिय कट्टभूए, विमणो वि(व)समो अह माहणो सो। इसि पसाएर सभारियाओ, हीलं च निंदं च समाह भने ! ॥ 8 ॥ (319) 1276 उत्तराध्ययनानि मूलमूत्र, अजल -22 मुनि दीपरत्नसागर -- - 28, Page #10 -------------------------------------------------------------------------- ________________ बालेहिं मूढेहिं अयाणएहिं जं हीलिया तस्स खमाह भंते! / महप्पसाया इसि ( मुणि)णो हवंति, न हु मुणी कोवपरा हवंति ॥ 9 ॥ पुत्रिं च इष्टि च अणागयं च (पच्छा व तहेव मज्झे). मणप्पओसो न मे अस्थि कोइ । जक्खा हु वेयाबडियं करेंति, जम्हा हु एए निहया कुमारा ॥ 390 ॥ अत्थं च धम्मं च वियाणमाणा, तुच्भे नवि कुप्पह भूइपन्ना । तुब्भं तु पाए सरणं उबेमो. समागया सङ्घजणेण अम्हे ॥ 1 ॥ अच्चे ते महाभागा . न ते किंचन ना(चिन अ )चिमो । भुजाहि सालिमं कुरं, नाणावंजणसंजयं ॥ 2 ॥ इमं च मे अस्थि पभूयमन्नं तं भुंजसू अम्ह अणुग्गहट्टा । वाढंति पडिच्छइ भत्तपाणं. मासस्स ऊ पारणए महप्पा ॥ 3 ॥ तहियं गंधोदयपुष्पवासं. दिवा तहिं वसुहारा य बुड्डा पहया दुंदुहीओ सुरेहिं, आगासे अहोदाणं च घुटं ॥ 4 ॥ सक्खं खुदीसह नवोविसेसो, न दीसई जाइविसेस कोई सोवागपुत्तं हरिएससाहूं. जस्सेरिसा इड्ढि महाणुभागा ॥ 15 ॥ किं माहणा! जोइ समारभंता, उदएण सोहिं बहिया मिगा ? / जं मग्गहा बाहिरियं विसोहिं, न तं सुदिनं कुसला वयंति ॥ 6 ॥ कुसं च जूयं तणकट्टमरिंग, सायं च पायं उदयं फुर्सता पाणाई भूयाई विडयंता, भुज्जोऽचि मंदा! पकरेह पायें ॥ 7 ॥ कहं चरे भिक्खु ! वयं जयामो ?, पाचाई कम्माई प्न्नुयामो। अक्खाहि णे संजय जक्खपूइआ, कहं सुजई कुसला वयंति ? ॥ 8 ॥ छज्जीवकाए असमारभंता. मोसं अदत्तं च असेवमाणा । परिग्गहं इत्थिउ माणमायं एवं परित्राय चरंति दंता ॥ 9 ॥ संबुडा पंचहि संबहिं, इह जीवियं अणवकखमाणो वोसट्टकाओ सुइचत्तदेहो, महाजयं जयई जन्नसिद्धं ॥ 400 ॥ के ते जोई के व ते जोइठाणा ?, का ते सूया किं च ते कारिसंग ? एहा य ते कयरा संति भिक्खु ! कयरेण होमेण गुणासि जोई ? ॥ 1 ॥ तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं कम्म एहा संजमजोग संती, होमं हुणामी इसिणं पसत्यं ॥ 2 ॥ के ते हरए के य ते संतितित्थे ?, कहसि व्हाओ व स्यं जहासि ? | आयकख संजय जखपूइया! इच्छामु नाउं भवओ सगासे ॥ 3 ॥ धम्मे हरए चंभे संतितित्ये, अणाविले अत्तपसन्नलेसे । जहिंसि व्हाओ विमलो विसुद्धो, सुसीइओ (सुसीलभूओ) पजहामि दोसं ॥ 4 ॥ एवं सिणाणं कुसलेण दिई, महासिणाणं इसिणं पत्थं । जहिंसि व्हाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ति ॥ 405 ॥ त्ति बेमि, हरिएसज्झयणं 12 ॥ जाईपराजिओ खलु कासि नियाणं tu htyinnpurNmi| culaNIi bhadatto uvacano नलिण (पउम )माओ ॥ 6 ॥ कंपिल्ले संभूतो चित्तो पुण जाओ पुरिम्ताल्मि। सिट्टिकुलंमि विसाले धम्मं सोऊण पवइओ ॥ 7 ॥ कंपिडंमि य नयरे समागया दोऽवि चित्तसंभूया सुहदुक्खफलविचागं कहिंति ते इकमिकस्स ॥ 8 ॥ चकवट्टी महीडीओ, भदत्तो महायसो भायरं बहुमाणेण, इमं वयणमच्चवी ॥ 9 ॥ आसिमो भायरा दोऽवि, अन्नमन्नवसाणुगा अन्नमन्नमणुरत्ता, अन्नमनहिएसिणो ॥ 410 ॥ दासा दसन्नये आसी, मिआ कालिंजरे नगे हंसा मयंगतीराए, सोत्रागा कासिभूमिए ॥ 1 ॥ देवा य देवलोगंमि, आसि अम्हे महिडिडआ । इमा णो (भे) छट्टिया जाई, अन्नमन्नेण जा विणा ॥ 2 ॥ कम्मा नियाणप्पगडा, तुमे राय ! विचितिया। तेसिं फलविवागेणं, विप्पओगमुवागया ॥ 3 ॥ सचसो अप्पगडा, कम्मा मए पुरा कडा ते अज परिभुंजामी, किं नु चित्तेवि से तहा ? ॥ 4 ॥ स सुचिष्णं सफलं नराणं, कडाण कम्माण न मुक्यु अस्थि । अत्थेहि कामेहि य उत्तमेहिं आया ममं पुण्णफलोववेओ ॥ 5 ॥ जाहि संभूय! महाणुभागं, महिड्ढियं पुण्णफलोववेयं चित्तंपि जाणाहि तहेव रायं ! इड्ढी जुई तस्सवि अप्पभूआ ॥ 6 ॥ महत्वरूवा वयणप्पभूया. गाहाणुगीया nrsNghmjjhe। जं भिक्खुणो सीलगुणोवचेया, iha'jayaMte समणोऽम्हि जाओ ॥ 7 ॥ उच्चोअए महुकक्के य बंभे, पवेइया आवसहा य (i) रम्मा इमं सिंहं वि (चि) तणप्पभूयं, पसाहि पंचालगुणोवधेयं ॥ 8 ॥ नहेहि गीएहि य वाइएहि, नारीजणाहि परिवारयंतो ( पवियारियंतो) भुंजाहि भोगाई इमाई भिक्खू, मम रोअई पवजा हु दुक्खं ॥ 9 ॥ तं पुचनेहेण कयाणुरागं, नराहित्रं कामगुणेसु गिद्धं धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्या ॥ 420 ॥ स विलवियं गीयं सङ्घ नहं विडंबणा सङ्के भरणा भारा, सकामा दुहावहा ॥ 1 ॥ बालाभिरामेसु दुहावहेसु न तं सुहं कामगुणेसु रायं विरत्तकामाण तबोधणाणं, जं भिक्खुणं सीलगुणे स्याणं ॥ 2 ॥ नरिंदजाई अहमा नराणं, सोवागजाई दुहओ गयाणं जहिं वयं सजणस्स वेसा, वसी अ सोवागनिबेसणेसु ॥ 3 ॥ तीसे अ जाईइ उ पावियाए, वुच्छा मु सोवागनिवेसणेसु । सङ्घस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ 4 ॥ सो दाणि सिं राय महाणुभागो, महिडिओ पुण्णफलोव o। चतु भोगाई असासयाई, आयाणहेउं अभिनिक्खमाहि (मेवा अणुचिंतयाही) ॥ 5 ॥ इह जीविए राय ! असासयंमि, धणियं तु पुण्णाइ~ अकुश्माणो से सोअई मन्चमुहोबणीए, धम्मं अकाऊण परंमि लोगे ॥ 6 ॥ जहेह सीहो व मियं गहाय, मच्चू नरं नेइ हु अण्त्काले। न तस्स माया व पिया व भाया, कालंमि तम्मंसहरा भवति ॥ 7 ॥ न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न बंधवा इको सयं पचणुहोइ दुक्खं, कतारमेवं अणुजाइकम्मं ॥ 8 ॥ चिचादुपयं च चउप्पयं च खित्तं सिंहं घणघण्णं च सर्व्वं । कम्मप्पचीओ अवसो पयाई, परं भवं सुंदर पावगं वा ॥ 9 ॥ तं इकगं तुच्छसरीरगं से, चिडंगयं दहिउं पावगेणं । भज्जा य पुत्ताविय नायओ a, दायारमन्नं अणुसंकमंति ॥ 430 ॥ उवणिजई जीवियमप्पमायं. वण्णं जरा हरर्3a नरस्स राय्ण्। पंचालाया! वयणं सुणाहि मा कासि कम्माई महालयाई ॥ 1 ॥ अपि जाणामि जहेह साहु (जो एन्थ सारो), जं मे तुमं साहसि चकमेयं भोगा इमे संगकरा भवति, जे दुज्जया अजो ! अम्हारिसेहिं ॥ 2 ॥ हथिणपुरंमि चित्ता ! दट्ठूणं नरवई महिड्डीयं कामभोगेसु गिद्धेणं, नियाणमसुभं कई ॥ 3 ॥ नम्स मे अप्पडितम्स, इमं एयारिसं फलं । जाणमाणोऽवि जं धम्मं, | भो मुच्छ ॥ 4 ॥ नागो जहा पंकजलावसन्नो दद् थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुश्यामो ॥ 5 ॥ अच्चेइ कालो तूरंनि राइओ, न यावि भोगा पुरिसाण निचा उचिच भोगा पुरिसं चर्यति दुमं जहा खीणफलं व पक्खी ॥ 6 ॥ जई (तं) सि भोगे चइउं असत्तो, अजाई कम्माई करेहि रायं ! धम्मे ठिओ सङ्घपयाणुकंपी, तं होहिसि देवो इओ विउशी ॥ 7 ॥ न तुज्झ भोगे चइऊण बुद्धी, गिदो सि आरं भ्प्रिग्घेसुण्। मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं आमंतिओऽसि ॥ 8 ॥ पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अकाउण्। अणुत्तरे भुंजिय कामभोगे, अणुतरे सो नरए पविडो ॥ 9 ॥ चिनोऽवि कामेहिं चिर1277 उत्तराध्ययनानि मूलमूत्रं असणं- 12 मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ तकामो, उदत्तचारित्ततवो म्हेसी। अणुत्तरं संजम पालैत्ता, अणुत्तरं सिदिगई गओ ॥ 44 ॥ त्ति बेमि, चित्तसंभूइजमवणं 13 ॥ देवा भपित्ताण पुरे भवमी, केई या एगरिमाणवासी । पुरे पुराणे इसुयारनामे, खाए समिदे । सुरलोगरम्मे ॥ 1 ॥ सकम्मसेसेण पुराकएणं, कुलेसु उम्गे (सु दत्ते) सुय ते प्सूआ। निधिष्णसंसारभया जहाय, जिणिंदमयं सरणं पवना ॥ 2 ॥ पुमत्तमागम्म कुमार दोऽपि, पुरोहिजो तस्स जसा य प्त्ती। विसालकित्ती य तहे. सुआरो, rAya'tya देवी कमलावई य ॥ 3 ॥ जाईजरामचुभयाभिभूया (e), य्हिण्विहाराभिन्निवित्त्त्थ्चित्ता। संसारचकस्स विमुक्खणडा, बठूण ते कामगुणे विरत्ता ॥ 4 ॥ पियपुत्तगा दुधिवि माहणस्स, सकम्मसीलस्स पुरोहिय्स्स्। सरितु पोराणिय तत्थ जाई, तहा सुचिणं तव संजमं च ॥ 5 ॥ ते कामभोगेसु असज्जमाणा, माणुस्सएसुंजे यावि दिव्वा । मुक्ताभिकसी अभिजायसदा, तातं उपागम्म इमं उदाहु ॥ 6 ॥ असासयं bar3ह इमं विहारं, बहुअंतरायं न य दीह्माउण्। तम्हा गिहंसी न रई लभामो, आमंतयामो चरिसामु मोणं ॥ 7 ॥ अह तायो तत्य मुणीण तेसिं, तबस्स वाघायकर व्यासी। इमं वयं वेयविओ वयंति, जहा न होई असुआण लोगो ॥ 8 ॥ अहिज वेए परिविस्स विप्पे, पुत्ते परिट्टप्प गिहंसि जाया (e)!| भुवाण भोए सह इस्थियाहिं, आरण्णगा होह मुणी पसत्था ॥ 9 ॥ सोअग्गिणा आयगुर्णिधणेणं, मोहानिला प्ज्ल्न्नाहिएन्न्। संत(स)त्तभावं परितप्पमार्ण, लोलु (लाल)पमाणं बहुहा पहुं c॥45॥ पुरोहियं तं कमसोऽणुणतं, निमंतयंतं च सुए धणेणं । जहकर्म कामगुणेहिं चेव, कुमारगा ते पसमिक्स वकं ॥ 1 ॥ वेआ अधीआ न भवति ताणे, भुत्ता दिया निति तमं त्मेन्न्ण्। जाया य पुत्ता न हबंति ताणं, को नाम ते अणुमनिज एवं? ॥ 2 ॥ खणमित्तसुक्खा पहुकालबुक्खा, पगामदुक्खा अन्निगाम्सुक्खा। संसारमुक्खस्स विपक्खभूजा, खाणी अणत्याण उ कामभोगा ॥ 3 ॥ परिवर्यते अनियत्तकामे, अहो य राओ प्रित्प्प्मान्ने। अन्नप्पमत्ते घणमेसमाणे, पप्पुत्ति मछु पुरिसो जरं च ॥ 4 ॥ इमं च मे अस्थि इमं चनत्थि, इमं च मे किच इमं अकिच्। त एवमेवं लालप्पमाणं, हरा हर्रतित्ति कह पमाओ? ॥ 5 ॥ धर्ण पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा प्गामा। तवं कए तप्पइ जस्स लोगो, तं सच साहीणमिहेव तुज्यं ॥ 6 ॥ धणेण किंधम्मधुराहिगारे ?, सयणेण वा कामगुणेहिं वेव्|स्म्न्ना भविस्सामु गुणोहधारी, बहिविहारा अभिगम्म भिक्ख ॥ ॥ जहा य अग्गी araNIu'saMto, खीरे घयं तिल्लमहा तिलेसु । एमेव जाया सरीरंमिसत्ता, संमुच्छईनासह नावचिढे ॥ 8 ॥ नो इंदियग्गिआ अमुत्तभावा, अमुत्तभावा चिय होइ निचो। अज्झत्यहेउं niyaya'ssa चो, स्ण्सार्हेउण्च्व्य्ण्तिप्ण्च्॥9॥झा वयं धम्ममजाणमाणा, पावं पुरा कम्म. मकासि मोहा|ओरुज्झ्मान्ना परिरक्खयंता, तंणेव भुजोऽविसमायरामो ॥ 460 ॥ अम्भाहयंमि लोगमि, सबओ प्रिवारिए। अमोहाहिं par3अतीहि, गिहंसि नरई ल्भे॥1॥ केण अभाहओ लोओ, केण वा परिवारिओ ?1 का वा अमोहा वुत्ता ?, जाया ! चिंतावरो हुमि॥2॥ मखुणाऽम्भाहओ लोओ, जराए प्रिवारिओ|अमोहार्य्न्नी वुत्ता, एवं ताय ! वियाणह ॥ 3 ॥ जा जा पाइ रयणी, न सा प्द्दिनिय्त्ती। अहम्मं कुणमाणस्स, अहला जति राइओ॥4॥ जा जा वचाइ स्यणी, न सा प्द्दिनिय्त्ती|ध्म्ण् तु कुणमाणस्स, सफला जंति राइओ॥5॥एगो संवसित्ताणं, वुहोसम्मत्तसंजुया पच्छा जाया गमिस्सामो, मिक्खमाणा कुले कुले॥6॥ jassa'sthi मखुणा सक्सं, जस्स va'sthi पलायणं । जो जाणइ नमरिस्सामि,सो हु कंखे सुए सिया ॥ 7 ॥ अजेवधम्म पडिपज्जयामो, जहिं पवना न पुन्न्भ्वामो। अणागयं नेव य अस्थि किंची, सद्धाखमं नो विन्निनुराग्ण्॥8॥फीन्न्पुत्त्स्स् हुनरिय वासो, वासिटि ! भिक्खायरियाइ कालो । साहाहिं रुक्खो रहई समाहि, छिचाहिं साहाहिं तमेव खाणु ॥ 9 ॥ पंखाविहणा व जहेव पक्खी, भिवधिहूणो व रणे न्रिण्दो। विवनसारो वणिउन पोए, पहीणपुत्तो मि तहा अहंपि ॥ 470 ॥ सुसभिया कामगुणा इमे ते, संपिंडिया अग्गरसा प्भूया। मुंजासु ता कामगुणे पगाम, पच्छा गमिस्सामुपहाणमम् ॥ 1 ॥ भुत्ता रसा भोइ ! जहाइ णे वओ, न जीवियट्ठा पजहामि भोए । लाभ अलाभच सुहं चतुक्ख, संचिक्खमाणो परिसामि मोणं ॥ 2 ॥ मा हु तुमं सोदरियाण संभरे, जुन्चो व हंसो प्द्दिसोय्गामी। जाहि भोगाईमएसमाणं, दुक्खं सुभिक्खायरिया विहारो॥3॥झाय् भोई(भोगा)! तणुयं भुयंगे, निम्मोअणि हिच पलाइ मुत्तो|एमे जाया पजहंति भोए, तेऽहं कहनाणुगमिस्समिको? ॥ 4 ॥ छिदित्तु जालं अचलं व रोहिया, मच्छा जहा कामगुणे फाय्। धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ 5 ॥ नहेव कुंचा समहकमंता, तयाणि जालाणि दलितु ह्ण्सा। पलिंति पुत्ताय पई यमजसं, तेऽहं कहं नाण-- गमिस्समिका ॥ 6 ॥ पुरोहियं तं समुयं सदारं, सुचाऽभिनिक्सम्म पहाय भोए। कुहुंचसारं विउलुत्तमं तं, रायं अभिक्खं समुदाय देवी ॥ 7 ॥ बतासी पुरिसो राय!, न सो होइ प्स्ण्सिओ। माहणेण परिवर्त, धणं आदाउमिच्छसि ॥ 8 ॥ सर्व जगं जै तुह, सचं वावि धणं भ्वे। सचंपि ते अपजतं, नेव ताणाय तं तव ॥ 9 ॥ मरिहिसि राय ! जया तया वा, मणोरमे कामगुणे फाय्। इको हु धम्मो नरदेव ! नाणं, न विजई अभ(ज)मिहेह किंचि ॥ 48 ॥ नाहं रमे पक्खिणि पंजरे वा, संताणछिन्मा चरिसामि मोन्न्ण्। अकिंचणा उजुकडा निरामिसा, pariggahAraMbhaniyatta'dosA // 1 // दवग्गिणा जहा रणे, इज्झमाणेसुं ज्ण्तुसु। अखे सना पमोयंति, रागहोसवसं गया ॥ 2 ॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया। डज्झमाणं न बुज्झामो, रागदोसग्गिणा जगं ॥ 3 ॥ भोगे भुच्चा बमित्ता य, ल्हुभूय्विहारिन्नो। आमोअमाणा गच्छंति, दिया कामकमा इव ॥ 4 ॥ इमे य बद्धा फंदंति, मम htth'jmaagyaa। वयं च सत्ता कामेसु. भविस्सामो जहा इमे ॥ 5 ॥ सामिसं कुललं दिस्सा, बज्झमाणं निरामिस्ण्। आमिसं सचमुज्झित्ता, विहरिस्सामो निरामिसा ॥ 6 ॥ गिडोक्मे य नचाणं, कामे स्ण्सार्व्द्द्द्ध्न्ने। उरगो सुवण्णपासिच, संकमाणो नणुं चरे ॥ ॥ नागुश्व बंधणं छित्ता, अप्पणो वसहि वे। एवं पत्थं (इति एत्यं) महाराय !, उसुआरित्ति मे सुर्य ॥ 8 ॥ चैत्ता विपुलं रजं, कामभोगे अदुबे। निश्चिसया निरामिसा, निहा निप्परिग्गहा ॥ 9 ॥ सम्मं धम्म बियाणिना, चिच्चा कामगुणे च्रे। तवं pagijjha'hakkhAyaM, पोरं घोरपरकमा ॥ 490 ॥ एवं ते कमसो मुद्दा, सब्वे ध्म्म्प्राय्न्ना। जम्ममच्चुभउब्बिग्गा, दुक्खस्संतगवेसिणो ॥ 1 ॥ सासणि विगयमोहाणं, पुष्यि भाव्न्न्भाविया। अचिरेणेव कालेणं, दक्ससंतमवागया ॥2॥राया सह देवीए, माहणो उ पुरोहिओ। माहणी दारगा चेच, सब्वे ते परिनिबुडि ॥ 49 ॥ त्ति बेमि. उसयारिजायणं 14 ॥ मोर्ण परिस्सामि समिश्च धम्म, सहिए उज्जकडे नियान्न्छिने। संथर्व जहिज । 1278 उत्तराध्ययनानि मूलसूत्र, Har-2 muni दीपरनसागर Page #12 -------------------------------------------------------------------------- ________________ अकामकामे, अन्नायएसी परिव्वए जे स भिक्खू ॥4॥राओव्र्य्ण् चरिज लाढे, विरए वेद्वियाऽऽय्र्क्खिए। पन्ने अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिख् ॥ 5 ॥ अक्कोसवहं विदित्तु धीरे, मुणी चरे लाढे निन्य्च्माय्गुत्ते। अब्बग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ॥ 6 ॥ पंत सयणासणं भइत्ता, सीउण्हं विविहं ca dNsmsgN। अव्वग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥7॥नो सकियमिच्छई न पूअं, नोविय वंदणगं कुओ पसंसं ? / से संजए सुब्बए तवस्सी, सहिए आयगवेसएस भिक्खू ॥ 8 ॥ जेण पुणो जहाइ जीवियं, मोहं वा कसिणं नियच्छई । नरनारि पयहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥ 9 ॥ छिन्नं सरं भोमं अंत. लिक्खं, सुविणं लकखणं दंडं वत्थुविज । अंगविगारं सरस्स विजयं, जो विजाहिं न जीवई स भिक्खू ॥ 500 ॥ मंतं मूलं विविहं विजचिंतं. वमणविरेयणधूमनित्तसिणाणं । आउरे सरणं तिगिच्छियं च तं परिन्नाय परिवए स भिक्खू ॥ 1 ॥ खत्तियगण उग्गरायपुत्ता, माहणभोई य विविहा सिप्पिन्नो। नो तेसिं वयै सिलोगपूर्ज, तं परिन्नाय परिचए स भिक्खू ॥ 2 ॥ गिहिणो जे पवइएण दिट्ठा, अप्पवइएण व संथुया ह्विजा। तेसिं इहलोयफलट्टयाए, जो संथवं न करेइ स भिक्खू ॥ 3 ॥ सयणासणपाणभोयणं, विविहं खाइमसाइमं प्रेसिण्। अदए पडिसेहिए नियंठे, जे तत्थ ण पओसई स भिक्खू ॥ 4 ॥ जंकिंचाहारपाणगं विविहं, खाइमसाइमं परेसिं ल्त्तुण्। जो तं तिविहेण नाणुकपे, मणवयकायसुसंबुडे जे स भिक्खू ॥ 5 ॥ आयामगं चेव जवोदणं च, सीयं सोवीर जवोदगं च । नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिव्यए जे स भिक्खू ॥ 6 ॥ सदा विविहा भवंति लोए, दिव्या माणुसया तहा तिरिच्छा। भीमा भयभेरवा उराला, जो सुच्चा ण बिहिजई स भिक्खू ॥ 7 ॥ वायं विविहं समिच्च लोए, सहिए खेयाणुगए अ कोविय्प्पा। पन्ने अभिभूय सव्वदंसी, उवसंते अविहेडए स भिक्खू ॥ 8 ॥ असिप्पजीवी अगिहे अमिते, जींदिओ सबओ विष्पमुक्के । अणुकसाई लहु अप्पभक्खी, चिचा गिह एगचरे स भिक्खू ॥ 509 ॥ सभिक्खुअज्झयणं 15 ॥ सुअं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पनत्ता जे भिक्खू सुच्चा निसम्म संजमबहुले संवरत्रहुले गुत्ते गुतिदिए गुत्तर्वभयारीसया अप्पमते विह्रिजा।2। कयरे खलु थेरेहिं भगवतेहिं दसबंभचेरसमाहिट्ठाणा पन्नत्ता?, इमे खलु ते जाव विहरिजा, तंजहा-विवित्ताई सयणासणाई सेक्जिआ से निम्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवद से निम्गंथे, त कहं इति चेदायरियाह-निग्गंथस्स खलु इस्थिपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स भयारिस्स घंभचेरे संका वा कंखा वा वितिगिच्छा वा समुष्प जिजा, भेयं वा लभिजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायकं हविजा, केवलिपन्नत्ताओ धम्माओ वा मंसिजा, तम्हा नो इस्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवै से निम्नथे । 3 / नो इत्थीणं कहं कहिना बहिबई से निग्गंथे, तं कहमिति चेदायरियाऽऽह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स भयारिस्स0 मंसिज्जा तम्हा नो इत्थीणं कहं कहिना 4आनो इत्थीहिं सदि संनिसिज्जागए विहरित्ता हवै से निग्गंथे, तं कहं इति चेदायरियाऽऽह-निम्गंथस्स खलु इत्थीहिं सहिं संनिसिजागयस्स घंभचेरे भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सदिं संनिसिजागए विहरै । 5 / नो इत्थीणं इंदियाई मणोहराई मणोरमाई आलोइत्ता निझाइना हवै से निग्गथे, तं कहं इति चेदायरियाऽऽह-निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाई जाच निज्झाएमाणस्स भचेरे0 मंसिजा, तम्हा खलु निग्गथे नो इत्थीणं इंदियाई निज्झाइजा।6। नो निग्गंथे इत्थीणं कुडं. | तरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसई वा रुदयसई वा गीयसई वा हसियसई वा थणियसई वा कैदियसई चा विलवियसई वा सुणित्ता हवद से निम्गथे, तं कहं इति चेदायरियाऽऽह-इत्थीणं कुड्डंतरंसि वा दूसंतरसि वा भित्तिअंतरसि वा जाव विलावियसई वा सुणमाणस्स भयारिस्स जाव भंसिजा, तम्हा खलु निग्गथे नो इत्यीणं कुड्डतरंसि वा जाव सुणेमाणे विह्रिजा।7। नो निगथे पुश्वरयं पुत्रकीलियं अणुसरित्ता हवै, तं कहं इति चेदायरियाऽऽह-निम्गंधस्स खलु इत्थीर्ण पुवरयं पुत्रकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे भसिज्जा, तम्हा खलु नो निम्मंथे इत्थीणं पुश्वरयं पुत्रकीलियं अन्नुस्स्जिआ|8आनो निग्मांधे पणीय आहारं आहारिना हबद से निम्गथे, ने कहं इति चेदायरियाऽऽह-निग्गंधस्स णं पणीयं पाणभोयणं आहारेमाणस्स बंभयारिस्स भंसेजा, तम्हा खलु नो निग्गंधे पणीयं आहारं आहारिजा॥नो ऐमायाए पाणभोयणं आहारित्ता हवै से निग्गंथे, न कहं इनि चेदायरियाऽऽह। ऐमायाए पाणभोयणं आहारेमाणस्स भयारिस्स भंसेजा,तम्हा खलु नो निमांथे ऐमायाए पाणभोयणं भुण्जिजा|10आनो विभूसाणुवाई हवैसे निरगंथे, तं कहं इति चेदायरियाऽऽह-विभूसावनिए विभूसियसरीरे इत्थिजणस्स अभिलसणिजे हवै, तओणं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभयारिस्सभसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिया|1shno सहरूवरसगंधफासाणुवाई हवै से निरगंथे, ते कहं इति चेदायरियाऽऽह-निग्गंथस्स खलु सहरूवरसगंधफासाणुवाइयस्स भयारिस्स0 लभिज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगार्यकं हविज्जा केवलिपन्नत्ताओ धम्माओ वा भंसिजा, तम्हा खलु नो निरगंथे सहरूबरसगंधफासाणुवाई हवैसे निम्नथे, दसमे बंभचेरसमाहिठाणे ह्वि।12। भवन्ति य एत्य सिलोगा-'तंजहा-जं विवित्तमणाइन, रहियं थीजणेण या बंभचेरस्स रक्खडा, आलयं तु निसेवे॥510॥म्न्न्प्ल्हाय्ज्ञ्न्न्नी, काम्राग्विव्द्द्द्न्नी। बंभचेररओ भिक्खू, श्रीकहं tu vikje॥1॥smNc संथवं थीहि, संकहं च अभिक्खणं । चंभचेररओ भिक्खू, निच्चसो परिवजए। अंगपञ्चंगसंठाणं, चारवियपेहियं । चंभचेररओ थीणं, सोअगिझं विव्जे॥3॥ कुइयं रुइअंगीयं, हसियं थणियं कंदियं । भचेररओ थीणं, सोअगिझं विव्जे॥4॥हास्ण् खिड्ड रई दप्पं, सहसावत्तासियाणि या बंभचेररओ थीणं, नाणुचिंते kyaaivi॥5॥pnniiyN भत्तपाणं च, खिप्पं मयविवड्ढण । भचेररओ भिक्खू, nicaso privje॥6||dhmmlddh(mm la ) मियं काले, जनन्थ पणिहाणवं । णाइमत्तं तु जिजा, च्ण्भ्चेर्रोस्या॥7॥ विभूसं प्रिव्जिजा,स्रीर्प्रिम्ण्द्द्न्न्ण्। भचेररओ भिक्खू, सिण्गार्त्थ्ण्न्धारे॥8॥ सद्दे रुवेय गंधेय, रसे फासे तहेव या पंचविहे कामगुणे, निचसो प्रिव्जे॥9॥ आलओ धीजणाइन्नो, थीकहा य्म्न्नोर्मा। संधबो चेव नारीणं, तासिं इंदियदरिसणं ॥ 520 ॥ कुइयं कैयं गीर्य, हसियं भुत्तासियाणि यापणीयं भत्तपाणं च, ऐमायं पाणभोयणं ॥ 1 ॥ गत्तभूसणमिटुंच, कामभोगा य दुज्या। narassa'nagavesissA, 1279 उत्तराध्ययनानि मूलसूत्र, मन्का मुनि दीपरनसागर Page #13 -------------------------------------------------------------------------- ________________ विसं तालौडं जहा ॥ 2 ॥ दुजए कामभोगे य, निच्चसो प्रिव्जे। संकठाणाणि सवाणि, वजिजा पणिहाण ॥ 3 ॥ धम्मारामे चरे भिक्खू, चिईमं ध्म्म्सार्ही। धम्मारामरए दंते. बंभचेरसमाहिए ॥ 4 ॥ देवदाणवगंधवा, jkkhrkkhskinnraa| भयारिं नमसंति, दुकरं जे करंतितं (ते)॥5॥ एस धम्मे धुवे नियए, सासए जिन्न्देसिए। सिद्धा सिझंति चाणेणं, सिज्झिस्संति वहाऽवरे ॥ 526 ॥ त्ति मि. bhacerasamAhiThANa'jjhayaNa 16 // जे केइ उ (जे के इमे) पवइए नियंठे, धर्म सुणित्ता विणओववन्ने । सुदाइहं लहिउ~ बोहिलाभ, विहरिज पच्छा य जहामुहं तु ॥ 7 ॥ सिजा दढा पाउरणं मि अस्थि, उप्पजई भुत्तु सहेब पाउ~ / जाणामि जं वद आउसुत्ति !, किं नाम काहामि सुएण? भंते ! ॥ 8 ॥ जे केई उ पाइए, निदासीले प्गाम्सो। भुचा पिचा सुहं सुअई, पावसमणित्ति बुचई ॥9॥आय्रियुव्ज्झाएहि, सुजं विणर्य च गाहिए। ते चेत्र सिंसई पाले. पावसमणित्ति दुबई ॥ 530 ॥ आयरियौव. ज्झायाणं, सम्मं no pdditppii। अप्पडिपूअए थडे, पावसमणित्ति बुचई ॥ 1 ॥ संमहमाणे पाणाणि, चीयाणि हरियाणि y। असंजए संजय मन्त्रमाणे, पावसमणित्ति वुचई ॥ 2 ॥ संथारं फलग पीढं, निसिज पायकंबलं । अप्पमजियमारहई, पावसमणित्ति वुच्चाई ॥ 3 ॥ दवदवस्स चरई, पमते अ अभिक्ख्न्न्ण्। उधणे य चंडे य, पारसमणित्ति बुच्चई ॥ 4 ॥ पडिलेहेइ पमत्तो, अकुज्झइ पाय्र्क्च्ल्ण्। पडिलेहाअणाउत्ते, पावसमणित्ति वुच्चई ॥ 5 ॥ पडिलेहेइ पमत्ते, से किंचि हु निसामिआ। गुरुं परिभाषए निच्च, पावसमणित्ति वुच्चई ॥ 6 ॥ बहुमाई पमुहरी, थदे लुदे अन्निग्घे। असंविभागी अचियत्ते, पावसमणित्ति वुच्चई ॥ 7 ॥ विवायं च उदीरेइ, adhamme attpnnhhaa| buggahe kalahe ratte, पावसमणिनि वुच्चई ॥ 8 ॥ अथिरासणे कुकुईए, जत्थ तत्थ निसीअइइ। आसणमि अणाउत्ते, पावसमणित्ति वुच्चई ॥ 9 ॥ ससरक्खपाओ सुअई, सिजन प्द्दिलेहि। संधारए अणाउत्तो, पावसमणित्ति वुच्चई ॥ 540 ॥ दुखदहीविगईओ, आहारह अभिक्खणं । अरए य तवोकम्मे, पावसमणित्ति वुचई ॥ 1 ॥ अत्यंतमि य सूरंमि, आहारेइ अभिक्ख्न्न्ण्। चोइओ पडिचोएइ. पावसमणिति पुचई ॥ 2 ॥ आयरियपरिचाई, प्र्पास्ण्द्द्सेवे। गाणंगणिए दुम्भूए, पावसमणिनि वुच्चई ॥ 3 ॥ सयं गेहं परिच्चज, परमेहसि वावरे (vvhre)| निमित्तेण य ववहरई, पावसमणित्ति वुच्चई ॥ 4 ॥ संनाइपिंड जेमेइ, निच्छई सामुदान्निय्ण्। गिहिनिसिज च वाहेइ. पावसमणित्ति बुचई ॥ 5 ॥ एयारिसे पंच कुसीलसंवुडे, रूर्वधरे मुणिपवराण हिद्दिमे। अयंसि लोए विसमे व गरहिए, न से इहं neva prtthloe॥6|| je baja ee u सदा उ दोसे, से सुत्रए होइ मुणीण म्ज्झे। अयंसि लोए अमयं व पूइए, आराहए दुहओ लोगमिणं ॥ 547 ॥ ति पेमि, pAvasamaNija'jjhayaNa 17 // कपिले नयरे राया, उदिनचलवाहणे । नामेणं संजओ नाम, मिग उवनिम्गए ॥ 8 ॥ हयाणीए गयाणीए, रहाणीए तहेव या पायताणीए महया, सबओ । उज्जाणे, अणगारे त्बोध्न्ने। सज्झायझाणजत्तो, धम्मज्झाणं लियाय ॥ 1 ॥ अफोरमंडवंमी. झायर्ड झ्वियास्वे। तस्सागए मिए पासं, बहेद से नराहिवे ॥ 2 ॥ अह आसगओ राया, खिप्पमागम्म सो थिण्। हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥ 3 ॥ अह राया तत्थ संभंतो, अणगारो म्न्नाऽऽहो। मए उ मंदपुण्णेणं, रसगिद्धेण घंतुणा ॥ 4 ॥ आसं विसजैताणं, अणगारस्स सो निवो। विणएणं वंदई पाए, भगवं ! इत्य मे खमे ॥ 5 ॥ अह मोणेण सो भगवं, अणगारो झान्न्म्स्सिओ। रायाण न पडिमतेइ नओ राया bhyduo॥6॥ संजओ अहमस्सीति, भगवं ! वाहराहि मे। कुदे तेएण अणगारे, दहिजा नरकोडिओ ॥ 7 ॥ अभओ पत्थिवा! तुझं, अभयदाया भवाहि य । अणिचे जीवलोगमि. किं हिंसाए पसजसि ? ॥ 8 ॥ जया(हा) सवं परिचज, गंतवमवसस्स ने। अणिच्चे जीवलोगंमि, किरजंमि पसजसि? ॥ 9 ॥ जीवियं चेव रुवं ca, vijusNpaaycNclN| jattha तं मुज्झसी राय!, पिच्चत्वं नावचुज्झसी ॥ 560 ॥ दाराणि य सुया चेव, मित्ता य नह प्ण्ध्वा। जीवंतमणुजीवंति, मयं नाणुवयंनि y॥1॥नीह्र्ण्ति मयं पुत्ता, पियरं प्र्म्क्खिया। पियरो य तहा पुत्ते, बंधू रायं ! तवं चरे ॥ 2 ॥ तओ teNa'jie दवे, दारे य प्रिर्क्खिए। kIlana'nne नरा रायं !, हट्टतुट्ठमलंकिया ॥ 3 ॥ तेणावि जं कयं कम्म, मुहं वा जैबा दुई। कम्मुणा तेण संजुत्तो, गच्छइ उ पर भवं ॥ 4 ॥ सोऊण तस्स सो धम्म, अणगारस्स अण्तिए। मया संवेगनिश्वेयं, समावनो नराहिवो ॥ 5 ॥ संजओ चइउं रज, निक्खतो जिन्न्सास्न्ने। गहभालिरस भगवओ, अणगारस्स अंनिए ॥ 6 ॥ चिच्चा रहूं पाइओ, सत्तिओ प्रिभासी। जहा ते दीसई रूवं. पसन्नं ते तहा मणो ॥ 7 ॥ किनामे किंगुत्ते, कस्सट्टाएव माहणे ? / कहं पटियरसी चुढे ?, कहं विणीयनि बुञ्चसि ? ॥ 8 ॥ संजओ नाम नामेणं, नहा गुनेण गोय्मो। गहभाली ममायरिया, विजाच्र्न्न्पार्गा॥9॥ किरियं अकिरिअं विणयं, अन्नाणं च म्हामुन्नी:| एएहिं चौहि ठाणेहि. मेअन्ने किं पभासई ? ॥ 570 ॥ ई पाउकरे बुद्धे, नायए प्रिनिघुद्दे। विजाचरणसंपन्ने, सच्चे RI सबपरकमे ॥ 1 ॥ पडति नरए घार, जेनरा पाव्कारिन्नो। दिसंच गई गच्छति, चरित्ता धम्ममारियं ॥ 2 ॥ मायाबुइयमेयं तु, मुसा भासा निर्स्थिया। संजममाणोऽवि अहं. यसामि इरियामि य ॥ 3 ॥ सोने दिही अन्नारिया। विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥ 4 ॥ अहमासी महापाणे, जुइमं वरिसस ओच्मे। जा सा पाली महापाली, दिशा परिससओवमा ॥ 5 ॥ से चुए भलोगाओं, माणुस भ्य्मागे। अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥ 6 ॥ नाणा रुदं च छंदं च. परिवजिज स्ण्जो। अणट्ठा जे य सवत्था. ई विजामणुसंचरे ॥ 7 ॥ पडिकमामि पसिणाणं, परमतेहि या पुणो । अहो उदिओ अहोराय, इह विजा तवं चरे ॥ 8 ॥ जंच में पुच्छसी काले, सम्म सुद्धेण (बुदेण) चेय्सा। ताई पाउकरे युद्धे. तं नाणं जिणसासणे ॥ 9 ॥ किरियं चरोअए धीरो. अकिरियं प्रिव्जे। दिट्ठीए दिविसंपनो, धम्मं चरस बरं ॥ 580 ॥ एवं पुण्ण(ण)पर्य सुचा, अन्ध्ध्म्मोव्सोहिय्ण्। भरहोऽपि भारहं वासं, चिया कामाई पाए॥1॥ सगरोऽवि सागरतं. भरहवासं न्राहियो। इस्सरियं केवलं हिच्चा, दयाए परिनिबुडे ॥ 2 ॥ चाइना भारह वासं, पायही म्हिद्द्दिनो। परजमम्भवगओ, मघवं नाम महाजसो ॥ 3 ॥ सर्णकुमारो मणुस्सिदो, चकवट्ठी म्हिदिओ। पुतं रजे ठवित्ताणं, सोऽपि राया तवं चरेसाचैत्ता भारहं वासं. चकवट्टी म्हिदिओ|स्ण्ती संनिकरो टोए. पत्तो गैमणुनरे । / 5 ॥ इखागरायवसहो. कुंथ नाम न्रेस्रो। (320) 1280 उत्तराध्ययनानि मूलसूत्रं, अन्य -18 मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ विक्खायकित्ती थीम(भययं), मुक्खं गओ अणु(पत्तो गैमणु)त्तरं ॥ 6 ॥ सागरंत जहित्ताणं, भरहवासं न्रे(न्र्व्री)स्रो। अरोय अस्य(सं)पत्तो, पत्तो गैमणुत्तरं ॥ 7 ॥ चैत्ता भारहं वासं, चकवट्ठी म्हिद्द्द्धिओ। चिचा य उत्तमे भोए, महापउमो दमं च्रे॥8॥ एगच्छत्तं पसाहित्ता, महिं मान्न्निसूर्न्नो। हरिसेणो मणुस्सिदो, पत्तो गैमणुत्तरं ॥ 9 ॥ अन्निओ रायसहस्सेहि, सुपरिचाई दमं च्रे। जयनामो जिणक्खाय(o), पत्तो गैमणुनरं ॥ 590 ॥ दसण्णरजं मुइयं, चैत्ताणं मुणी चरे । दसण्णभदो निक्खतो, सक्खं सक्केण चोइओ॥1॥ नमी नमेइ अप्पाणं, सक्खं सकेण चोइओ। जहित्ता रज्ज(चइऊण देह) बैदेही, सामन्ने पजुवडिओ । (1 प्क्स्सिप्ता)| करकंडू कलिंगाणं (गेसु), पंचालाण(लेसु) य दुम्मुहो । णमी राया विदेहाणं(हेसु), गंधाराण(रेसु) य नगई ॥ 2 ॥ एए नरिंदवसभा, निक्खंता जिणसासणे । पुत्ते रजे ठवित्ताणं, सामन्ने फ्जुव्द्दिआ॥3॥ सोवीररायवसभो, चैताण मुणी च्रे। उद्दायणो पत्रइओ, पत्तो गैमणुत्तरं ॥ 4 ॥ तहेव कासिरायावि, सेओ स्च्च्प्र्क्मो। कामभोगे परिचज्ज, पहणे कम्ममहावर्ण ॥ 5 ॥ तहेव विजओ राया, अणट्टा (आणट्ठा) कित्तिप्त्रे। रज्जं तु गुणसमिद्ध. पयहित्तु महायसो ॥ 6 ॥ नहेबुग्गं नवं किच्चा, अव(स)क्खित्तेण चेयसा । महाबलो रायरिसी, अद्दा (आदा) य सिरसा (सो) सिरं (रि) ॥ 7 ॥ कहं धीरो अहेऊहिं, उम्मत्तोब महिं च्रे?| एए विसेसमादाय, सूरा दढपरकमा ॥ 8 ॥ अच्र्चतनियाणक्खमा, एसा (सबा) मे भासिया वई । अतरिंसु तरंतेगे (पुणे), तरिस्संति अणागया ॥ 9 ॥ कहं धीरे अहेऊहिं. अहायं प्रियाब्से। सबसंगविणिम्मुक्को, सिद्धे भवद नीरे॥600॥ ति बेमि, संजइज्ज 18 ॥ सुग्गीवे नयरे रम्मे, कान्न्न्नुजान्न्साहिए। राया बलभदुत्ति, मिया tassa'ggamAhisI // 1 // तेसिं पुत्ते बलसिरी, मियापुत्तत्ति विस्सुए। अम्मापिऊहिं दइए, जुवराया दमीसरे ॥ 2 ॥ नंदणे सो उ पासाए, कीलए सह इस्थिहिं । देवो दोगुंदगो चेव, निच्चं मुइयमाणसो ॥ 3 ॥ मणिरयणकुट्टिमतले, पासायालोअणे त्थिओ। आलोएड नगरस्स, चउक्कतियचच्चरे ॥ 4 ॥ अह तत्य ऐच्छंतं, पासई स्म्न्न्स्ण्ज्य्। तवनियमसंजमधर, सीलद गुणआगरं ॥5॥त्ण् पेहई मियापुत्ते, दिट्टीए अणिमि साइ 3 / कहिं मन्नेरिसं रूवं, दिट्टपुत्र मए पुरा ? ॥ 6 ॥ साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोह्न्ने। मोहं गयस्स संतस्स, जाईसरणं समुप्पन्नं ॥ 7 ॥ देवलोगचुओ संतो, माणुसं भ्व्मागो। सन्निनाणे समुष्पन्ने, जाई सरै 7- पुराणयं ॥ 20 ॥ जाईसरणे समुप्पण्णे, मियापुत्ते म्हिद्दिद्धे। सरड पोराणिजाई. सामण्णं च पराकयं ॥ 8 ॥ इद्धे। सरह पौराणिओं जाई, सामण्णं च पुराकयं ॥ 8 ॥ विसएसु अरनंतो, रज्जतो स्ण्ज्म्ण्मिय्। अम्मापियरं उवागम्म, इमं वयणमन्चवी ॥ 9 ॥ मुआणि मे पंच महावयाणि, नरएमु दुक्खं च तिरिक्ख्जोन्निसु। निविणकामो मि महण्णवाओ, अणुजाणह पञ्चैस्सामि अम्मो! ॥ 610 ॥ अम्मताय ! मए भोगा, भुत्ता विस्फ्लोच्मा। पच्छा कडुयविवागा, अणुधंधदुहावहा ॥ 1 ॥ इमं सरीरं अणिचं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥ 2 ॥ असासए सरीरंमि, रई nobalabhAma'haM / पच्छा पुरा va caiyave, phenncuncuysNnibhe||3||maannusstte असारंमि, वाहीरोगाण आले। जरामरणघत्यंमि, खणंपि न ramAma'haM । ॥ 4 // जम्म दुक्खं जरा दुक्ख, रोगा य भरणाणि y। अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ 5 ॥ खित्तं वत्थु हिरण्णं च, पुत्तदारं च ब्ण्ध्वा। चैत्ताण इमं देहं. गंतवमवसस्स मे ॥ 6 ॥ जह किंपागफन्लाणं, परिणामो न सुद्रो। एवं भुत्ताण भोगाणं, परिणामो न सुण्द्रो॥7॥ अदाणं जो महंतं तु, अपाहेजो प्न्य्च्ज्(द्ध्)ई। गच्छंतो से दुही होइ, छुहातहाइपीडिओ ॥ 8 ॥ एवं धम्म अकाऊणं, जो गच्छइ परं भव । गच्छंतो से दुही होई. वाहिरोगेहि पीडिओ ॥ 5 ॥ अद्धाणं जो महंतं तु, सपाहेजो पवजई । गच्छंतो से सुही होइ, छुहातण्हाविवजिओ ॥ 620 ॥ एवं धम्मपि काऊणं, जो गच्छइ परं भवं । गच्छंते से सुही होइ, अप्पकम्मे अवेयणे ॥ 1 ॥ जहा गेहे पलिनंमि, नस्स गेहम्स जो ph। सारभंडाणि नीणेद, असारं अवउज्झइ ॥ 2 ॥ एवं लोए पलित्तंमि, जराए मरणेण y। अप्पाणं तारैस्सामि, तुन्भेहि अणुमनिओ ॥ 3 ॥ तं ciMta'mmApiyaro, सामन्नं पुन! दुल्चरं । गुणाणं तु सहम्साणि, धारेयवाई भिक्खुणा ॥ 4 ॥ समया सत्रभूएसु, सन्तुमित्तेसु वा ज्गे। पाणाइवायविरई, जाक्जीवाय दुकरं ॥ 5 ॥ niccakAla'ppamatteNaM, मुसावाय्विव्ज्ञ्न्ण्। भासियवं हियं सच्चं, निच्चाउनेण दुकर ॥ 6 ॥ दंतसोहणमाइस्स, अदत्तम्स विव्ज्ञ्न्ण्। अणवजेसणिजस्स. गिण्हणा अवि दुकरं ॥ 7 ॥ विरई अचंभचेरस्स, काम्भोग्र्स्न्नुन्ना। उम्गं महत्वयं चंभ, धारेयचं सुदुकरं ॥8॥ध्न्न्ध्न्न्पेस्व्ग्गेसु, प्रिग्घ्विव्ज्ञ्न्ण्। सवारंभपरिचागो, निम्ममनं सुदुकरं ॥ 9 ॥ चरबिहेऽपि आहारे. राईभोय्न्न्व्ज्ञ्ना। संनिहीसंचओ चेव, बजेयत्रो सुदुकरं ॥ 630 ॥ छुहा तण्हा य सीउण्हं, दसमसगा य वेयणा । अक्कोसा दुक्खसिज्जा य, तणफासा जालमेव य ॥ 1 ॥ तारणा तज्जणा चेव, vhbNdhpriishaa| दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ 2 ॥ काबोया जा इमा वित्ती, केसलोओ य दारुन्नो। दुक्खं बंभवयं घोरं, धारेउं अमहप्पणो ॥ 3 ॥ सुहोइओ तुम पुत्ता !, सुकुमालो सुम्जिओ। न हुसी पभू तुमं पुना!, सामन्त्रमणुपाटिया । ॥ 4 ॥ जावजीवमविस्सामो. गुणाणं तु म्ह्न्भ्रो। गरुओ लोहमारव, जो पुत्ता ! होइ दुघहो ॥ 5 ॥ आगासे गंगसौन, पडिसौन दुत्त्रो। बाहाहिं सागरो चेव, तरियो य गुन्नोय्ही॥ 6 ॥ वालुयाककले चेव, निरम्साए उ स्ण्ज्मे। असिधारागमणं चेव, दुकरं चरिउं तवो ॥ 7 ॥ अहीवेगंतदिट्टीए, चरिते पुत्त ! दुच्रे। जवा लोहमया चेव, चावेयवा सुदुक्करं ॥ 8 ॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्र्ण्। तह दुकरं करेउं जे, तारुण्णे समणनणं ॥ 5 ॥ जहा दुक्खं भरेउं जे. होइ वायस्स kutthlo। तहा दुक्खं करेउं जे, कीवेणं समणत्तणं ॥ 640 ॥ जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी। तहा णिहुअणीसंके, दुकरं समणनणं ॥ 1 ॥ जहा भुयाहिं नरिउं, दुकरं र्य्न्नाय्रो। नहा अणुवसं. तेणं, दुकरं दमसायरो ॥ 2 ॥ भुंज माणुस्सए भोए, पंचलक्खणए तुम्। भुत्तभोगी तओ जाया ! पच्छा धम्मं चरिस्ससि ॥ 3 ॥ सो (तो)वेअम्मापियरे. एवमेयं जहाफुडं । इहलोगे निप्पिवासस्स, नस्थि किंचिवि दुकरं ॥ 4 ॥ सारीरमाणसा चेव. वेयणा उ अन्न्ण्त्सो। मए सोढाओ(I) भीमाओ(इं), असैं दुक्खभयाणि य ॥ 5 ॥ जरामरणकंतारे, चाउरते भ्याग्रे। मया सोढाणि भीमाई, जम्माई मरणाणि y॥6॥ जहा इहं अगणी उण्हो, इनोऽणंतगुणो न्हिण्। नरएसु वेयणा उण्हा. अस्साया वेइया मे॥7॥ जहा इह इमं सीयं, इत्तोऽर्णतगुणं(NA) थिण्। नरएसु वेयणा सीया, अस्साया बेइया मए ॥ 8 ॥ कंदतो कंदुकुंभीसु, उद्धपाओ अहोसिरो। ड्यासणे जलंमि, पापुचो अणेनसो 1281 उनराध्ययनानि मूलमूत्र, ंउररी-28 मुनि दीपरत्नसागर । Page #15 -------------------------------------------------------------------------- ________________ // 9 // महादवम्गिसंकासे, मरुमि विस्चालुए। कालंचवालुआए u, दैदपुश्वी अणंतसो ॥ 650 ॥ रसंतो कंदुकुंभीसु, उद्धं बद्धो अबंधवो । करवत्तकरकयाईहिं. छिन्नपुवो अणंतसो ॥ 1 ॥ ऐतिक्सकंटगाइण्णे. तुंगे सिण्च्लिपाय्वे। खेवियं पासबदेणं, कड्ढोकड्दाहिं दुकरं ॥ 2 ॥ महाजंतेसु उच्छ्वा , आरसंतो सुभेर्व्ण्। पीलिओ मि सकम्मेहि, पावकम्मो अर्णतसो ॥ 3 ॥ कुवंतो कोलमुणएहि. सामेहिं सबलेहि y। पाडिओ फालिओ छिनो. विष्फुरंतो अणेगसो ॥ 4 ॥ असी(अरसा)हिं अयसिवण्णेहि, भडीहिं प्त्त्त्तिसेहिय्। छिनो भिन्नो विभिन्नो य, उववनो(उइण्णो) पावकम्मुणा ॥ 5 ॥ अवसो लोहरहे जुत्तो, जलंते(त) स्मिलाजुए। चोइओ तुत्तजुत्तेहि.रुज्झो वा जह पाडिओ ॥ 6 ॥ हुआसणे जलंतंमि, चिआसु महिसोविव । ददो पको य अवसो, पावकम्मेहिं पाविओ ॥ 7 ॥ बला संडासतुंडेहिं, लोहतुंडेहिं प्क्खिहिण्। बिलुतो बिलवंतोऽहं. DhaMkagidehiM'Nataso // 8 // तण्हाकिलंतो धावतो. पत्तो देयरणिं नी। जलं पाहंति चिंततो, खुरधाराहिं विवाइओ॥9॥ उण्हाभितत्तो संपत्तो, असिपत्तं म्हाव्न्न्ण्। असिपत्तेहिं पडतेहिं, छिन्नपुचो अणेगसो ॥ 660 ॥ मुग्गरेहिं मुसुंढीहिं. सूलेहिं मुसलेहि y। गयासंभग्गगत्तेहि. पत्नं दुक्खं अणंतसो ॥ 1 ॥ खुरेहि तिक्खधाराहि, छुरियाहिं कप्पणीहि y। कपिओ फालिओ छिन्नो, उकित्तोय अणेगसो ॥ 2 ॥ पासेहिं कूडजालेहि, मिओ वा अवसो अहं । वा(ग)हिओ बदरुद्धोय. विवसो चेव विवाइओ ॥ 3 ॥ गलेहि मगरजालेहि. वच्छोवा अवसो अहं । उडिओ फालिओ गहिओ, मारिओ य अर्न्न्त्सो॥4॥ विदसएहिं जालेहि, लिप्पाहिं सउणोविव । गहिओ लग्गो य बहो य, मारिओ य अर्णतसो ॥ 5 ॥ कुहाडपरसुमाईहिं. वड्ढईहिं दुमोविव । कुट्टिओ फालिओ छिन्नो, नच्छिओ य अणंतसो ॥ 6 ॥ चवेडमुढिमाईहिं, कुमारेहिं अयंपिव । ताडिओ कुट्टिओ भिन्नो, चुषिणओ य अर्णतसो ॥ 7 ॥ तत्ताई तंबलोहाई, तउआई सीसगाणि y। पाइओ कलकलंताई, आरसंतो सुभेखे ॥ 8 ॥ तुह प्पियाई मंसाई. खंडाई सुङगाणि याखाविओ मि समसाई, अग्गिवण्णाई णेगसो ॥ 9 ॥ तुहं पिया सुरा सीहू, मेरओ य महूणि y। पजिओ मि जलंतीओ, वसाओ हिराणि y॥670॥ निच भीएण नत्थेणं, दुहिएण वहिए । परमा दहसंबद्धा, वेयणा बेइया मे॥1॥ तिवचंडप्पगाढाओ, घोराओ aidusshaa। महम्भयाओ (महालयाओ) भीमाओ, naraeK वेइया मए ॥ 2 ॥ जारिसा माणुसे लोए. ताया! दीसंति वेयणा । इत्तो अणंतगणिया, नरएम दुक्खयणा ॥ 3 ॥ सवभवेसु अस्साया, वेयणा येइया मे। निमिसंतरमित्तंपि, जं साया नस्थि वेयणा ॥ 4 ॥ तं ciMta'mmApiyaro, छंदणं पुत्त! पचया नवरं पुण सामण्णे, दुक्खं निप्पढिकम्मया ॥5॥सो ciMta'mmApiyaro!, एवमेयं झाफुद्द्ण्। परिकम्मं को कुणई, अरने मिगपक्विर्ण ? ॥ 6 ॥ एगम्भूओ अरने वा, जहा उ चरई मिगो। एवं धम्म चरिस्सामि, संजमेण तवेण y॥7॥ जया मिगस्स आर्यको, महारणमि जायी। अच्छंतं रुक्समूलंमि, कोण ताहे चिगिच्छी॥8॥को वा से ओसहं देइ, को वा से पुच्छई सुहं । को से भत्तं व पाणं वा, आहरितु पणामई ? ॥ 9 ॥ जया य से सुही होइ. तया गच्छइ गोअर्ण्। भत्तपाणस्स अट्टाए, वाराणि सराणि य ॥ 680 ॥ खाइना पाणियं पाउं, वाढरेहिं सरेहि y। मिगचारियं चरित्ताणं, गच्छई मिगचारियं ॥ 1 ॥ एवं समुट्ठिए भिक्खू, एवमेव अणेगए (अन्निएय्न्ने)| मिगचारियं चरिताणं, उड्दै पकमई दिसं ॥ 2 ॥ जहा मिए एग अणेगचारी, अणेगवासे घुवगोअरे y। एवं मुणी गोयरियं पबिढे, नो हीलए नोविय खिसइज्जा ॥ 3 ॥ मिगचारियं चरिस्सामि, एवं पुत्ता! झासुः। ammApiUhiM'NuSNAo, जहाइ उबहि तो॥4॥ मिगचारियं चरिस्सामो. सवदुक्सविमुक्खणिं । तुम्भेहि अम्ब!'णुण्णाओ, गच्छ पुत्त ! जहासह ॥ 5 ॥ एवं सी अम्मापियर, अणुमाणित्ताण भुविः। ममत्तं जिंदई ताहे, महानागुष कंचुर्य ॥ 6 ॥ इदी वितं च मिले य, पुत्तदारं च नायो। रेणुयं व पडेलम्ग, निडुणिनाण निग्गओ ॥ 7 ॥ पंचमहरयजुत्तो पंचसमिओ तिगुत्तिगुत्तो y। सम्भितरचाहिरिए नवोकम्मंमि उजुओ ॥ 8 ॥ निम्ममो निरहंकारो, निस्संगो च्त्त्गार्वो। समो य सबभूएसु, तसेसु थावरेसु y॥9॥ लाभालाभे सुहे दुक्खे, जीविए मरणे न्हा। समों निंदापसंसासु, नहा माणापमाणओ ॥ 690 ॥ गारवेसु कसाएसु, द्ण्द्द्स्द्द्भेसुय्। नियत्तो हाससोगाओ, अनियाणो अबंधणो ॥ 1 ॥ अणिस्सिओ इहं लोए, परलोए अन्निस्सिओ। वासीचंदणकप्पो य, असणे - अणसणे नहा ॥ 2 ॥ अप्पसत्यहि दारहि, सबओ पिहियास्यो। अज्झप्पहाणजोगेहि, पसत्थदमसासणो ॥ 3 ॥ एवं नाणण चर फियास्यो। अझप्पझाणजोगेहिं. pstthdmsaasnno||3|| एवं नाणेण चरणेण, दंसणेण तवेण y। भावणाहिं विसुबाहि. सम्मं भाविन अप्पयं ॥4॥भ्यान्नि उवासाणि, साम्न्न्म्न्नुपालिया। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥ 5 ॥ एवं करति संबुद्धा (संपन्ना), पंडिया प्विय्क्ख्न्ना। विणियटुंति भोगेसु, मियापुत्ते जहामिसी ॥ 6 ॥ महप्पभावस्स महाजमस्स, मियाइपुनस्स निसम्म भा. सियं । नवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोअविस्मुतं ॥ 7 ॥ वियाणिया दुक्खचिवड्ढणं धणं, ममत्तबंधं च म्हाभ्याव्ह्। सुहावहं धम्मधुरं अणुनरं, धारेह निमाणगुणावहं महं ॥ 98 ॥ मिगापुत्तिज 11 ॥ सिद्धाणं नमो किचा, संजयाणं च भावो। अत्यधम्मगई तच्चं, अणुसिद्धिं सुणेह मे ॥ 9 ॥ पभूयरयणो राया, सेणिओ म्घाहियो। विहारजत्तं निजाओ, मंडिकुञ्छिसि चेहए ॥ 700 ॥ नाणादुमलयाइसं. नान्नाप्क्खिनिसेविय्ण्। नाणाकुसुमसंकणं, उजाणं नंदगोवमं ॥ 1 ॥ तत्थ सो पासए साहु~, संजयं सुस्माहिय्ण्। निसन्नं रुक्तमूलंमि, मुकुमालं सुहोइयं ॥ 2 ॥ तस्स रूवं तु पासित्ता, राइणो संमि स्ण्जे। अञ्चंतपरमो आसी, औलो रूव्विम्हो॥3॥ अहो बन्नो अहो रूवं, अहो अजस्स सोम्या। अहो खंती अहो मुत्ती, अहो भोगे असंगया ॥ 4 ॥ तस्स पाए उ बंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली परिपुच्छई ॥ 5 ॥ तरुणोऽसि अजो! पत्रइओ, भोगकालंमि स्ण्ज्या!| उपट्टिओऽसि सामन्ने. एअमट्टै सुणेमु ता ॥ 6 ॥ अणाहो मि महाराय !, नाहो मज्झन विजी। अणुकंपयं सुहिं वावि, कंची नाहि तु(मिस) mema'haM ॥ 7 // तो सो पहसिओ राया, सेणिओ म्घाहियो। एवं ने इढिमतस्स, कहं नाहो न विनई? ॥ 8 ॥ होमि नाहो भयंताणं, भोगे मुंजाहि स्ण्ज्या!| भित्तनाईपरिखुडो, माणुस्सं खु सुदुलहं ॥ 9 ॥ अप्पणावि अणाहोऽसि, सेणिया! म्घाहिवा। अप्पणा अणाहो संतो, कह (म्स)नाहो भविम्ससि? ॥ 710 ॥ एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुर, साहुणा विम्हयं निओ ॥ 1 ॥ अस्ला हत्थी मणुस्सा मे, पुरं अंतेउरं च मे। भुंजामि माणुसे भोए, ANA इस्सरियं च मे ॥ 2 ॥ एरिसे संपयम्ग( यायं )मि, - 1282 उत्तराध्ययनानि मूलमूत्रं, असा -20 मुनि दीपरनसागर Page #16 -------------------------------------------------------------------------- ________________ TONK स्ब्काम्स्म्प्पिओ। कहं अणाहो भवई ?, मा हुभंते ! (भंते !मा हु) मुसं वए ॥ 3 ॥ न तुम जाणसि(णे a) नाहस्स, अत्थं पुच्छ(त्य)च प्स्थिवा!| जहा अणाहो भवई(सि), सणाहो वा नराहिव! ॥ 4 ॥ सुणेहि मे महारायं!, अव्वक्खित्तेण चेय्सा। जहा अणाहो भवई, जहा मेज पवत्तियं ॥ 5 ॥ कोसंघीनाम नयरी, पुराणपुरभेयिणी (नगराण पुद्द्भेय्न्नी)| तत्थ आसी पिया मझ, पभूयधणसंचओ ॥ 6 ॥ पढमे वए महारार्य!, औला मे अच्छिवेयणा । अहुत्या तिउलो दाहो, सवगत्तेसु पस्थिवा! ॥ 7 ॥ सत्थं जहा परमतिक्वं, स्रीर्विव्र्ण्त्रे। पविसिज अरी कुद्धो, एवं मे अच्छिवेयणा ॥ 8 ॥ तिनं मे अंतरिच्छंच, उत्तिमंगं च पीद्दी। इंदासणिसमा घोरा, वेयणा परमदारुणा ॥ 9 ॥ उव. ट्टिया मे आयरिया, विज्जाम्ण्त्चिगिच्छ्गा। अबीआ सस्थकुसला (नानासत्यकुसला), मंतमूलविसारया ॥ 720 ॥ ते मे तिगिच्छ कुवंति, चाउप्पायं झाहिय्ण्। न य मे दुक्खा विमोयंति, एसा मज्झ अन्नाया॥1॥पिया मे सबसारंपि, दिजाहि मम कार्न्ना। न य दुक्खा विमोयेति, एसा मा अणाहया ॥ 2 ॥ माया (वि) मे महाराय !, पुत्त्सोग्दुह्दिया। न य दुक्खा विमोयेति, एसा मज्झ अणाया ॥ 3 ॥ भायरा मे महाराय !, सगा जिद्रुक्न्नित्त्त्थ्गा। न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ 4 ॥ भइणीओ मे महाराय !, सगा जित्त्त्थ्क्न्नित्त्त्थ्गा। न य दुक्खा विमोयंति, एसा मज्झ अणाया ॥ 5 ॥ भारिया मे महाराय!, अन्नुर्त्त्म्न्नुप्या। अंसुपुनेहिं नयणेहि, उरं मे परिसिंचई ॥ 6 ॥ अर्ज पाणं च पहाणं च (तारिस रोगमावण्णे), gNdhmllvilevrnn| mae नायमनायं वा,सावाला नोव जी॥7॥ खणंपि मे महाराय!, पासाओ म्ल्ल्विल्व्न्न्ण्। मए नायमनायं वा, सापाला नाव जी॥7॥ खणांप में महाराय!, पासाओविन फित्त्त्ती। न य दुक्खा विमोएड. एसा मा अणाहया ॥ 8 ॥ तओऽहं एवमासु, दुक्खमाहु पुणो पुन्नो। बेयणा अणुहविउं जे, संसारंमि अणंतए ॥ 9 ॥ सयं च जै मुंचिज्जा, वेयणा विउला इओ। खंतो दंतो निरारंभो, पाइए अणगारियं । / 730 ॥ एवं व चिंतदत्ताणं, पासुत्तो मि न्राहिवा!| परियत्ततीइ राईए, वेयणा मे खयं गया ॥ 1 ॥ तओ का पभायंमि, आउच्छिताण प्ण्ध्वे। खंतो दंतो निरारंभो, पवइओ अणगारियं ॥ 2 ॥ ततोऽहं नाहो जाओ, अप्पणो अ परस्स y। सधेसि चेव भूयाणं, तसाणं थावराण य ॥ 3 ॥ अप्पा नई वेयरणी, अप्पा मे कूद्द्साम्ली। अप्पा कामदुहा घेणू, अप्पा मे नंदणं वर्ण ॥ 4 ॥ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण y। अप्पा मित्तममित्तं च, दुप्पट्ठियमुपट्टिओ ॥ 5 ॥ इमा हु अन्नावि अणाहया निवा !, तामेगचित्तो निहुओ मुणेहि मे। नियंठधम्म लहियाणवी जहा, सीयंति एगे बहुकायरा न्रा॥6॥ जे पवैत्ताण महब्बयाई, सम्म (च)नो फासयई प्माया। अणिग्गहप्पा य रसेसु गिडे, न मूलओ जिंदा बंधणं से ॥ 7 ॥ आउनया जस्स य नस्थि कावि, इरियाइ भासाइ थेस्न्नाए। आयाणनिक्खेबदुगुंछणाए, न वीरजायं अणुजाइ मग ॥ 8 ॥ चिरंपि से मुंडई भवित्ता, अथिरखए तवनियमेहिं भ्त्त्त्ते। चिरपि अप्पाण किलेसइत्ता, न पारए होइ हु स्ण्प्राए॥9॥ पुढेव(पोडार) मुट्टी जह से असारे, अयंतिते कूडकहावणे य । राडामणी बेचलियप्पगासे, अमहग्घए होइ हु जाणएस ॥ 740 ॥ कुसीललिंग इह धारैत्ता, इसिज्झयं जीविय वूहित्ता। असंजए संजय लप्प(लाभ)माणे, विणिघायमागच्छइ से चिरपि ॥ 1 ॥ विसं तु पीयं जह कालकूड, हणाइ सत्यं जह कुम्घी। एमेव धम्मो विसओववो, हणाइ वेयाल ivaavivno(pNdhnno)||2||jo lakvarNa suviNa pauMjamANo, nimittkouuhlsNpgaaddhe| कुहेडविजासबदारजीवी, न गच्छई सरणं तंमि काले ॥ 3 ॥ तमंतमेणेव उसे असीले, सया दुही विपरियासुवेइ । संघावई नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ॥ 4 ॥ उद्देसियं कीयगडं नियागं, न मुबई किंचि अणेसणिज । अग्गीविवा सबभक्खी भवित्ता, इओ चुओ गच्छइ कटु पावं ॥5॥n तं अरी कंठ छित्ता करेइ, जं से करे अप्पणिया दुर्प्पा। से नाहिई मञ्चमुहं तु पत्ते, पच्छाणुतावेण याविहणा ॥ 6 ॥ निरत्थया नग्गरुई उ तस्स, जे उत्तमट्टे विस्स्यास्मेइ। इमेवि से नस्थि परेवि लोए, दुहओऽवि से झिज्झइ तत्थ लोए ॥ 7 ॥ emeva'hAchaMdakusIlarUve, मगं विराहित्तु जिन्नुत्त्मान्न्। कुरीविवा भोगरसाणुगिडा, निरहसोया परितावमेइ ॥ 8 ॥ सुचाण मेहावि मुभासियं इम, अणुसासणं नाणगुणोववेयं । मगं कुसीलाण जहाय सर्व, महानिर्यठाण वए पहेणं ॥ 9 ॥ चरित्तमायारगुणनिए तओ. अणत्तरं संजम पालियान्न्ण्। निरासवे संखवियाण कम्म. उवेड ठाणं विलउत्तम धर्व ॥ 750 ॥ एवम्गर्दतेऽवि महातबोधणे, महामुणी महापडणे म्हाय्से। महानियंठिजमिण महासुर्य, से काहए महया वित्थरेणं ॥ 1 ॥ तुट्ठो य सेणिओराया, इणमुदाहु क्य्ण्ज्ली। अणाहयं जहाभूर्य, सुतु मे उबदसियं ॥ 2 ॥ तुजा मुलई खुमणुस्स जम्म, लाभा सुलद्धा य तुमे महेसी!! तुम्भे सणाहा य सबंधवा य, भे ठिया मम्गि जिणुनमाणं ॥ 3 ॥ तंसि नाहो अणाहाणं, सबभूयाण संजया ! / खामेमि ते महाभाग!, इच्छामि अणुसासिउं ॥ 4 ॥ पुच्छिऊण मए तुर्भ, झाणविग्यो य ज्ण्को। निमंतिया य भोगेहि, तं सर्व मरिसेहि मे ॥ 5 ॥ एवं धुणित्ताण से रायसीहो, अणगारसीहं परमाइ भ्त्तिए। सओरोहो य सपरियणो (सबंधवो य), धम्माणुरनो विमरेण चेयसा ॥ 6 ॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवदिऊण सिरसा, ऐयाओ नराहिवो ॥ 7 ॥ इयरोऽवि गुणसमिदो तिगुत्तिगुत्तो तिदंडविरओ y। विहगैव विप्पमुक्को विहरै वसुहं विगयमोहु ॥ 758 ॥ नि बेमि, महानियंठिजं 20 ॥ चंपाए पालिए नाम, सावए आसि वान्निए। महावीरस्स भगवओ, सीसो सो उ महप्पणो ॥ 9 ॥ निगथे पावयणे, सावए से विकोविए। पोएण ववहरते, पिहुंडं नयरमागए ॥ 760 ॥ पिहुंडे ववहरंतम्स, बाणिओ देह धूअरं । नं ससनं पैगिज्म, सदे. समह प्थिओ॥1॥ अह पालियस्स घरणी, समुईमि पसवै । अह दारए तहिं जाए, समुहपालित्ति नामए ॥ 2 ॥ खेमेण आगए चंप, सावए वाणिए घ्र्ण्। संवड्ढई घरे तस्स, दारए से महोइए ॥ 3 ॥ बावनरीकलाओ य, सिक्खिए (जाए य) नीइकोविए। जुवणेण य अस्फु(संप)गणे, सुरूवे पियदसणे ॥ 4 ॥ तस्स रुववई भज्ज, पिया आणेइ रूविणिं । पासाए कीलए सम्मे, देवो दोगुंदगो जहा ॥ 5 ॥ अह अन्नया कयाई, पासायान्टोअणे त्थिओ। वज्झमडणसोभार्ग, वझं पासइ बज्झगं ॥ 6 ॥ तं पासिऊण संविग्गो, समुहपालो इन्न्म्ब्ब्वी। अहो असुहाण कम्माणं, निजाणं पावर्ग इमं ॥ 7 ॥ संबुद्धो सो तहिं भयर्व, परमं स्ण्वेग्मागो। Apuncha'mmApiyaro, पवए अणगारियं ॥ 8 ॥ जहिज सगंथ (तु संगं च) महाकिलेस, महंतमोहं कसिणं भ्यान्न्ग्ण्। परियायधम्म ca'bhiroajjA , बयाणि सीलाणि परीसहे y॥9॥ अहिंस सर्वच अनेणगं च, तनो अचंभ (अचंभ) अपरिम्गहं c। पडिवजिया पंच मह. 1283 उत्तराध्ययनानि मूलसूत्र, सर्ग-21 मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ प्रयाणि चरिज धम्म जिणदेसियं विऊ ॥ 770 ॥ सवेहि भएहिं दयाणकंपी, खंतिकसमे स्ण्ज्य्भ्यारी। साक्जजोगे परिवजयंतो, परिज भिक्खू सुसमाहींदिए ॥ 1 ॥ कालेण कालं विहरिज रहे. बलाचलं जाणिय अप्पणो y। सीहोव सहेण न संतसिज्जा, वै जोग मुच्चा न असम्भमाहू ॥ 2 ॥ उबेहमाणो उ परिवैजा, पियमप्पियं सब तितिक्खिजा। न सब sambatya'bhiroaijA, न यावि पूर्व गरिहं च स्ण्जे॥3॥ अणेगलंदामिह माणवेहि. जे भावो से पकरेइ भिक्स्। भयभेखा नन्थ उई(क)ति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥ 4 ॥ परीसहा दुबिसहा अणेगे, सीयंति जत्था पहुकायरा न्रा। से तत्थ पत्ते न बहिज पंडिए. संगामसीसेइव नागराया ॥ 5 ॥ सीओसिणा दंसमसगा य फासा, आर्यका विविहा फुसंति देहं । अकुकुओ(अककरे) tattha'hiyAsaijA, स्याई खबिज पुराक्द्दाई॥6॥ पहाय रागं च तहेव दोसं. मोहं च भिक्खू सययं विय्क्ख्न्ने। मेरुन वाएण अकंपमाणे. परीसहे आयगुने सहिजा ॥ 7 ॥ अणुनए नावणए महेसी, न यावि पूर्य गरिहं च स्ण्जे। से उजुभावं पडिक्ज संजए, निवाणमग्गं विरए उबेइ ॥ 8 ॥ अरैरैसहे पहीणसंथवे. विरए आयहिए फान्न्व्ण्। परमट्ठपएहि चिट्टई, छिन्नसोए अममे a. किंचणे ॥ 9 ॥ विविनलयणाई भइज्ज ताई. निरोवलेवाई अस्ण्थ्द्दाईं। इसीहिं चिनाई महायसेहिं, काएण फासिज परीसहाई ॥ 780 ॥ सण(स)णाणनाणोवगए महेसी. अणुत्तरं चरियं धम्मसंचयं । a(ग)णुत्तरे नाणधरे जसंसी. ओमासई सूरिए बईतरिक्खे ॥ 1 ॥ दुविहं खदेऊण य पुनपावं, निरंज(ग)णे सबओ विप्प्मुके। तरिता समुई व महाभवोहं, समुद्दपाले अपुणागर्म गए ॥ 782 ॥ त्ति बेमि, समुद्दपालिनं 21 ॥ सोरियपुरंमि नयरे, आसि राया मह. ड्डिए । वमुदेवत्तिनामेणं, रायलक्खणसंजुए ॥ 3 ॥ तस्स भजा दुवे आसि, रोहिणी देवई न्हा। तासि दुण्हपि दो पुत्ता, इट्टा (जे) रामकेसवा ॥ 4 ॥ सोरियपुरंमि नयरे, आसि राया म्ह्द्द्द्धिए। समुदविजये नाम. रायलकखणसंजुए ॥ 5 ॥ नस्स भजा सिया नामं.नीसे पुत्ता म्हाय्सो। भयवं अरिद्रुनेमिति, लांगनाहे दमीसरे ॥ 6 ॥ सोऽरिटुनेमिनामोअ, ल्क्ख्न्न्स्स्र्स्ण्जुओ। अट्ठसहस्सलक्खणधरो. गोयमो काल्ग्च्छ्वी॥7॥ यजरिसहसंघयणो. समचउसो झ्सोद्री। नस्स राईमई कनं, भज जायै केस्वो॥8॥ अहसा रायवरकन्ना, मुसीन्य चारुपेहिन्नी। सवलक्षणसंपना, विज्सोआम्न्निप्प्भा॥9॥ अहाह जणओ तीसे. वासुदेवं महडिटयं । इहागच्छौ कमरो. जा से । कन्नं dadAma'haM ॥ 790 // सवोसहीहिं havio, kykouuymNglo| divajuyalaparihio, आभरणेहि विभूसिओ ॥ 1 ॥ मत्तं च गंधहत्यि च, वासुदेवस्स जित्त्त्त्य्ण्। आरुढो सोहई अहियं. सिरे चूडामणी जहा ॥ 2 ॥ अह उसिएण छनेण, चामराहिय सोहिओ। दसारचक्केण तओ, साओ परिवारिए ॥ 3 ॥ चाउरंगिणीए सेणाए, रैयाए झ्क्र्म्। तुडियार्ण सन्निनाएकं, दिवेणं गगणं फुसे ॥4॥एयारिसीईइद्दीए. जुईए उत्तमाइ y। नियगाओ भवणाओ.. निजाओ वहिपुंगवो ॥ 5 ॥ अह सो नत्थ निर्जतो, दिस्स पाणे bhydue। वाडेहिं पंजरेहिं च, संनिरुबे(बढे) सुद्क्खिए॥6॥जीविय्ण् तु संपत्ते, मंसट्ठा भ्क्खिय्बे। पासित्ता से महापण्णे, सारहिं innmcvii॥ 7 ॥ kassa अट्ठा इमे पाणा, एए सवे (चहापाणे) सुहेसिणो । वाडेहिं पंजरेहिं च, संनिरुदाय अच्छहि ? ॥ 8 ॥ अहसारही तओ भणइ. एए भद्दा उ पान्निन्नो। तुझं विधाहकजमि, भोआयेउं बहुं जणं ॥ 9 ॥ सोऊण तस्स वयणं, घ्त्तूपान्निविन्नास्न्न्ण्। चितेइ से महापने, साणुकोसे जिए हिओ॥800॥ जद मज्ञ कारणा एए. हम्मति सुबह जिया। न मे एवं तु निस्सेस, परलोंगे भविस्सई ॥ 1 ॥ सो कुंडलाण जुयलं. सुत्तगं च म्हाय्सो। आभरणाणि य सवाणि, सारहिस्सा पणामई ॥ 2 ॥ मणपरिणामो अकओ देश य जहोइयं स्मोइन्ना। सविड्ढीइ सपरिसा निक्खमणं नम्स काउंजे ॥ 3 ॥ देवमणुस्सपरिवुटो सिबियारयणं तओ स्मारुत्तो। निक्ख मिय बारगाओ खवयंमि ठिओ भय ॥ 4 ॥ उज्जाणे संपत्तो ओइन्नो उत्नमाउ सीयाओ। साहस्सीए परिखुडो अह निस्समै उ चित्ताहिं ॥ 5 ॥ अह सो सुगंधगंधिए. तुरियं मुअकुण्चिए। सयमेवढुंचई केसे. paMca'TTI(हा)हिं समाहिओ ॥ 6 ॥ वासुदेवो अणं भणई, उनकेसं जींदियं । इच्छियमणोरहे तुरियं, पावसू तं दमीसरा ॥ 7 ॥ नाणेणं दंसणेणं च, चरितणं तवेण या खंतीए मुनीए. बदमाणो भवाहि य ॥ 8 ॥ एवं ते रामकेसवा, दसारा य bar3ह ज्ञ्ना। अरिट्टनेमि दिना, ऐगया चारगाउरि ॥ 9 ॥ सोऊण रायकन्ना, पाजं सा जिणस्स u। णीहासा उ निराणंदा. सोगेण उ समुच्छिया ॥ 810 ॥ राईमई विचितेइ. धिरत्धुं मम जीवियं । जाऽहं तेणं परिचत्ता. सेयं पव्वदौ~ मम ॥ 1 ॥ अह सा भमरसंनिभे, कुय्फ्न्न्ग्प्प्साहिए। सयमेव - लंचई केसे. घिहमनी क्वस्सिया ॥ 2 ॥ वासुदेवो अणं भणइ. लत्तकेसि जिईदियं । संसारसागरं पोरं, तर कन्ने ! लहुं लहुं ॥ 3 ॥ सा पव्वैया संती. पचायेसी नहिं भूं। सयर्ण परियणं चेच, सीरवंता बदम्मुआ गिरि खवयंजंती. वासेणोडा उअण्त्रा। वासंते अंधयारमि. अंतो लयणस्स सा ठिया ॥ 5 ॥ चीयराणि पिसारंनी. जहा जायनि पासिया। रहनेमी भम्गचित्तो. पच्छा दिवोत्र्तीइवि॥6॥ भीया य सा नहिं बटलं. एगते संजय त्य्ण्। चाहा काउ संगफं. वेवमाणी निसीयी॥ 7 ॥ अह सोऽपि रायपुनो. smuhvijyNgo। भीयं पवेविरं दहूं. इमं वकमुदाहरे ॥ 8 ॥ रहनेमी अहं भदे!. सुरुवे! चारुभासिन्नी। मर्म भयाहि मुअणु!,न ने पीला भ्विस्सी॥9॥ एहिता भुजिमो भोगे, माणुस्सं ख मुद्ल्ह्ण्। भुनभोगा पुणो पच्छा. जिणमगं चरिस्सिमो ॥ 820 ॥ दठूण रहनेमि तं. भ्ग्गुजोय्प्राइय्ण्। राईमई असंभंना. अप्पाणं संवरे ताहि ॥ 1 ॥ अहसा रायवरकन्ना, सुट्टिया निय्म्वे। जाई कुलंच सीरं च.स्खमाणी तयं vade ॥ 2 ॥ jai'si रुपेण पेसमणो. ललिएण न्ल्कूब्रो। नहावि ते न इच्छामि, जइऽसि सक्खं पुर्ण्द्रो॥3॥ धिरस्थुन जसाकामी, जो नं जीवियकारणा । बन इच्छसि आवेडं, सेयं ने मरणं भये ॥ 4 ॥ अहं च भोगराबस्स, तं ca'si aNdhgvhinno| mA kule गन्धणा होमो. संजमं निहुओ चर ॥ 5 ॥ जै नं काहिसि भावं, जा जा दिच्छसि नारित्रो। वायाविन हडो. अट्टिअप्पा भविम्ससि ॥ 6 ॥ गोवालो भंड(द)वान्टो वा. जहा तब न्निस्स्रो। एवं अणीसरो तंपि. सामन्जस्स भविस्ससि ॥ 7 ॥ तीसे सो वयर्ण गुथा. संजईए मुभासिय्ण्। अंकुसेण जहा नागो. धम्मे स्ण्प्द्दिवाइओ॥8॥ मणगुत्तो वयगुनो, कायगुनो जीइदिओ। सामनं निचलं फासे, जावजीवं द्द्ध्वो॥9॥ उम्गंतवं चरित्ताणं, जाया दुनिवि केव्ली। सर्व कम्मं सवित्ताणं, सिद्धि पत्ता अणुत्तरं ॥ 43 ॥ एवं करति संचुदा.पंडिया पचियाखणा । चिनियनि भोगमु.जहा सो पुरुसोनमो ॥ 431 ॥ नि चमि, रहने-(321) 1284 उत्तराध्ययनानि मूलमूत्रं सम-22 मुनि दीपरनसागर Page #18 -------------------------------------------------------------------------- ________________ मिजं 22 ॥ जिणे पासिनि नामेणं, अरहा लोगपुइए । संवृद्धप्पा य सबन्नू, धम्मतित्थयरे जिणे (अरिहा लोय्विस्सुए। सबन्नु सबदसी य, धम्मतित्यस्स देसे)॥2॥ तस्स लोगपईवस्स, आसि सीसे म्हाय्से। केसी कुमारसमणे. विजाचरणपारगे ॥ 3 ॥ ओहिनाणसुए युद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सेऽचि सावस्थि(सावत्थिनयरि)मागए ॥ 4 ॥ तिंदुयं नाम उज्जाणं, tami nyrmNddle| फासुएसिज्जसंधारे, तत्थ वासमुबागए ॥ 5 ॥ अह तेणेव कालेणं, धम्मनित्थयरे जिन्ने। भयवं बद्धमाणुत्ति, सबलोगमि विस्सुए ॥ 6 ॥ तस्स लोगपईवस्स, आसि सीसे महायसे । भयर्व गोयमे नाम, किजाचरणपारगे ॥ 7 ॥ वारसंगविऊ बुद्धे, सीस्स्ण्घ्स्माउले। गामाणुगाम रीयंते. सेऽवि सावत्थिमागए ॥ 8 ॥ कुट्टगं नाम उजाणं, तंमि nyrmNddle। फासुएसिजसंथारे, तत्थ वास्मुवागे॥9॥ केसीकुमारसमणे, गोयमे अम्हाय्से। उभओऽवि तत्य विहरिसु. अहीणा सुस्माहिया॥840॥ उभओ सीससंघाणं, संजयाणं तवम्सिणं । नत्थ चिंता समुष्पन्ना, गुणवंताण ताइणं ॥ 1 ॥ केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो ? / आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ॥ 2 ॥ चाउजामो अ जो धम्मो. जो इमो प्ण्च्सिक्खिओ। देसिओ बदमाणेणं, पासेण य महामुणी ॥ 3 ॥ acelago a jo dhammo, jo imo sNtruttro| एगकजपवन्नाणं विसेसे किं नु कारणं? ॥ 4 ॥ अह ते तत्थ सीसाणं, विण्णाय पवियक्कियं । समागमे कयमई. उभओ केसिगोयमा ॥ 5 ॥ गोअमो पडिरूवन्नू, सीस्स्ण्घ्स्माउले। जिट्टू कुलमविक्खतो, तिदुयं व्न्न्मागो॥6॥ केसी कुमारसमणे, गोअमं दिस्स्माग्य्ण्। पडिरूवं पडिवत्ति, सम्म संपडिवज्जई ॥ 7 ॥ पलालं. फासुअंतस्थ, पंचर्भ कुसतणाणि या गोय. मम्स निसिज्जाए. खिप्पं स्ण्प्न्नामे॥8॥ केसी कुमारसमणे, गोयमे य म्हाय्से। उभओ निसन्ना सोहंति, चंदसूरसमप्पहा ॥ 9 ॥ समागया बहू तत्थ, पासंडा कौगासिया (मिगा)| गिहत्याण अणेगाओ, साहस्सीओ समागया ॥ 850 ॥ देवदाणवगंधवा, jkkhrkkhskinraa| अहिस्साण य भूयाणं, आसि तत्थ स्माग्मो॥1॥ पुच्छामि ते महाभाग !, केसी गोय्म्म्न्य्च्वी। तओ केसि बुर्वतं तु. गोयमो इणमञ्चवी ॥ 2 ॥ पुच्छ भंते ! जहिन्छ ते. केसि गोय्म्म्च्च्ची। नओ केसी अणन्नाए, गोयमं इणमञ्चवी ॥ 3 ॥ चाउज्जामो य जो धम्मो, जो इमो प्ण्च्सिक्खिओ। देसिओ बदमाणेणं, पासेण य महामुणी ॥ 4 ॥ एगकजपवन्नाणं, विसेसे किं नु कारण? धम्मे दुबिहे मेहावी. कहं विप्पचओन ने?॥5॥तो केसि बुवंतं तु, गोयमो इन्न्म्ब्बी। पन्ना समिक्खए धम्म,तत्तं त्त्त्विन्निच्छिय्ण्॥6॥ पुरिमा उजुजड्डा u. वक(क)जड्डा य प्चिद्मा। मज्झिमा उजुपन्ना u, नेण धम्मे दुहा के॥ ॥ पुरिमाणं दुविसुज्झो u, चरिमाणं दुरणुपालओ, कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालो॥8॥ साहु गोयम ! पन्ना ते(पण्णाए). छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, मे कहसु गोयमा ! ॥ 9 ॥ अचेलओ य जो पासेण य म्हाम्न्नी(ज्सा)॥860॥ एगकजपवनाणं. विसेसे किन कारण? लिंगे दुविहे मेहावी.. कहं विप्पचओ न ते॥1॥ केसि एवं वाणं तु. गोयमो इन्न्म्ज्ची। न्नाणेण समागम्म, धम्मसाहणमिच्छियं ॥ 2 ॥ पचयत्थं च लोगस्स, नाणाविहविकप्पणं । जत्तत्थं गहणथं च, लोगे लिंगपओअणं ॥ 3 ॥ a(i)ह भवे पैना u. मुक्ख्स्म्भूय्साह्न्ना। नाणं च दंसणं चेत्र, चरिनं चेव निच्छए । ॥ 4 ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मझ, तं मे कहसु गोयमा ! ॥ 5 ॥ अणेगाण सहस्साणं, मझं चिट्ठसि गोयमा ! / ते य ने अभिगच्छंति, कह ने निजिया तुमे ? ॥ 6 ॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ताणं, सवसत्तू jiNAma'haM ॥ 7 // सत्तू य ई के बुने?, केसी goymmccvii। tao केसी चुवतं तु, गोयमा इणमञ्चची ॥ 8 ॥ एगप्पे अजिए सनु, कसाया इंदियाणि y। ने जिणिनु जहानायं, विहरामि जहं मुणी! ॥ 9 ॥ साहु गोयम ! पन्नाते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा! ॥ 870 ॥ दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुकपासा लहष्भूओ. कह ने विहरसी मणी ! ॥ 1 ॥ ते पासे सबसो छित्ता, निहंतूण उवायो। मुक्कपासो लहुभूओ, विहामि अहं मुणी ! ॥ 2 ॥ पासा य ई के वुत्ता?, केसी गोय्म्म्ध्वी। केसि एवं चुर्वनं तु, गोयमो इणमञ्चवी ॥ 3 ॥ रागहोसादओ निवा, नेहपासा भ्य्ण्क्रा। ते छिदिनु जहानायं, विहरामि जहकमं ॥ 4 ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽपि संसओ मज्झ, तं मे कहसु गोयमा ! ॥ 5 ॥ अंतो हिअयसंभूया, टया चिट्टै गोय्मा!| फन्लेड विसभक्खीणं, सा उ उद्धरिया कह ? ॥ 6 ॥ तं लयं सवसो छित्ता, उद्धरित्ता स्मूलिय्ण्। विहरामि जहानायं, मुक्को मि विसभक्खणं ॥ 7 ॥ लया य इति का वुत्ता ?, केसी0॥8॥ भवतण्हा लया बुना, भीमा भीम्फ्योद्या। नमुच्छिनु जहानायं, विहरामि महामुणी ! ॥ 9 ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मझ, तं मे कहसु गोयमा ! ॥ 880 ॥ संपजलिया घोरा, अग्गी चिट्ठइ गोय्मा!| जे डहति(जा डहेनि) सरीरस्था, कहं विज्झाविया तुमे ? ॥ 1 ॥ पसूयाओ, गिज्झ वारि ज्लुत्त्म्। सिंचामि सययं तेउं, सित्ता नो व डहति मे ॥ 2 ॥ अग्गी य ई के कुत्ते?, केसी0 ॥ 3 ॥ कसाया अग्गिणो वृत्ता, सुअसीरतबो jlN। मुयधाराभिय मयधाराभिहया संना, भिन्नाहुन्द्ध्निम्॥4॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मझ, तं मे कहसु गोयमा ! ॥ 5 ॥ अयं साहस्सिओ भीमो, दुट्ठस्सो प्रिधावी। जसि गोयम ! आरुढो, कहं नेण न हीरसि ? ॥ 6 ॥ पहावनं निगिण्हामि, मुय्र्स्सीस्माहिय्। न मे गच्छइ उम्मगं. मग्गं च पडिवजइ ॥ 7 ॥ अस्से अ ई के बुत्ते ?. केसी गोय्म्म्न्य्च्ची। तओ केसि बुर्वतं तु, गोयमो इणमच्चवी ॥ 8 ॥ मणो साहस्सिओ भीमो, दुगुस्सो प्रिधावि। नं सम्मं तु निगिण्हामि, धम्मसिक्खाइ कंथगं ॥ 9 ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झ, तं मे कहसु गोयमा ! ॥ 890 ॥ कुष्पहा बहवे लोए, जेसि नासंनि jnbo। अदाणे कह बटुंतो, नं न नाससि गोयमा!? ॥1॥जे मोण गच्छति. जे अ उम्म्म्ग्प्त्त्त्तिया। ते सव्वे वीया मज्झं, तो न nassAma'haM मुणी ! ॥ 2 ॥ मग्गे ऐति के बुने?, केसी गोयम ॥ 3 ॥ कुपवयणपासंडी, सो उम्म्म्ग्प्त्त्त्तिया। सम्मम् तु जिणक्खाय, एस मग हि उनमे ॥ 4 ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽपि संसओ मझ, तं मे कहसु गोयमा ! ॥ 5 ॥ महाउदगवेगेणं, बुज्झमाणाण पाणिणं । सरणं गई पहई च, दीवं कं मनसी ? मुणी ! ॥ 6 ॥ अन्थि एगो महादीयो, वारिमझे 1285 उत्तराध्ययनानि मूलमूत्र , अन्सय-23 मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ 4 1 1 म्हालो। महाउदगवेगस्स, गई तत्थ न विजई ॥ 7 ॥ दीवे अ ई के बुत्ते ?, केसी गोयममच्चवी तओ केसिं बुवतं तु गोयमो इणमच्चवी ॥ 8 ॥ जरामरणवेगेणं. बुज्झमाणाण पाणिणं धम्मो दीवो पट्टा य. गई सरणमुत्तमं ॥ 9 ॥ साहू गोयम ! पन्ना ते, छिन्नो मे संसओ इमो अन्नोऽचि संसओ मज्झ तं मे कहसु गोयमा ! ॥ 900 ॥ अन्नवंसि महोहंसि, नावा विप्रिधावी। जंसि गोयममारूढो, कहं पारं गमिस्ससी 1 ॥ 1 ॥ जा उ अस्साविणी नावा, नसा पारस्त गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥ 2 ॥ नावा अ ई का वृत्ता ?, केसी गोयममच्चची । तओ केसिं बुवतं तु गोयमो इणमच्चवी ॥ 3 ॥ सरीरमाहु नावत्ति, जीवो बुच्चै नाविओ। संसारो अन्नको वृत्तो. जं तरंनि महेसिणो ॥ 4 ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो अन्नोऽवि संसओ मज्झं तं मे कहसु गोयमा ! ॥ 5 ॥ अंधयारे तमे घोरे, चिति पाणिणो बहू को करिस्सइ उज्जोयं ?. सबलोगंमि पाणिणं ॥ 6 ॥ उग्गओ विमलो भाणू, स्ब्लोग्प्भ्ण्क्रो। सो करिस्सइ उज्जोयं, सबलोगंमि पाणिणं ॥ 7 ॥ भाणू अ इति के वृत्ते ?. केसी गोयमः ॥ 8 ॥ उग्गओ खीणसंसारो, लबण्णू जिणभक्खरो सो करिस्सइ उज्जोयं सव्वलोगंमि पाणिणं ॥ 9 ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो अन्नोऽवि संसओ मज्झ तं मे कहसु गोयमा ! ॥ 910 ॥ सारीरमाणसे दुक्खे, बज्झ (पच ) माणाण पाणिणं । खेमं सिवं अणाचाहं ठाणं कि मन्नसी ? मुणी ! ॥ 1 ॥ अस्थि एवं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरा मचू, वाहिणो वेयणा तहा ॥ 2 ॥ ठाणे अ ई के बुत्ते ?. केसी0 ॥ 3 ॥ निव्वाणंति अबार्हति, सिद्धी लोगग्गमेव य खेमं सिवं अणाचाहं जं तरंति महेसिणो ॥ 4 ॥ तं ठाणं सासयं वासं लोगग्गंमि दुराम्हं । जं संपत्ता न सोयंति, भवोहंतकरा मुणी ॥ 5 ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो नमो ते संसयाईय! सव्वसुतमहोयही ॥ 6 ॥ एवं तु संसए छिन्ने केसी घोरपरकमे अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥ 7 ॥ पंचमहव्वयं धम्मं, पडिवजइ भावओ पुरिमस्स पच्छिमंमी, मग्गे तत्थ सुहावहे ॥ 8 ॥ केसीगोअमओ निचं तंमि आसि स्माग्मे। मुयसीलसमुक्करिसो, महत्यत्यविणिच्छओ ॥ 9 ॥ तोसिया परिसा सब्वा, सम्मग्गं स्मुव्त्त्त्तिया। संध्या ते पसीयंतु, भयवं केसीगोयम् ॥ 920 ॥ त्ति बेमि, केसिगोयमिजं 23 ॥ अट्टप्पवयणमायाओ समिई गुनी तहेब y। पंचैव य समिईओ, तओ गुत्तीउ आहिया ॥ 1 ॥ इरियाभासेसणाऽऽदाणे, उच्चारे समिई इय्। मणगुनी वयगुत्ती, कायगुती उ अट्टमा ॥ 2 ॥ एयाओ अट्ट समिईओ, समासेण वियाहिया दुवालसंग जिणक्खायं. मायं जत्थ उ पत्रयणं ॥ 3 ॥ आलंबणेण कालेनं मग्गेण जयणाइ य चौकारणपरिसुद्धं, संजए इरियं रिए ॥ 4 ॥ तत्थ आळंबणं नाणं, दंसणं चरणं था। कालेय दिवसे वृत्ते, मग्गे उप्पवजिए ॥ 5 ॥ दबओ खित्तओ चेव कालओ भावओ था। जयणा चउत्रिहा वृत्ता तं में कित्तयओ सुण ॥ 6 ॥ दवओ चक्म्वुसा पेहे. जुगमित्तं च खिनो। कालओ जाव रीइजा, उपउत्तो य भावओ ॥ 7 ॥ इंदियत्थे विवजित्ता, सज्झायं चैव पंचहा तम्मुक्ती तप्पुरकारे, उवडते रियं रिए ॥ 8 ॥ कोहे माणे य माया य. लोभे य उपउत्तया हासमय (तत्र भय) मोहरिए, बिगहासु (विगहा य) तहेव य ॥ 9 ॥ एवाई अड्ड ठाणाई, परिवजित्तु संजओ असावलं मियं काले, भासं भासिज पन्नवं ॥ 930 ॥ गवेस नाए महणेय (णेणं). परिभोगेसणाणि य (य जा)| आहारोवहि सिजाए (आहारमुबहि सेज्जं च). एए निन्नि विसोहए (हिया) ॥ 1 ॥ उग्गमुष्यायणं पढमे, बीए सोहिज एसणं परिभोगंमि चौकं विसोहिज जयं जई ॥ 2 ॥ ओहो यहोवग्गहियं मंडयं दुविहं मुणी गिव्हंतो निक्खिवंतो य, पौंजिल इमं विहिं ॥ 3 ॥ चक्सा पडिलेहित्ता, पमजिल जयं जई आदिए निक्खिविजा वा दुहओऽवि समिए सया ॥ 4 ॥ उच्चारं पासवणं, खेळ सिंघाण झिये। आहार उबहिं देहं अन्नं वाचि नहाविहं ॥ 5 ॥ अणावायमसंलोए, अणावाए चैव होइ स्ण्लोए। आवायमसंलोए, आवाए चैव संलोए ॥ 6 ॥ अणावायमसंलोए, prss'nnuvghaaie| समे अज्झसिरे वावि, अचिरकालकर्यमिय ॥ 7 ॥ विच्छिन्ने दूरमोगाडे, णासन्ने चिल्व्ज्जिए। नसपात्रीयरहिए, उच्चाराईणि बोसिरे ॥ 8 ॥ एयाओ पंच समिईओ, समासेण वियाहिया इत्तो उ तओं गुत्तीओ, वृच्छामि अणुपुच्वसो ॥ 9 ॥ सच्चा तहेब मोसा य. सच्चामोसा तब य चन्थी असन्वमोसा य, मणगुत्ती चौडिहा ॥ 940 ॥ संरंभसमारंभ, आरंभ य तहेव y। मणं पवट्टमाणं तु नियत्तिज जयं जई ॥ 1 ॥ सच्चा0 / वयं0 ॥ 2 ॥ संरं । वयं 0 ॥ 3 ॥ ठाणे निसीयणे चैव तहेव य तुयट्टणे उघणे पघणे इंदियाण य जुंजणे ॥ 4 ॥ sNr0॥ कार्य0 ॥ 5 ॥ एयाओ पंच समि ईओ. चरणस्स य पवत्तणे गुत्ती नियत्तणेऽवृत्ता, असुभत्थेसु य सव्वसो ॥ 6 ॥ एया पवयणमाया, जे सम्मं जायरे मुणी सो खिप्यं सव्वसंसारा. विष्पमुचद पंडिए ॥ 947 ॥ नि बेमि. पवयणमायरज्झयणं 24 ॥ माणकुलसंभूओ. आसी विप्पो महायसो जायाई जमजन्नमि, जयघोसत्ति नामओ ॥ 8 ॥ इंदियग्गामनिग्गाही मग्गगामी महामुनी गामाणुगामं रीयंते पत्तो वागारसि पुरिं ॥ 9 ॥ वाणारसीइ बहिया, उज्जाणंमि म्न्नोर्मे। फामुएसिजसं थार, तत्थ वासमुवाए ॥ 950 ॥ अह तेणेव काले पुरीए तत्थ माणे विजयघोसत्ति नामेणं, जन्नं जयै बेयवी ॥ 1 ॥ अह से तन्थ अणगारे. मासखमणपारणे विजयघोसम्स जन्नमि, भिक्खमडा (सट्टा ) उचट्टिए ॥ 2 ॥ समुवट्टियं तहिं संतं, जायगो प्द्दिसेहे। न हु दाहामि ते भिक्खं भिक्खु ! जायाहि अन्नओ ॥ 3 ॥ जे य बेयविऊ विप्पा, जन्नमडा य जे दिया। जोइसंगविक जे य. जे य धम्माण पारगा ॥ 4 ॥ जे समन्था समुदनुं, परं अप्पाणमेव य । तेसिमन्नमिणं देयं भो भिक्खु ! सतकामियं ॥ 5 ॥ सो तत्थ एव पडिसिद्धो जायगेण म्हामुन्नी। नवि रुट्टो नवि तुझे, उत्तमट्टगवेसओ ॥ 6 ॥ na'NNa पाणहेडं वा नवि निवारणाय वा । तेसि विमुक्खणट्टाए, इ वयणमच्यची ॥ 7 ॥ नवि जाणसि वेयमुहं. नवि जन्नाण जं मुहं नक्खत्ताणं मुहं जंच, जं च धम्माण वा मुहं ॥ 8 ॥ जे समत्थाः । न ते तुमं विजाणासि, अह जाणासि तो भाग ॥ 9 ॥ nassa'kvapamukkha च अचयंतो नहिं दिओ। सपरिलो पंजली हौं पुच्छई तं महामुनीं ॥ 960 ॥ वेयाणं च मुहं ब्रूहि. ब्रूहि जन्माण जं मुहं नक्खताण मुहं ब्रूहि ब्रूहि धम्माण वा मुहं ॥ 1 ॥ जे स्म्न्थाः। एवं मे संसयं स साहू ! कहय पुच्छओ ॥ 2 ॥ अग्निमुह वैया, जन्नट्टी वेयसा मुहं । नक्खत्ताणं मुहं चंदो, धम्माणं कासवो मुहं ॥ 3 ॥ जहा चंद गहाईया, चिती प्ण्ज्लीउद्दा। वेदमाणा नसता, उत्तमं मणहारिणो ॥ 4 ॥ अजाणगा जन्नवाई, विजामाह्न्न्स्ण्प्या। मूढा सज्झायनवसा, भास1286 उत्तराध्ययनानि मूलमूत्रं असणं- 25 मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ चन्ना iva'mgiNo ॥ 5 // जो लोए बंभणो वुत्तो, अग्गी वा महिओ झा। सदा कुसलसंदिटुं, तं वयं चूम माहणं ॥ 6 ॥ जो न सजइ आगंतुं, पञ्वयंतो na soaii। ramae ajavayaNami. tN0||7|| jAyarUvaM mahAmahUM. nidNtmlpaavgN| रागहोसभयाईयं, t0॥8॥ तवस्सियं किस दंतं, avciymNssonnioN| मुवयं पत्तनिवाणं, tN0॥9॥ तसे पाणे वियाणित्ता, संगहेण य(स) थाव्रे। जो न हिंसइ तिविहेणं, t0॥970॥ कोहा वा जैवा हासा, लोहावा जैवा भ्या। मुर्स न वयई जो u,0॥1॥ चित्तर्मतमचित्तं वा, अप्प वा जैवा फुण्|n गिण्हइ अदत्तं जो, ते॥2॥ दिवमाणुस्सतेरिन्छ, जो न सेवेइ मेहुन्न्ण्। मणसा कायवकेणं. तं वयं वृम माहणे ॥ 3 ॥ (चैत्ता पुव्यसंजोग, नाइसंगे य ब्न्ध्वे। जो न सजइ एएस, तं वयं बम माहणं ॥ 53 ॥ ) जहा पोम्मं जले जायं, नोबलिप्पर्3a बारिन्ना। एवं अलितं कामेहिं. tN0॥4॥ अलोलयं महाजीविं. अणगारं akiNcnnN। असंसत्तं मिहत्येहि. तं वयं बम माहणं ॥ 5 ॥ पमुबंधा सव्ववेया, जटुं च पाव्क्म्मुन्नो। न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥ 6 ॥ नवि मुंडिएण समणो, न OMkAreNa य्ण्भ्न्नो। न मुणी रण्णवासेणं, कुसचीरेण न तावसो ॥ 7 ॥ समयाए समणो होइ. बंभचेरेण भ्न्नो। नाणेण य मुणी होइ. तवेण होइ ताक्सो ॥ 8 ॥ कम्मुणा बंभणो होइ, कम्मुणा होइ ख्त्तिओ। वैस्सो कम्मुणा होइ, सुदो हवै कम्मुणा ॥ 9 ॥ एए पाउकरे बुदे (पाउकरा धम्मा), जेहिं होइ सिन्नायो। सबकम्मवि. जिम्मुकं, तं वयं बुम माहणं ॥ 98 ॥ एवंगुणसमाउत्ता, जे हवंति दिउत्तमा । तेसमत्था उ उद्धर्नु, परं अप्पाणमेव य ॥ 1 ॥ एवं तु संसए छिन्ने, विजयघोसे य बंभ(माह)णे । समुदाया (संजाणं तओ तं तु. जयघोसं महामणि ॥ 2 ॥ तुट्टे य विजयघोसे, इणमुद्दाहु क्य्ण्ज्ली। माहणतं जहाभूयं, मुट्ठ मे उवदसियं ॥ 3 ॥ तुम्भे जइया जनाणं, तुम्भे वेयविदो विऊ। जोइसंगविऊ तुम्भे, तुम्भे धम्माण पारगा ॥ 4 ॥ तुम्भे समत्था उद्ध, परं अप्पाणमेव y। तयणुग्गहं kareha'mhaM. भिक्खू (क्खे)णं भिक्खूत्तमा ॥ 5 ॥ न कर्ज मज्म भिक्खेणं, खिप्पं निक्खमसू दिया। मा भमिहिसि भयावत्ते, पोरे (भवायत्ते. दीहे) संसारसागरे ॥ 6 ॥ उक्लेवो होइ भोगेसु, अभोगी नोव्लिप्पि। भोगी भमै संसारे, अभोगी विप्पमुबई ॥ 7 ॥ उडो सुको य दो छुढा, गोलया म्त्त्त्तियाम्या। दोवि आवडिया कुड्डे, जो ur3o सोऽत्थ ल्ग्गी॥8॥ एवं लग्गति दुम्मेहा. जे नरा काम्लाल्सा। विरत्ता उन लग्गति, जहा से मुकगोलए ॥ 9 ॥ एवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सु(सो)चा अणुत्तरं (ण केव्ल्ण्)॥990॥स्वित्ता पुवकम्माई, संजमेण तवेण y। जयघोसविजयघोसा, सिद्धि पत्ता अणुत्तरं । / 951 ॥ ति चेमि, जन्नैज 25 ॥ सामायारि पवाखामि, सबदुक्खा विमुक्व्न्नि। जं चरित्ताण निग्गंधा (क्वंता), तिण्णा संसारसागरं । / 2 / / पढमा आवस्सिया नाम, cir3अया य न्निसीहिया। आपुच्छणा य तैया, चउत्थी पडिपुच्छणा ॥ 3 ॥ पंचमा उंदणा नाम, इच्छाकारो अछ्त्त्त्तो। सत्तमो मिच्छकारो य, तहक्कारो य अट्ठमो ॥ 4 ॥ अम्भुट्ठाणं नवमा, दसमा उव्स्ण्प्या। एसा दसंगा साहूर्ण, सामायारी पवेड्या ॥ 5 ॥ गमणे आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं । आपुच्छणा सयं उदणा दबजाएणं, इच्छकारो असार्न्ने। मिच्छाकारो अनिंदाए, तहकारी पडिस्सुए ॥ 7 ॥ अम्भुट्ठाणं गुरुप्या, अच्छणे उप्स्ण्प्या। एवं दुपंचसंजुत्ता (एसा दसंगा साहणं), सामायारी पवे. इया ॥ 8 ॥ विडंमि चउभागे, आइमि स्मुहिए। भंडयं पडिलेहिता, वंदित्ता य तओ गळं ॥ 9 ॥ पुच्छिज्जा पंजलिउडो, किं काय मए इहं । इच्छं निओइउं भंते, वेयावचे व सज्झाए ॥ 1000 ॥ वेयावचे निउनेणं, कायाम्गिलायो। सज्झाए वा निउनेणं, sbdukkhvimukkhnne||1||divsss cauro भागे, कुजा भिक्खू विय्क्ख्न्नो। तओ उत्तरगुणे कुजा, दिणभागेसु चुसुवि॥2॥ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायी। तैयाए भि. क्खायरियं, पुणो चउत्थीइ सज्झायं ॥ 3 ॥ आसाढे मासे दुपया, पोसे मासे चुप्प्या। चित्तासोएसु मासेसु, तिपया हवै पोरसी ॥ 4 ॥ अंगुलं सत्तरनेणं, पक्खेणं तु दुअंगुलं । बड्ढए हायए वाचि, मासेणं चौरंगुलं ॥ 5 ॥ आसाढव. हुलपक्से भदवए कत्तिए य पोसे y। फग्गुणवैसाहेसु य नायव्वा ओमरत्ता u॥6॥ जिवामूले आसाढ सावणे छहिं अंगुलेहि प्द्दिलेहा। अट्ठहिं वीयतियंमी तइए दस अट्ठहिं चुत्थे॥7॥ रनिपि चौरो भाए, भिक्खू कुजा वियफ्खणी । तओ उत्तरगुणे कुजा, राईभा(भो)गेसु चउसुवि ॥ 8 ॥ पढम पोरिसि सज्झायं, वीयं झार्ण झियायी। तैयाए निदमुक्खं तु, चउत्थी भुजोवि सज्झार्य ॥ 9 ॥ जं नेइ जया रनि नक्खत्तं नमि न्वुभाए। संपने चिरमिजा सज्झाय पओसकालंमि ॥ 1010 ॥ तम्मेव य नक्सत्ते गयण चउभाग सावसेसंमि । वेरत्तियपि कालं पडिलेहित्ता मुणी कुजा ॥ 1 ॥ पुश्विआमि चउम्भागे, पडिलेहित्ताण भंडयं । गुळं बंदिनु सज्झायं, कुज्जा दुक्सविमुक्खणिं ॥ 2 ॥ पोरिसीए चउभागे, बंदित्ताण तओ गुरुं । अपडिकमित्तुं कालस्स, भायणं पडिलेहए ॥ 3 ॥ मुहपत्ति पडिलेहित्ता, पडिलेहिज गुच्छर्य । गुच्छगलाइयंगुलिओ, वत्थाई प्द्दिलेहे॥4॥ उहढं थिरं अतुरियं पृर्षि nA vasthameva pddilehe| to वीयं पप्फोडे तैयं च पुणो पमजिजा ॥ 5 ॥ अणचाविर्य अवलियं अणाणुबंधि अमोसलिं चेव । छप्पुरिमा नव खोडा paanniipaannivisohrnn(pmjnnN)||6|| आरभडा सम्मदा बजेया य मोसली निया। पफोरणा चउत्थी विक्खित्ता वेइया छट्ठा ॥ 7 ॥ पसिढिलपलबलोला एगामोसा अन्नेग्रूव्धुन्ना(या)| कुणति पमाणि पमार्य संकिय गणणोवर्ग कुजा ॥ 8 ॥ अणुणाइरिनपडिलेहा, अविवचासा नहेब y। पढम पयं पसन्ध, सेसाणि । उ अप्पसत्याणि ॥ 9 ॥ पडिलेहर्ण कुर्णतो मिहो कहं कुणै जणवयकहं वा। देह व पचक्खाणं बाएइ सयं पडिच्छइ वा ॥ 1.20 ॥ पुढवीआउकाएनेऊवाऊवणस्सइतसाणं । पडिलेहणापमनो छण्हपि विराहओ होइ॥1॥ नैयाएर पोरिसीए. भन्नं पाणं ग्वेसे। छहं अण्णयरागंमि, कारणमि स्मुहिए॥2॥ वेयण वेयावचे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए cha8 पुण धम्मचिनाए ॥ 3 ॥ निग्गंयो चीमंनो निग्गंधीचि न करिज छहिं चेच । ठाणेहि नु इमेहि अणैकमणा य से होइ॥4॥आय्के उपसग्गे तितिक्खया ब्ण्भ्चेर्गुत्तीसुण्। पाणिदया तवहेउं सरीरखुच्छेयणट्ठाए ॥ 5 ॥ अवसेसं भंडगं गिज्झा, चक्मुसा प्द्दिलेहे। परमहजोअणाओ, विहार विहरे मुणी ॥ 6 ॥ चउत्थीए पोरिसीए. निक्खिवित्ताण भायणं । सज्झायं च तओ कुजा, स्ब्भाव्विभाव्न्न्ण्(दुक्स्विमोक्ख्न्न्ण्)॥7॥ पोरिसीए चउम्भाए, वंदित्ताण तओ गुरूं। पडिकमित्ता कालस्स, सिजंतु पडिलेहए ॥ 8 ॥ पासवणुचारभूमि च, पडिले. - 1287 उनराध्ययनानि मूलमूत्र, समय-6 मुनि दीपरत्नसागर - Page #21 -------------------------------------------------------------------------- ________________ हिज जयं जी। काउस्सगं तओ कुज्जा, सबदुक्ख विमुक्खणं ॥ 9 ॥ देसियं च अईयारं, चिंतिज annupushvso। नाणंमि दंसणे चेब, चरित्तंमि तहेव y॥1030॥ पारियकाउस्सम्गो, बंदित्ता य तओ गुरूं। देसियं तु अईयारं, आलोइज जहरूम ॥ 1 ॥ पडिक्कमित्ताण निस्सडो, वंदित्ताण तओ गुरुण्। काउस्सग्गं तओ कुजा, सबदुक्खविमुक्खणं ॥ 2 ॥ सिद्धार्ण संथर्व किच्चा, वंदित्ताण तओ गुरुण्। थुइमंगलं च काऊणं, कालं संपडिलेहए ॥ 3 ॥ पढमं पोरिसि सज्झायं, बीयं झाणं झियायई । तैयाए निदमुक्खं तु, चउत्थी भुजोवि सज्झायं ॥ 4 ॥ पोरिसीए चउत्थीए, कालं तु प्द्दिलेहे। सज्झायं तु तओ कुज्जा, अबोहंतो अस्ण्जे॥5॥ पोरिसीए चउब्भाए. बंदित्ताण तत्तो गुरुण्। पडि. / काउस्सगं ती कुजा, सबदुक्खांवमुक्खणं ॥7॥राइय् च अईयारं, चिंतिज अन्नुपुब्सो। नाणंमि, सणंमी, चरितमि तवंमि y॥8॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरुण्। राईयं तु अईयारं, आलोइज जहक्कम ॥ 9 ॥ पडिक्कमित्तु निस्सल्डो, बंदित्ताण तओ गुरूं। काउस्सगं तओ कुजा, सबदुक्खविमुक्खणं ॥ 1040 ॥ किं तवं पडिक्जामि?,एवं तत्थ विचिं. ते। काउस्सम्गं तु पारिता, करिजा जिणसंथवं ॥ 1 ॥ पारियकाउस्सग्गो, बंदित्ताण तओ गुरूं। तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥ 2 ॥ एसा सामायारी, समासेण वियाहिया। जं चरित्ता बहू जीवा, तित्रा संसारसागर ॥ 1043 ॥ ति बेमि. सामायारीअज्झयणं 26 ॥ थेरे गणहरे गम्गे, मुणी आसि विसारे। आइने गणिभावम्मि, समाहिं प्द्दिस्ण्धे॥4॥ वहणे वहमाणस्स, कंतारं अइव्त्ते। जोए वहमाणस्स, संसारो ऐवत्तए ॥ 5 ॥ खलुंके जो उ जोएइ, विहंमाणे किलिस्सी। असमाहिं च वेएइ, तुत्तओ य से भज्जई ॥ 6 ॥ एग डसइ पुच्छंमि, एग viNdhi'bhikkhnn| एगो भंजइ समिलं, एगो उप्पहपट्टिओ ॥ 7 ॥ एगो पडै पासेणं, निवेसइ निविजी। उकुहै उप्फिडाई, sar3हे बालगवी वे॥8॥माई मुद्दण पडै, कुद्धे गच्छह पटियहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ 9 ॥ छिन्चाले छिंदई सिलिं, दुईते भंजई जुर्ग्। सेऽविय सुस्सुयाइत्ता, उजुहित्ता पलायई ॥ 1050 ॥ खलुंका जारिसा जुजा, दुस्सीसाविहु तारिसा। जोइया धम्मजाणंमि, भजंता घीदुब्बला ॥1॥इद्द्द्धीगार्विए एगे, एगित्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ 2 ॥ भिक्खाऽऽलसिए एगे एगे ओमाणभीरुए थद्धे । एगं च अणुसासमी, हेऊहिं कारणेहि य ॥ 3 ॥ सोऽवि अंतरभासिडो, दोसमेत्र पकुबई (प्भासि)| आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥4॥n सा मम वियाणाइ, नवि सा मज्झ दाहीइ। निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वचाउ ॥ 5 ॥ पे(पो)सिया पलि.उंचंति, ते परियंति स्म्ण्तो। रायविटुइं व मचंता, करिति भिउडि मुहे ॥ 6 ॥ वाइया संगहिया चेव, भत्तपाणेहिं पोसिया। जायपक्खा जहा हंसा, पकमंति दिसोदिसिण्॥7॥ अह सारही विचिंतेइ, खलंकेहिं समा गे। किं मा दुट्टसीसेहिं?, अप्पा मे अवसीअई ॥ 8 ॥ जारिसा मम सीसा u, तारिसा ग्लिग्धा। गलिगदहे चैताणं, दर्द पगिण्हइ तवं ॥ 9 ॥ मिउमहवसंपन्ने, गंभीर सुस्माहिए। विहै महिं महापा, सीईभूएण appnnG॥1060॥ ti bemi, khalukija 27 // मुक्खमम्गगई तचं (त्यं), सुणेह जिन्न्भासिय्ण्। चौकारणसंजुतं, नाणदसणलक्षणं ॥ 1 ॥ नाणं च दंसणं चेव, चरित्नं च तवो था। एस मरगुत्ति पन्नत्तो, जिणेहि वरदंसिहि ॥ 2 ॥ नाणं सच दंसणं चेव, चरितं च तवो था। एयं मम्गमणप्पत्ता, जीवा गच्छति सुगी॥3॥ तत्थ पंचविहं नाणं, सब आभिन्नियोहिय्। ओहियनाणं तैयं, मणनाणं ca kevlN॥4॥eyN पंचविहं नाणं, दवाण यगणाण या पजवाणं च . सवेसिं, नाणं नाणीहि देसियं ॥ 5 ॥ गुणाणं आसओ दवं, एगदवस्सिया गुन्ना। लक्खणं पजवाणं तु, उभओ अस्सिया भवे ॥ 6 ॥ धम्मो अधम्मो आगासं, कालो पुग्गल ज्ण्त्वो। एस लोगुत्ति पनत्तो, जिणेहिं वरदंसिहि ॥ 7 ॥ धम्मो अधम्मो आगासं, दवं इकिकमाहियं । अणंताणि य दवाणि, कालो puggala jNtbo॥8|| गैलक्षणो उ धम्मो, अहम्मो त्थान्न्ल्क्स्स्न्नो। भायणं सबदवाणं, नहं ओगाहलक्खणं ॥ 9 ॥ वत्तणालक्खणो कालो, जीवो उवओ. ग्ल्क्ख्न्नो। नाणेणं दसणेणं च, सुहेण य दुहेण y॥1070॥ नाणं च दंसर्ण चेव, चरितं च तबो था। वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥ 1 ॥ सधयार उज्जोओ, पभा छायाऽऽतवृत्ति वा। वण्णरसगंधफासा, पुग्गलाणं तु लक्ख ॥ 2 ॥ एगनं च पुहुतं च, संखा संठाणमेव y। संजोगा य विभागा य, पजवाणं तु लक्खणं ॥ 3 ॥ जीवाऽजीवा य बंधो य, पुष्णं पावाऽऽसवा था। संवरो निजरा मुक्खो, संतेए नहिया नव ॥ 4 ॥ तहियाणं तु भावाणं, सम्भावे उवएसणं । भावेण सहहंतस्स. सम्मत्तं ति(त) वियाहियं ॥ 5 ॥ निसगुवएसरुई, आणारुइ सुत्तबीयरुइमेव । अभिगमवित्थाररुई. किरियास्ण्खेव्ध्म्म्रुई॥6॥ भूअत्येणाहिगया जीवाऽजीवा य पुण्ण पार्य च । सहसंमुइआ आसवसंवर रोएड उ निसम्गो ॥ 7 ॥ जो जिणदिटे भावे चउबिहे सहहाइ सयमेव । एमेव na'nahattiya निसरगरुइत्ति नाय्बो॥8॥ एए चेव उ भावे उवैढे जो परेण सदै । छउमत्येण जिणेण य उवएससहनि नायवो ॥ 9 ॥ रागो दोसो मोहो अजाणं जस्स अवगय होइ। आणाए रोयंतो सो खलु आणाईनाम ॥ 1080 ॥ जो सुत्तमहिनंतो सुएण ओगाहई उस्म्म्न्ण्। अंगेण बाहिरेण व सो सुत्तैति णायत्रो ॥ ॥ एगेण अणेगाई पयाईजो पसरई उ स्म्म्न्ण्। उदया तिबिंदू सो बीयरुत्ति नाय्बो॥2॥ सो होइ अभिगमई सुअनाणं जस्स अस्थओ दित्तुण्। इकारस अंगाई पइण्णगं दिट्टिवाओ य ॥ 3 ॥ दवाण सवभावा सापमाणेहि जस्स उव्ल्हा। सवाई नयविहीहि य वित्थारमहति नायवो ॥4॥द्स्न्न्नान्न्च्रिते तबविणए स्च्स्मीगुत्तीसु। जो किरियाभावरूई सोखलु किरियारूई नाम ॥ 5 ॥ अणभिग्गहियकुदिट्टी संखेवरुइत्ति होइनाय्त्रो। अविसारओ पवयणे अणभिम्गहिओय सेसेसु ॥6॥जो अस्थिकायधम्म सुयधम्म खलु चरित्तधम्म च । सदहै जिणाभिहियं सो धम्मरुद्धत्ति नायबो ॥ 7 ॥ परमत्थसंधवो वा सुदिट्ठपरमत्यसेवणा वावि। बावनकुदंसणवजणा य सम्मत्तसहहणा ॥ 8 ॥ नस्थि चरिनं सम्मनविहणं दंसणे उभैया । सम्मत्तचरित्नाई जगवं पुर्व वसम्मत्तं ॥9॥न्नाद्ण्स्न्निस्स् नाणं नाणेण विणा न hu~ti चरणगुणा । अगुणिस्स नत्थि मुक्खो नस्थि अमुक्खस्स निवाणं ॥ 1090 ॥ निस्संकिय निकंखिय निचितिगिच्छं अमूढदिट्टी y। उचवूह थिरीकरण वच्छल पभावणेऽद्रुते ॥ 1 ॥ sAmAiya'tya पढमं छेदोवट्ठावणं भवे चितियं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ 2 ॥ अकसाय अहक्खायं, छउमत्थस्स जिणस्स बा। एवं चयरित्तकरं, चारित्नं होड आहियं ॥ 3 ॥ (322) 1288 उत्तराध्ययनानि मूलसूत्रं, असा -20 मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ RA नबो अ दुविहो वुत्नो, bAhira'mbhataro न्हा। बाहिरो छविहो बुत्तो, एवमभितरो त्यो॥4॥ नाणेण जाणई भावे, सम्मत्तेण य स्द्धे। चरित्तेण निगिण्हाइ. तवेण परिसुज्झई ॥ 5 ॥ खवित्ता पुच्चकम्माई. संजमेण तवेण y। सबदुक्ख - प्पहीणट्टा. पकमंनि महेसिणो ॥ 1096 ॥ नि मि, मोक्खमग्गगइअज्झयणं 28 ॥ सुझं मे आउसंतेण भगवया एवमक्खाय-इह खलु सम्मत्तपरक्कमे nAma'jjhayaNe समणेणं भगवया महावीरेणं कासवेणं पवेइए जं सम्मं सहैना पत्नियाइत्ता रोयैत्ता फासैना पालैत्ता सोहैना तीरैना किट्टैना आराहइत्ता आणाए अणुपालैत्ता बहवे जीवा सिझंति बुझंति मुचंति परिनिब्बायंति सब्बदुक्खाणमंतं करेंति । 13 / तस्स णं अयमट्टे एवमाहिज्जइ. तंजहा-संवेगे निब्बेए धम्मसद्धा गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरिहणया सामाइए चउवीसस्थए चंदणए 10 पडिकमणे काउस्सग्गे पञ्चक्खाणे थयथुइमंगले कालपडिलेहणया पायच्छितकरणे खमावणया सज्झाए वायणया परिपुच्छणया 20 परियट्टणया अणुप्पेहा धम्मकहा मुयस्स आराहणया एगग्गमणसंनिवेसणया संजमे तवे वोदाणे सुहसाए अप्पडिचदया 30 विवित्तसयणासणसेवणया विणियट्टणया संभोगपञ्चक्खाणे उचहिपञ्चकखाणे आहारपञ्चक्खाणे कसायपञ्चक्खाणे जोगपचक्खाणे सरीरपञ्चक्खाणे सहायपञ्चक्खाणे भत्तपञ्चक्खाणे 40 सम्भावपञ्चक्खाणे पडिरूवया वेयावचे सव्वगुणसंपण्णया वीयरागया खंती मुत्ती महवे अजये भावसचे 50 करणसमे जोगसचे मणगुनया वयगुनया कायगुत्नया मणसमाधारणया वयसमाधारणया कायसमाधारणया नाणसंपनया दसणसंपन्नया 60 चरित्तसंपन्नया सोइंदियनिम्गहे चकिखदियनिग्गहे पाणिदियनिग्गहे जिभिदियनिग्गहे फासिदियनिग्गहे कोहविजए माणविजए मायाविजए लोभविजए पिजदोसमिच्छादसणविजए सेलेसी अकम्मया 73 / 14 / संवेगेणं भंते ! जीव किं जणयै?. संवेगेणं अणुत्तरं धम्मसद्ध जणयै. अणुनराए धम्मसदाए संवेग हब्बमागच्छइ. अणंताणचंधिकोहमाणमायालोभे खबेइ. कम्मं न बंधै, तप्पञ्चइयं च मिच्छतपिसोहिं काऊण दंसणाराहए भवै, ईसणविसोहीए णं विसुद्धाए अत्धेगैया तेणेव णं भवग्गहणेणं सिज्झति ज्झंति विमुचंनि परिनिब्वायंनि सब्बदुक्खाणमंतं करेंनि, सोहीए य णं विसुद्धाए नचं पुणो भवम्गहणं नाइकमंति । 15 निब्बेएणं भंते ! जीवे किं जणयै ?. निवेएणं दिवमाणुस्सतिरिच्छिएमु कामभोएसु निवेयं हनमागच्छद. सव्वविसएम विरज्जइ, सवविसएमु विरजमाणे आरंभपरिचायं करेइ, आरंभपरिच्चायं करेमाणे संसारमग्गं वुच्छिदै सिद्धिमग्गपडिवन्ने य हवै । 16 / धम्मसद्धाए णं भने ! जीवे कि जणयै ?, धम्म सायामुक्खेसु रजमाणे विरजइ अगारधम्मं च णं चयै, अणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणस जोगाईणं वुच्छेयं करेइ अब्बाचाहं च णं सुहं निवत्तेइ । 17 / गुरुसाहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणेइ ?. गुरु0 विणयपडिवनि जणेइ, विणयपडिवन्ने णं जीवे अणचासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरंभइ. वण्णसंजलणभत्तिबहमाणयाए माणुस्सदेवसुग्गईओ निबंधै सिद्धिमुगई च विसोहेइ पसत्थाई च णं विणयमूलाई सबक 4 विणइना हवै । 18 / आलोयणाए णं भंते ! जीवे किं जणेइ, आलोयणाए मायानियाणमिच्छादरिसणसाहाण मुक्खमग्मविग्घाणं अर्णनसंसारबद्धणाणं उद्धरणं करेइ उजुभावं च जणेइ. उजुभावं पडियने य णं जीवे अमाई इत्थीवेयं णपुंसगवेयं च न चन्धड. पुश्वचद्धं च णं रिजरै । 19 / निंदणयाए णं भंते ! जीवे किं जणेइ . निंदणयाए पच्छाणुनावं जणेइ. पच्छाणुनावणं विरजमाणे करणगुणसेदि पडियजइ, करणगुणसेढिपडिवच्ने य अणगारे मोहणिजं कम्मं उग्घाएइ । 20 / गरिहणाए णं भंते ! जीवे किं जणेइ?, गरहणाए अपुरकारं जणेइ. अपुरकारगए णं जीवे अप्पसन्थेहिनो जोगेहिनो नियत्नद पसत्थेहि य पडिवजइ, पसत्थजोगपडियने .यणं अणगारे अणंतघाईपजवे खवेइ । 21 / सामाइएणं भंते ! जीवे कि जणेइ ?, सामाइएणं साक्जजोगविरई जणयै । 22 / चउचीसत्थएणं भंते ! जीव कि जणेइ ?. उवीसथएणं दसणविसोहि जणइ । 23 / बंदणएण भंते ! जीवे किं जणेइ ?, वंदणएणं नीयागोयं कम्मं खवेइ उच्चागोयं निबंधै सोहगं च णं अप्पडिहयं आणाफलं निवत्तेइ दाहिणभावं चणं ज्ञ्नेइ।24॥ पडिकमणेणं भंते ! जीवे किंजणेइ ?. पडिकमणेणं वयछिदाई पिहेइ. पिहियवयछिदे पुण जीवे निरुदासवे असचलचरिने अट्टसु पबयणमायासु उवउत्ते अपहृते सुप्पणिहिए विहरै । 25 / काउस्सग्गेणं भंते ! जीवे कि जणेइ ?. काउस्सम्गेणं तीयपर्3अप्पन्नं पायच्छिनं विसोहै, विमुद्धपायन्छिने य जीवे निवयहियए ओहरियभरुव भारवहे धम्मज्झाणोवगए सुहसुहेणं विहरै । 26 / पञ्चक्खाणेणं भंते ! जीवे कि जणेइ ?. पच्चक्खाणेणं आसवदाराई निर्मभै । 2 थयथुइमंगलेणं भंते! जीवे कि जणेइ?, थयथुइमंगटेणं नाणदंसण चरित्तचोहिलाभं संजणइ. नाणदंसणचरित्तचोहिलाभसंपन्ने णं जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराडेइ । 28 / कालपडिलेहणाए णं भंते ! जीये किं जणेइ ?. काल नाणावरणिज कम्म ख्वेइ।29। पायच्छिनकभरणेणं भंते ! जीवे कि जणेइ?, पावकम्मविसोहि जणेइ निरइयारे आविभवै, सम्मं च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ आयारं आयारफलं च आराहेइ। 300 खमावणयाए णं भने! जीचे कि जणेइ ?. FkhamA पन्हायणभाव जणद, पन्हायणभावमुवगए य सबपाणभूयजीवसत्तेसु मित्तीभावं उप्पाएइ. मित्तीभावमुक्गए य जीवे भावविसोहि काऊण निभए भवद । 31 / सन्झाएणं भने ! जीवे किंजणे, सझाएणं नाणावर णिजं कम्मं खवेइ । 32 / वायणयाए णं भंते ! जीये कि जणेइ ?. वायणाए निजरं जणेइ. सुअस्स य अणुसजणाए अणासायणाए बट्टै. मुयम्स य अणुसजणाए अणासायणाए बट्टमाणे नित्यधम्मं अवलंबड, नित्यधम्ममवनं. बमाणे महानिजराए महापज्जवसाणे हवै । 33 / पडिपुच्छणाएणं भंते ! जीवे किं जणेइ ?. पडि सुत्तत्थतदुभयाई विसोहेइ, कंखामोहणिज कम्मं बुडिदेइ । 34 ॥ परियट्टणयाए णं भंते! जीवे कि जणेइ ?, परिवंजणाई जणेइ वंजणसद्धिं च उप्पाएइ । 35 / अणुप्पेहाए णं भंते! जीवे कि जणेइ ?, aNu0 आउयवज्जाओ सत्त कम्मपयडीओ धणियबंधणबदाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्टिईयाओ हस्सकालाडिईयाओ पकरेइ, निवाणुभावाओ मंदाणुभावाओं पकरेइ, बहुप्पएसम्गाओ अप्पपएसम्माओं पकरेइ. आउं च णं कम्मं सिय पंधै सिय नो बंधै, अस्सायावेयणिजं च णं कम्मं नो भुजो भुजो उवचिणइ, अणाइयं च णं अणवयम्गं दीहमदं चाउरतसंसारकनारंभ 1289 उत्तराध्ययनानि मूलमूत्र, OMto-29 मुनि दीपरत्नसागर Page #23 -------------------------------------------------------------------------- ________________ खिप्पामेव वीइव्यि।36॥ धम्मकहाए णं भंते ! जीवे किंजणेइ ?, कम्मनिजरं जणेइ, धम्मकहाए णं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमिस्समदत्ताए कम्मं निब्ण्धि।3। सुयस्स आराहणयाए णं भंते ! किं जणेइ ?. सुयान्नाणं खवेइ, न य संकिलिस्सइ । 38 / एगग्गमणसंनिवेसणाएणं भंते ! जीवे किं जणेइ ?, एग चित्तनिरोहं करेइ । 39 / संजमेणं भंते ! जीवे किं जणेइ ?. संजमेणं अणण्यत्नं जणेइ । 40 ॥ तवणं भंते! जीवे कि जणेइ? तवेणं बोयाणं ज्ञ्नेइ। 41 / वोयाणेणं भंते ! जीवे किं जणेइ, बोयाणेणं अकिरियं जणेइ, अकिरियाए भवित्ता तओ पच्छा सिज्झि0॥42॥ सुहसाएणं भंते ! जीवे किं जणेइ ?. सुह0 अणुस्सुयत्तं जणेइ. अणुस्सुए णं जीवे अणुकंपए अणुभडे विगयसोगे चरित्तमोहणिज्ज कम्म खवेद । 43 / अपडिबडयाए णं भंते ! जीवे कि जणेइ ?, apa0 निस्संगत्तं जणेइ. निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असजमाणे अप्पडिबद्धे आवि विहरै ॥44विवित्त्स्य्न्नास्न्न्याए णं भंते ! जीवे किं जणेइ ?, विवि0 चरित्तगुत्ति जणेइ, चरित्तगुत्ते णं जीवे विवित्ताहारे दढचरिते एगेतरए मुक्खभावपडिवन्ने अट्टविहं कम्मर्गठिं निजरेइ |45विन्निय्त्त्त्त्न्न्याए णं भंते ! जीवे किं जणेइ ?, विनि0 पावकम्माणं अकरणयाए अम्भुट्टेइ पुत्रवद्धाण य निजरणयाए पावं नियत्तेइ. तओ पच्छा चाउरतं संसारकतारं बीईवयै । 46 / संभोगपञ्चक्खाणेणं भंते ! जीवे किंजणेइ ?. संभो आलंबणाई खवेइ. निरालंबणस्स य आययट्रिया जोगा भवन्ति, सणं लाभेण संतसइ परस्स लाभं नो आसाएइ नो तकेइ नो पीहेइ नो पत्थेइ नो अभिलसइ, परस्स लाभ अणासाएमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दुचं सुहसिज्जं उबसंपजिनाणं विह्रि।4। उबहिपञ्चक्खाणेणं भंते ! जीवे कि जणेइ?, उब. अपलिमयं जणेइ, निरुवहिए णं जीवे निकखे उबहिमंतरेण य न स्ण्किलिस्सि|48aa आहारपचक्खाणेणं भंते ! जीवे कि जणेइ ?. आहा जीवियासंसपओगं युच्छिदै. जीवियासंसप्पओगं वुच्छिदिता जीवे आहारमंतरेण न संकिलिस्सइ । 49 / कसायपञ्चक्खाणेणं भंते ! जीवे किं जणेइ ?. कसा वीयरायभावं जणेइ, बीयरायभावं पटिबन्नेऽविय णं जीवे समसुहदुस्खे भवै 150 / जोगपचरखाणेणं भंते ! अजोगयं जणेइ, अजोगी णं जीवे नवं कम्मं न बन्धै पुत्रबद्धं निजरेइ । 51 / सरीरपचक्खाणेणं भंते. सिद्धाइसयगुणत्तणं निवत्तेइ, सिद्धाइसयगुणसंपने य क जीवे लोगग्गभावमुबगए परमसुही भवै । 2 / सहायपचक्खाणेणं भंते एगीभाव जणेइ, एगीभावभुए यजीवे एगम्गं भावेमाणे अप्पसहे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आविभ्व्ह्। 531 भत्तपचक्खाणेणं भंते. गाई भवसयाई निर्ण्भि|54 सम्भावपञ्चक्खाणेणं भंते अणियहि जणयै, अनियहि पडिवन्ने य अणगारे चत्तारि केबलिकमंसे खबेइ.संजहा-वेयणिज आउयं नाम गोयं.ता लाघवियं जणेइ, लदुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्वलिंगे विसुद्धसम्मत्ते सत्तसमीसमत्ते सवपाणभूयजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जींदिए विपुलतवसमीसमन्नागए आवि भवै । 56 / वेयावच्चेणं भंते0 ति. त्ययरनामगुत्नं कम्मं निबंधै । 57 / सवगुणसंपुषयाए णं भंते. अपुणरावत्तिं जणेइ, अपुणरावत्ति पत्तए णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवै । 58 / वीयरागयाए णं भंते नेहाणुबंधणाणि तण्हाणुधणाणि य बुछिदै. मणुण्णामणुण्णेसु सहरूवरसफरिसर्गधेसु सचित्ताचित्तमीसएसु चेव विरजइ । 59/ खंतीए णं भंते0 परीसहे जिणेइ । 60 मुत्तीए णं भंते अकिंचणं जणेइ, अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अप्पत्यणिजे भवै । 61 / अजवयाए ण भंते0 काउज्जुययं भावुजुययं भासुजुयर्य अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए ण जीवे धम्मस्स आराहए भवै । 62 / महवयाए णं भंते. अणुस्सियनं जणेइ, अणुस्सियत्तेणं जीये मिउमदवसंपने PA अट्ट मयट्टाणाई निवेद्।63। भावसचेणं भंते. भावविसोहि जणेइ, भावविसोहीए वट्टमाणे अरहतपन्नत्तस्स धम्मस्स आराहण्याए अच्भुट्टेइ, अरहतपन्नत्तस्स धम्मस्स आराहणयाए अभुट्टिना परलोगधम्मस्स आराहए भवै । 64 / करणसच्चेणं भंते करणसत्ति जणेइ, करणसच्चे वट्टमाणो जहा वाई तहा कारी भवै । 65 / जोगसचेणं भंते ! णं जीवे जोगे विसोहेइ । 66 / मणगुनयाए णं भंते एगग्गं जणेइ, एगग्गचित्तेणं मणगुत्ते संजमाराहए भवद । 67 / वयगत्तयाए णं भंते निव्विकारत्तं जणेइ, निम्विकारे णं जीवे वैगुत्ते जोगे अज्झप्पजोगसाहणजुत्ते यावि भवै । 68 / कायगुत्तयाए णं मंते संवर जणयै. संवरेणं कायगुत्नेणं पुणो पावासवनिरोहं करेइ । 69 / मणसमाधारणयाएणं भंते एगग्गं जणेइत्ता नाणपजवे जणयै त्ता सम्मत्तं विसोहेइ मिच्छत्तं च निज्रेइ।7। वयसमाहारणयाए णं भंते वयसाहारणं दसणफ्जवे विसोहेइ ना सुलहबोहियत्नं च निब्वनेइ दाइहबोहियनं कायसमाधारणयाए णं भंते0 चरित्तपजवे विसोहेडत्ता अहकखायचरितं विसोहेइत्ता चत्तारि केवलिकम्मसे खवेइ. तओ पच्छा सिज्झइ0172शनाणसंपन्नयाए णं जीवे चाउरते संसारकंतारे न विणस्सइ-'जहा सूई ससुत्ता, पडिया न विणस्सई । तहा जीवे समुत्ते, संसारे न विणस्सई । / 1097 ॥ नाणविणयनवचरित्तजोगे संपाउणै, ससमयपरसमयविसारए य (a)संघायणिजे भवह 173 / दसणसंपन्नयाए णं भंते0 भवमिच्छत्तछेयर्ण करेइ परं न विज्झायै, अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावमाणे विह्र्ह्।74। चरित्नसंपचयाए णं भंते सेलेसीभाव जणेइ, सेलेसि पडिवन्ने अणगारे चनारि कम्मंसे खवेद तओ पच्छा सिज्झि0175| सोइंदियनिग्गहेणं भंते. मणुन्नामणुन्नेसु सहेसु रागहोसणिम्गहं जणेइ तप्पञ्चइयं चणं कम्मं न बंधै पुत्रबद्धं च निजरेइ । 76 / एवं च्क्खिदिय्0| 77 / पान्निदिय्0।78। जिभिदिय्0|79 फासिदिय्0।8। कोहविजएणं भंते ! संति जणेइ कोहवेयणिज कम्मं न बंधै पुष्वनिबद्धं च निजरेइ । 81 एवं माणविजए म्ह्व्ण्0182| माया* अज्जवं । 83 / लोभ संतोसं । 84 / पिजदोसमि. च्छादसणविजए णं भंते नाणदंसणचरित्ताराहणयाए अन्भुढेइ अट्टविहस्स कम्मगंठिविमोयणयाए, तप्पढमयाए जहाणुपुष्टि अट्ठावीसैविहं मोहणिज्ज कम्मं उग्घाएइ पंचविहं नाणावरणिजं नवविहं दंसणावरणिज्ज पंचविहं अंत राइयं, एए तिन्नि कम्मसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुन्नं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभासर्ग केवलबरनाणदंसणं समुप्पाडेइ, जाव सजोगी हवद ताव य इरियावहियं कम्मं निबंधै-सुहफ। 1290 उत्तराध्ययनानि मूलसूत्रं, Asear-6 muni दीपरत्नसागर । Page #24 -------------------------------------------------------------------------- ________________ का रिसं दुसमपट्टिईयं तं पढमसमए बद्धं बीयसमए वेइयं तैयसमए निजिन्नं तं बद्धं पुढं उदीरियं वेइयं निज्जिन्नं, सेयाले अकम्मं चावि भवै । 85 ॥ अहाउयं पालैत्ता अंतोमुहुत्तदावसेसाए जोगनिरोहं करेमाणो सहमकिरिय अप्पडिवाई सुकझाणं झायमाणे तप्पढमयाए मणजोगं निरंमै, वयजोगं निरंभइ, आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं अणगारे समुच्छिन्नकिरियं अणियट्टिकज्झाणं झियायमाणे वैयणिजं आउयं नामं गुत्तं च एए चत्तारिवि कम्मंसे जुगवं खवेइ । 86 / तओ ओरालिये कम्माई च साहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीपत्ते अफुसमाणगई उड्ढं एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंत करेइ 187 / एसो खलु सम्मत्तपरकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेण आघविए पत्नविए परूचिए दंसिए निर्दसिए उपदंसिए । 88 / ति बेमि सम्मत्तपरकम 29 ॥ जहा उ पावगं कम्मं रागदोससमज्जियं खवेइ तवसा भिक्खू, तमेगग्गमणो सुणे ॥ 1098 ॥ पाणिवहमुसावाया अदत्तमेहुणपरिम्हा विरओ राईभोयणविरओ, जीवो भवै अणासवो ॥ 9 ॥ पंचसमिओ तिगुत्तो, अकसाओ जींदिओ जगारवो य निस्सलो, जीवो भवै अणासवो ॥ 1100 ॥ एएसि तु चिक्जासे, रागद्दोससमज्जियं । खवेइ तं जहा भिक्खू, तं मे एगमणा सुण ॥ 1 ॥ जहा महातलागस्स, संनिरुद्धे ज्लाग्मे। उस्सिंचणाए तवणाए. कमेण सोसणा भवे ॥ 2 ॥ एवं तु संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्मं तवसा निज्जरिज्जइ ॥ 3 ॥ सो तवो दुविहो वृत्तौ bAhira'cmaMtaro था। बाहिरो छविहो वृत्तो, एवमभितरी तवो ॥ 4 ॥ अणसणमूणोअरिया भिक्खायरिया य र्स्प्रिच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ 5 ॥ इत्तरियमरणकाला य, अणसणा दुविहा भवे इत्तरिया सावकखा, निरखकखा उ विज्जियां ॥ 6 ॥ जो सो इत्तरियतवो, सो समासेण छ्बिहो। सेढितवो पयरतवो घणो य तह होइ वग्गो य ॥ 7 ॥ तत्तो य वगवग्गो उ पंचमो छट्टओ पिन्न्त्वो। मणइच्छियचित्तत्थो नायको होइ इत्तरिओ ॥ 8 ॥ जा सा अणसणा मरणे, दुबिहा सा वियाहिया सवीयारमवीयारा कार्याचिङ्कं पई भवे ॥ 9 ॥ अह्वा सपरिकम्मा, अपरिकम्मा य आहिया । नीहारिमणीहारी, आहारच्छेअओ दुखुवि ॥ 1110 ॥ ओमोअरणं पंचहा, समासेण वियाहियं दवओ खित्तकालेणं, भावेणं पज्जवेहि य ॥ 1 ॥ जो जस्स उ आहारो, तत्तो ओमं तु जो करे जहन्नेणेगसित्थाई, एवं दद्वेण ऊ भवे ॥ 2 ॥ गामे नगरे नह रायहाणिनिगमे य आगरे pdd'ii। खेडे कच्चडदोणमुहपट्टणमडवसंवाहे ॥ 3 ॥ आसमपए विहारे संनिवेसे समा (भा) यघोसे y। थलिसेणाखंधारे सत्ये संवह कोट्टे य ॥ 4 ॥ वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खित्तं । कम्पइ उ ए माई एवं खित्तेण ऊ भवे ॥ 5 ॥ पेडा य अपेडा गोमुत्ति पयंगवीहिया चैव संबुकावट्टायय गंतुंपच्चागया छड्डा ॥ 6 ॥ दिवसस्स पोरिसीणं चउण्हंपि उ जत्तिओ भये कालो। एवं चरमाणो खलु कालप्रेमाणं मुणेयवं ॥ 7 ॥ अह्वा तद्वयपोरिसीए, ऊणाए घास्मेस्ण्तो। चउभागूणाए वा, एवं कालेण ऊ भवे ॥ 8 ॥ इत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ बावि । अन्नयरवयत्थो वा अण्णयरेणं च वत्थेणं ॥ 9 ॥ अण्णेण विसेसेणं वण्णेणं भावमणुमुते । एवं चरमाणा खलु भावोमोणं मुणेयवं ॥ 1120 ॥ दवे खित्ते काले भावमि य आहिया उ जे भास्सा। एएहिं ओमचरओ पज्जवचरओ भवे भिक्खु ॥ 1 ॥ अद्भुविहगोयरमां तु. तहा सत्तेव एस्न्ना। अभिग्गहा य जे अन्ने, भिक्वारियमाइ (हि) या ॥ 2 ॥ खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवज्जणं रसाणं तु, भणियं रसविकजणं ॥ 3 ॥ ठाणा वीरासणाईया, जीवस्स उ सुहाव्हा। उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥ 4 ॥ एतमणावाए, इत्थी प्विव्ज्जिये। सयणासणसेवणया, विवित्तं सयणासणं ॥ 5 ॥ एसो बाहिरगतवो, समासेण वियाहिओ अग्भितरं तवं इत्तो, वृच्छामि अणुपुष्वसो ॥ 6 ॥ पायच्छिन्तं विणओ वेयावच्च तहेव स्ज्झाओ। झाणं च विसग्गो, एसो अभितरो तवो ॥ 7 ॥ आलोअणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू बहई सम्मं, पायच्छित्तं तमाहियं ॥ 8 ॥ अच्मुद्वाणं अंज (गंज) लिकरणं, तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥ 9 ॥ यरियमाइयंमि, वेयावचे य द्स्विहे। आसेवणं जहाथामं, वेयावचं तमाहियं ॥ 1130 ॥ वायणा पुच्छणा चेव, तहेव परियहणा अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ 1 ॥ अहरुदाणि वज्जित्ता, झाइजा सुस्माहिए। धम्मसुकाई झाणाई, झाणं तं तु बुहा वए (वयन्ति ॥ 2 ॥ सयणासण ठाणे वा, जे उ भिक्खू ण वावरे कायस्स विउस्सग्गो, छट्टो सो परिकित्तिओ ॥ 3 ॥ एवं तवं तु दुविहं, जं सम्मं आयरे मुणी से खिप्यं सङ्घसंसारा. विप्पमुचै पंडिए ॥ 1124 ॥ त्ति बेमि तवमग्गिनं 30 ॥ चरणविहिं पवक्खामि, जीवस्स उ सुहाव्ह्ण्। जं चरिता बहू जीवा, तिम्रा संसारसागरं ॥ 5 ॥ एगओ विरदं कुज्जा, एगओ अ पवत्तणं अस्संजमे नियत्तिं च संजमे य पवत्तणं ॥ 6 ॥ रागद्दोस य दो पावे. पात्रकम्मपत्रत्तणे जे भिक्खू रुंभइ निचं, से न अच्छइ मंडले ॥ 7 ॥ दंडाणं गारवाणं च सहाणं च तियं तियं जे भिक्खु 0 ॥ 8 ॥ दिवे य जे उवसग्गे, तहा तेरिच्छमाणुसे । जे भिक्खू0 ॥ 9 ॥ विगहा कसायसन्नाणं, झाणाणं च दुयं था। जे भिक्खु0॥1140॥ वसु इंदियत्थेसु, समिईसु किरियासु य जे भिक्खू0 ॥ 1 ॥ लेसासु छसु काएस, छक्के आहारकारणे जे भिक्खू0 ॥ 2 ॥ पिंडुग्गह पडिमासु, भयट्ठाणेसु सत्तसु । जे भिक्खू0 ॥ 3 ॥ मए बंभगुत्तीसु, भिक्खुधम्मंमि दसविहे जे भिक्खु ॥ 4 ॥ उवासगाणं पडिमासु, भिक्खूणं पडिमा य जे भिक्खू0 ॥ 5 ॥ किरियासु भूयगामेसु परमाहम्मिएस य जे भिक्खू0 ॥ 6 ॥ गाहासोलसएहिं नहा अस्सं जमंमि य जे भिक्खुः ॥ 7 ॥ बंभंमि नायज्झयणे, ठाणेसु y'smaahie। जे भिक्खू0 ॥ 8 ॥ इकवीसाए सबले, बाबीसाए परीसहे जे भिक्खू0 ॥ 9 ॥ तेवीसईसुयगडे, रूचाहिए सुरेषु य जे भिक्खू0 ॥ 1150 ॥ पणवीसा भावणाहि च, उद्देसेस दसाइणं जे भिक्खू0 ॥ 1 ॥ अणगारगुणेहिं च, पगप्पंमि तहेव य जे भिक्खू0 ॥ 2 ॥ पावसुयप्पसंगेमु, मोहट्टाणेसु चैव य जे भिक्खू0 ॥ 3 ॥ सिद्धाइगुण जोगेसु, नित्तीसासायणासु य जे भिक्खू जयई निचं. से न अच्छइ मंडले ॥ 4 ॥ ई एएस जे भिक्खु, ठाणेसु जयई सया खिप्पं से सङ्घसंसारा, विप्पमुच्चै पंडिए । 1155 ॥ त्तित्रेमि, चरणविहिजं 31 ॥ अच्चतकालस्स समूलयस्स, सङ्घस्स दुक्खस्स उ जो प ( उ ) मोक्खो । तं भासओ मे पडिपुन्नचित्ता ! सुणेह एगग्गहियं हियत्थं ॥ 6 ॥ णाणस्स सङ्घ (च) स्स पगासणाए, अन्नाणमोहस्स विव्ज्ञ्नाए। रागस्स दोसस्स य संखएणं, एगंतसुक्ख समुवेइ मोक्खं ॥ 7 ॥ तस्सेस मग्गो गुरुविद्धसेवा, विवज्ञणा 1291 उत्तराध्ययनानि मूलसूत्रं, अन्सयाणं - 732 मुनि दीपरत्नसागर 1 1 1 Page #25 -------------------------------------------------------------------------- ________________ बालजणस्स दूरा । सज्झायएगंतनिसे (निवेस)वणा य, सुत्तत्वसंचिंतणया चिई य ॥ 8॥आहार्मिच्छे मियमेसणिज, सहायमिच्छे निउन्न्त्य्चुदि। निकेयमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥ 9 ॥ न वा लभिजा निउणं सहायं, गुणाहियं वा गुणओ समं वा। एगोवि पावाई विवजयंतो(अणायरंतो), विहरेज कामेसु अस्न्मान्नो॥ 1160 ॥ जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हं. माहं च तव्हा. ययणं वयंनि ॥ 1 ॥ रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं vyNti। कम्मंच जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ 2 ॥ दुक्खं हर्य जस्स न होइ मोहो. मोहो हओ जस्स न होइ तण्हा । तण्हा हया जस्स न हो। लोभो, लोभो हओ जम्स न किंचणाई ॥ 3 ॥ रागं च दोसं च तहेव मोहं, उदनुकामेण smuuljaalN। je je उचाया पडिवजियचा. ते कित्तैस्सामि अहाणुपुचि ॥4॥र्सा पगाम नहु सेवियचा. पायं रसा दित्तिकरा नराणं । दिन च कामा समभिवंनि, दुर्म जहा साउफलंब पक्खी ॥ 5 ॥ जहा दवग्गी पौरिंधणे वणे, समारुओ नोत्रसमं उबेइ। एबिंदियम्गीवि पगामभोइणो, न भयारिस्स हियाय कस्सई ॥ 6 ॥ विवित्तसिजासगजंनियाणं. ओमासणाणं (E) दमींदियार्ण । न रागसत्तू घरिसद चित, पराइओ बाहिरिवोसहेहिं । / ॥ जहा बिरालावसहस्स मूले, न मूसगाणं वसही प्स्स्था। एमव इ नजंपियं इंगिय पहियं वा । इन्धीण चित्तंसि निवेसैना, दटुं ववम्से समणे त्व्स्सी॥9॥ असणं चेव अपस्थणं च, अचितणं चेव अकित्तणं c। इत्थीजणस्सारियाणजुम्गं. हियं सया भवए स्याणं ॥ 1170 ॥ कामं तु देवी। हिवि भूसियाहिं, न चाइया खोभइ तिगुना। नहावि एगनहियंनि नचा. विविनवासो मुणिणं पसत्थो ॥ 1 ॥ मुक्खाभिकंखिस्सवि माणवस्स, संसारभीरुस्स ठियस्स ध्म्मे। नेयारिस दुनरमस्थि लोए. जह स्थिओ बालमणोहराओ ॥ 2 ॥ एए य संगा समडकमिना, मुहतरा चेव हवंति सेसा। जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ 3 ॥ कामाणुगिद्धिप्पभवं खुदुक्खं, sabassa Togassa sdevgss| जं काइयं माणसियं च किंचि, तस्सतयं गच्छइ बीय्रागो॥4॥ जहा य किंपागफन्ला मणोरमा, रसेण पनेण य भुज्मान्ना। ते सुदए जीविय पञ्चमाणा. एओवमा कामगुणा विवागे॥5॥जे इंदियाणं विसया मणुष्णा, नातेसु भार्च निसिरे क्याई। न या मणुन्नेसु मणंपि कुजा, समाहिकामे समणे नवम्सी ॥ 6 ॥ चक्षुम्स रुवं गहणं वयंति, नं रागहेउं तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥ 7 ॥ रुवस्स चक्खं गहणं वयंति. चक्नुस्स रूवं गहणं vyNti। रागस्स हेउं समणुन्नमाहु, दोसम्स हेउं जमणुन्नमाहु ॥ 8 ॥ रूबेसु जो गिडिमुवेद तिवं, अकालियं पावै सो विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मच्चु ॥ 9 ॥ जे यावि दोस समुवेइ ति, तसि क्खणे से उ उवेइ दुक्खं । दुहनदोसेण सएण जंतू न किंचि सर्व अवरज्वाई से ॥ 1180 ॥ एतरनो रुहरंसि रूये, अनालिसे से कुणई पओस । दुक्खस्स संपीलमुवेद पाले, न लिप्पई नेण मुणी चिरागे ॥1॥रूवान्नुगासान्नुगे य जीवे, चराचरेहिं स्य्न्नेग्रूवे। चिनहिने परियावेइ चारे, पीलेड अन्नद्गुरुः किलिट्टे ॥ 2 ॥ रुवाणुवाएण परिग्गहेण, उप्पायणे rkkhnnsNnioge। vae vioge ya कहं सुह से, संभोगकाले य अतिनलाभे ॥ 3 ॥ सवे अतिते य परिग्गहंमि, सत्तोवसनोन उबेइ नुदि। अनुट्टिदोसेण दुही परस्स, लोभाषिले आययई अदनं ॥ 4 ॥ तण्हाभिभूयस्स अदनहारिणो, रुवे अतित्तस्स परिग्गहे y। मायामुसं वड्ढइ लोभदोसा, नत्थावि दुक्खा न विमुबह से ॥ 5 ॥ मोसस्स पच्छा य परत्थओ य, पओगकालय दुही दुर्ण्ते। एवं अदनाणि समायांतो, रुवे अतितो दुहओ अणिस्सो ॥ 6 ॥ रुवाणुरत्नस्स नरम्स एवं. कनो सुहं हुज्ज कयाइ किंचि ? / नत्थोवभोगेऽपि किलेसदुक्ख. निवत्नई जस्स कएण दुक्खं ॥ 7 ॥ एमेव रूबंमि गा पओसं. उबेइ दुक्खाह्प्र्ण्प्राओं। पद्दचित्तो य चिणाइ कम्म, जं से पुणो होड दुहं विवागे ॥8॥रुचे चिरत्नो मणुआ विसागा, एएण दुक्खोहपरंपरेण । न लिपपई भवमज्झेऽवि संतो, जलेणवा पुक्खरिणीपलासं ॥ 9 ॥ सोयम्स सदं घ्र्न्न्0॥1190॥ सहस्स सोयं गहणं010स वीयरागो ॥ 1 ॥ सहेसु जो मेहिमुवेइ0॥2॥जे यावि दोसः ॥ 3 ॥ एगेनरने रुइरंसि she0॥4॥ स्दान्नुगासान्नु0॥5॥ सदाणुवाएण प्रिम्घेन्न्0॥6॥ सहे अतिते॥7॥ त्न्न्हाभिभूय्स्स्0॥8॥ मोसस्स पच्छा ya0 ॥ 9 ॥ सदाणु0 ॥ 1200 ॥ एमेव सदमि0 ॥ 1 ॥ सहे विरत्नो ॥ 2 ॥ घाणस्स गंध गहणं वयंनि ॥ 3 ॥ गंधस्स पाणं ॥ 4 ॥ गंधेसु जो गेहि रागाउरे ओसहिगंधगिडे, सप्पे चिलाओविव निक्खमंते ॥5॥जे यावि dos0॥6॥ एगंतरत्तो रुदरंमि ग्ण्धे0॥7॥ ग्ण्धान्नु0॥8॥ ग्न्धान्नुवा॥9॥ गंधे अनित्ते0 ॥ 1210 ॥ नण्हा ॥ 1 ॥ मोसम्सः ॥ 2 ॥ ग्ण्धान्नु0॥3॥ एमेव ग्ण्ध्मि0॥4॥ गंधे विर्त्तो0॥5॥ जिभाए रसं गहर्ण0 ॥ 6 ॥ रसस्स जीहं गहणं वयंतिः ॥ 7 ॥ रसेम जो गेहि। रागाउरे बडिसविभिन्नकाए. मच्छे जहा आमिसभोगगिडे ॥ 8 ॥ गाथाः 13 ॥ 1228 ॥ कायस्स फार्स गहणं वयंति0 ॥ 9 ॥ फासस्स कार्य गहणं0 ॥ 1230 ॥ फासेसु जो गेहिमुनरागाउरे सीयजलायसन्ने, गाहम्गहीए महिसे व रन्ने ॥ 1 ॥ एवं फासाभिलावे गावाः 13 ॥ 1241 ॥ मणम्स भावं गहणं ॥ 2 ॥ भावम्स मणं ga0 ॥ 3 ॥ भावेसु जो गेहि रागाउरे कामगुणेमु गिद्दे, | करेणुमम्गावहिएव नागे। भावामिलावे गावाः 13 ॥ 1254 ॥ एपिदियत्था यमणस्स अत्या. दुस्खस्स हेमणुयम्स रागिन्नो। ने चेव थेवपि कयाइ दुक्खं. न बीयरागम्स करिनि किचि ॥ 5 ॥ न कामभोगा समयं उचिंति, न यावि भोगा । चिगई उविति। जे तापोसी य परिगही य. सो तेशु मोहा विगई उबेइ ॥ 6 ॥ कोहं च माणं च नहेब मायं. लोभं दुगुठं अरई रईचा हासं भयं सोगपुमिन्यिपेयं, नपुंसपेयं विविहे य भावे ॥ 7 ॥ आवजई एक्मणेगरूवे, एवंविहे कामगुणेसु स्त्तो। अन्ने य एयप्पभवे विसेसे. कारुण्णदीणे हिरिमे वैस्सो ॥ 8 ॥ कप्पं न इच्छिन्न सहायलिच्छू. पच्छाणुनावण नवप्पभाचं । एवं विकारे अमियप्पयारे. आवनई इंदियचोरवस्से ॥ 9 ॥ नओ सि जायंनि पओअणाई, 13 निमजिउं मोह्म्ह्न्न्व्ण्मि। सुहेसिणो दुस्खविणोयणट्ठा, तप्पच्चयं उजमए अरागी ॥ 1260 ॥ बिरजमाणस्स य इंदियन्या. सदाइया नाविय्प्प्गारा|n नस्स संबंचिमणुन्नयं पा, निवत्तयंनी अमणुन्नयं वा ॥ 1 ॥ एवं ससं । कप्पविकप्पणासु, संजायई समयमुवट्ठियस्स । अत्थं च संकप्पयओ तओ से, पहीयए कामगुणेसु तव्हा ॥ 2 ॥ सो बीयरागो कयसबकिचो, संवेइ नाणाचरणं खणणं । नहेब दरिसणमावरे, ज चनरायं पकरेइ कम्मं ॥ 3 ॥ (323) 1292 उनराध्ययनानि मूलमूत्रं, अन्सा -32 मुनि दीपरत्नसागर Page #26 -------------------------------------------------------------------------- ________________ सव्वं तओ जाणइ पासई य, अमोहणो होइ निर्ण्त्राए। अणासवे झाणसमाहिजुत्तो, आउफ्खए मुक्खमुवेइ सुद्धे ॥ 4 ॥ सो तस्स सबस्स दुहस्स मुक्खो, जं चाहई सययं जंतुमेयं । दीहामयश्चिप्पमुको पसत्थो, तो होइ अच्चंतसुही कयत्थो ॥ 5 ॥ अणाइकालप्पभवस्स eso, sabassa dukkhassa pmukkhmggo| वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंतसुही भवंति ॥ 1266 ॥ ति बेमि, पमायठाणं 32 ॥ अट्ट कम्माई वुच्छामि. आणुपुषिं झ्क्म्। जेहिं bar3e अयं जीवे, संसारे priv(y)le॥7॥ नाणस्सावरणिजं, इंसणाचरणं था। वेयणिज तहा मोहं. आउकम्मं तहेव य ॥8॥नाम्क्म्म्ण् च गोयं च, अंतरायं तहेब y। एवमेयाई कम्माई. अट्टेव य समासओ ॥ 9 ॥ नाणावरणं पंचविहं. सु आभिणित्रोहियं । ओहिं नाणं तईयं, मणनाणं च केवलं ॥ 1270 ॥ निदा तहेव पयला निहानिहा य पयलपयला या तत्तो य थीणगिद्धी पंचमा होइ नाया।1॥ चक्खुमचक्खूओहिस्स, दंसणे केवले य आवरणे । एवं तु नवविगप्पं, नायव दसणावरणं ॥ 2 ॥ वेयणियपि हु (य) दुविहं, सायमसायं च आहियं । सायस्स उ बहू भेया. एमेवासायस्सवि ॥ 3 ॥ मोहणियंपिय दुविहं. दसणे चरणे था। दंसणे तिविहं वृत्तं. चरणे दुविहं भवे ॥ 4 ॥ सम्मत्तं चेव मिच्छतं, सम्मामिच्छत्तमेव या एयाओ विनि पयडीओ. मोहणिजस्स द्ण्स्न्ने॥5॥critmohrnn kamma, विहं तु वियाहिय्ण्। कर कम्म, दुविहं तु वियाहिय्। कसायमोहणिजे च.नोकसायं तहवय ॥ 6 ॥ सोलसविहभेएणं, कम्मं तु क्साय्ज्। सत्तविहं नवविहं वा, कम्मं नोकसायजं ॥ 7 ॥ नेरइयतिरिक्खाऊ, मणुस्साउं तहेव y। देवाऊयं चउत्थं तु, आउकम्मं चउविहं ॥ 8 ॥ नामकम्मं दुविहं. मुहममुहं च आहिय्ण्। सहस्स उ बहू भेया. एमेव य असुहस्सवि ॥ 9 ॥ गोयं कम्म विहं. उचं नीयं च आहियं । उचं अट्ठविहं होइ, एवं नीयपि आहियं ॥ 1280 ॥ दाणे लाभे य भोगे य, उवभोगे वीरिए था। पंचविहमन्तरायं, समासेण वियाहियं ॥ 1 ॥ एयाओ मूलपयडीओ, उत्तराओ अ आहिया। पएसगं खिनकाले य, भावं चादुत्तरं सुण ॥ 2 ॥ सवेसिं चेव कम्माणं, पएसम्गमणंतगं । गंठिप(य)सत्ताऽणाइ (ईयं), अंतो सिद्धाण आहियं ॥ 3 ॥ सबजीचाण कम्मं तु. संगहे छहिसागयं । सकेसुवि पएसेस, सई सघण बदगं ॥ 4 ॥ u. दहीसरिसनामाणं, नीसई कोद्दिकोद्दीओ। उक्कोसिया होइ ठिई, अंतमुहुत्तं जहन्निया ॥ 5 ॥ आवरणिबाण दुण्डंपि, वेयणिजे तहेव य । अंतराए य कम्मंमि, ठिई एसा वियाहिया ॥ 6 ॥ उयहीसरिसनामाणं, सन्तरि कोद्दिकोद्दिओ। मोहणिजस्स उक्कोसा, अंतमुहुनं जहन्निया ॥ 7 ॥ तित्तीससागरोवमा, उक्कोसेणं वियाहिया। ठिई उ आउकम्मस्स, अंतमुहुत्तं जहन्निया ॥ 8 ॥ उदहीसरिसनामाणं, वीसई कोद्दिकोद्दिओ। नामगोआण उक्कोसा, अन्तमुहुत्ता जहन्निया ॥ 9 ॥ siddhANa'NaMtabhAgo, अणुभागा हवंति u। सवेसुवि पएसम्ग, सबजीवेसु (स) इच्छियं ॥ 1290 ॥ तम्हा एएसि कम्माणं, अणुभागे वियान्निया। एएसिं संवरे चेव, खवणे य जए बुहे ॥1॥नि बेमि, कम्मपयडी 33 ॥ सज्झयणं पवक्खामि, आणुपुषिं झ्क्क्म्। chaha~pi कम्मलेसाणं, अणुभावे मुणेहि मे ॥ 2 ॥ नामाई वणरसगंधफासपरिणामलक्खणं त्थान्न्ण्। ठिई गइंच आउं. लेसाणं तु सुणेह मे ॥ 3 ॥ किण्हा नीला य काऊय, नेऊ पम्हा नहेब य । सुक्का लेसा य छट्ठा u, नामाई तु जहकमं ॥ 4 ॥ जीमूतनिसंकासा, ग्व्ल्रित्त्त्थ्ग्स्ण्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ ॥ 5 ॥ नीलासोगसंकासा, चास्पिच्छ्स्म्प्प्भा। वेरुलियनिडसंकासा, नीललेसा उ वष्णओ ॥ 6 ॥ अयसीपुप्फसंकासा, कोइल्च्छ्द्स्ण्निभा। पारेवयगीवनिभा, काउलेसा उ वणओ ॥ 7 ॥ हिंगुल्यधाउसंकासा, त्रुन्नाइच्स्ण्निभा। सुयतुंटपईवनिभा, नेउलेसा u vssnno॥8॥ हरियालभेयसंकासा, ह्लिहाभेद्स्ण्निभा। सणासणकुसुमनिभा, पम्हलेसा उ व्न्न्न्नो॥9॥ संखंककुंदसंकासा, खीरधारसमप्पभा । स्ययहारसंकासा, सुकलेसा उ व्न्न्न्नो॥1300॥ जह kar3अयतुंबयरसो निंबरसो कडुपरोहिणिरसो वा। इनोवि अगंनगुगो रसौ ॥2॥jh तरुणाचयरसा तुयरकवित्थस्स वावि जारिसा। काऊड0 ॥ 3 ॥ जह परिणयंत्रगरसा पककवित्थरस वावि जारि सो। teU0 ॥4॥व्र्वारुन्नीइ व रसो विविहाण व आसवाण जारिसो। महमेगस्स व रसो इनो प्म्हाइप्रेन्न्ण्॥5॥ खजुरमरियरसो खीररसो खंडसकररसो वा इनो उस्काइ0॥6॥jh गोमडस्त गंधो मुणगमडस्स व जहा अहिम्द्द्स्स्। इनोवि अणंतगुणो लेसाणं अप्पसत्थाणं ॥7॥jh मुरहिकमुमगंधो गंधवासाण पिस्स्मान्नान्न्ण्। इत्तोचि अर्णतगुणो पसत्यलेसाण निण्हंपि ॥8॥jh करगयम्स फासो गोजिम्भाए व साग्प्नान्न्ण्। इनोवि0 अप्पसत्थाणं ॥9॥jh चूरस्सवि फासो नवणीयस्स व सिरीस्कुसुमान्न्ण्। इत्तोवि0nisshNpi॥1310॥तिविहो व नवविहो वा स्त्तावीसिविहिक्सीओ(होवा। दुसओ नेयालो वालेसाण होइ परिणामो ॥ 1 ॥ पंचासवप्पमनो नीहि अगुनो छम् अविरओ या तिवारंभपरिणओ खुद्दो साहस्सिओ नरो ॥ 2 ॥ निबंधसपरिणामो, निस्संसो अजीण्दिओ। एयजोगसमाउत्तो. कण्हलेसं तु परिणमे ॥ 3 ॥ इस्सात्रमरिसानवो. अविज माया अहीरिया। गेही पओसे य सटे, रसन्योलुए सायगवेसए y॥4॥ आरंभा अविरो. मुद्दो साहस्सिओ न्रो। eya0,नीललेसं0 ॥ 5 ॥ वंके वंकसमायारे, नियडिडे अन्नुजुए। पलिउंचग ओवहिए, मिच्छदिट्टी अणारिए ॥ 6 ॥ उष्फलगट्टबाई य, नेणे a(या)विय म्च्छ्री। ey0,काउलेस्ण्0॥ 7 ॥ नीआवित्ती अचवले, अमाई अकुह्ले। विणीयविणए दंते. जोगवं उवहाणवं ॥ 8 ॥ पियधम्मे दधम्मे, वजभीरू हिएसे। एयः, तेउलेस्ण्॥9॥ पयणुकोहमाणो य, मायान्टोभे ya pynnue। पसंतचिने दंतप्पा, जोगवं उपहाणवं ॥ 1320 ॥ तहा य पयणुवाई य, उवसंते jiiNdie। eya0. pmhlesN||1|| अट्टरुदाणि वजिना, धम्ममुक्काणि साहे। पसंतचिने दंतप्पा, समिए गुने य गुनिसु ॥ 2 ॥ सरागे बीयरागे वा, उपसंते जीण्दिए। eya0. सुकलेसं तु परिणमे ॥ 3 ॥ अस्संखिजाणोसप्पिणीण उस्सप्पिणीण जे स्म्या। संखाईया लोगा लेसाण हवंनि ठाणाई ॥ 4 ॥ मुहत्तदं तु जहन्ना तित्तीसा सागरा muhun'hiyaa। उकोसा होइ ठी णायचा किण्हलेसाए ॥ 5 ॥ मुहत्तद्धं तु जहन्ना द्सुधिप्लिय्म्स्ण्ख्भाग्म्भ्हिया। नीललेसाए ॥ 6 ॥ मुहुनदं तु जहन्ना तिण्णुदही pliymsNkhbhaagmbhhiyaa| kaaulesaae||7|| मुहुनदं नु जहन्ना दोण्हुदही पलियमसंख. | भाग्म्भ्हिया। तेउलेसाए ॥ 8 ॥ मुहुत्तदं तु जहन्ना दसौदही होइ मुत्तमम्भहिया । 0 पम्हलेसाए ॥ 9 ॥ मुहुत्तई तु जहन्ना वित्तीसं सागरा मुहुन्हिया। सुकन्टेसाए ॥ 1330 ॥ एसा खल लेसाणं ओहेण ठिई उ वणिया 1293 उत्तराध्ययनानि मूलमूत्रं, -4 मुनि दीपरत्नसागर Page #27 -------------------------------------------------------------------------- ________________ 1 होइ। चउसुचि गई इत्तो लेसाण ठिई उ वुच्छामि ॥ 1 ॥ दसवाससहस्साई काऊ ठिई जहनिया होइ। तिन्नोदही पलिय असंखेजभागं च उक्कोसा ॥ 2 ॥ तिष्णुदही पटिओषममसंखभागो जहन नीलठिई दसौदहीपलिओषममसंखभागं च उक्कोसा ॥ 3 ॥ दसौदही पलिओचममसंखभागं जहनिया होइ। तित्तीससागराई उक्कोसा होइ किन्हाए ॥ 4 ॥ एसा नेरइयाणं लेसाण ठिई उ बष्णिया होइ। तेण परं बुच्छामि तिरियमणुस्साण देवाणं ॥ 5 ॥ अंतोमुहत्तमदं लेसाण ठिई जहिं जहि जा उ तिरियाण नराणं वा वजित्ता केवलं लेसं ॥ 6 ॥ मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुण्वकोडी u। नवहिं वरिसेहिं UNA नायव्वा सुकलेसाए ॥ 7 ॥ एसा तिरियनराणं लेसाण ठिई उ वष्णिया होइ। तेण परं वृच्छामि लेसाण ठिई उ देवाणं ॥ 8 ॥ दसवाससहस्साई किन्हाएं ठिई जहन्निया होइ। पटियमसंखिन्नैमो उकोसो होइ किन्हाए ॥ 9 ॥ जा किव्हाइ लिई खलु उक्कोसा सा उ स्म्य्म्म्भ्हिया। जहणं नीलाए पलियमसंखं च उकोसा ॥ 1340 ॥ जा नीलाइ ठिई खलु उक्कोसा सा उ स्म्य्म्म्भ्हिया। जहन्नेणं काऊए पलियमसंखं च उक्कोसा ॥ 1 ॥ तेण परं बुच्छामी तेऊलेसा जहा सुरगणाणं भवणवैवाणमंतरजोइसवेमाणियाणं च ॥ 2 ॥ पलिओवमं जना उक्कोसा सागरा उ duNha'hiyA पलियमसंखिजेणं होई भागेण तेऊए ॥ 3 ॥ दसवाससहस्साई वेऊइ ठिई जहन्निया होइ। दुन्नुदही पलिओवम असंखभागं च उक्कोसा ॥ 4 ॥ जा तेऊ ठिई खल उक्कोसा साउ स्म्य्म्म्भ्हिया। जहन्नेण पम्हाए दस मुडुतहियाई उकोसा ॥ 5 ॥ जा म्हाइ0 / जहन्नेणं सुकाए तित्तीस मुहुत्तमम्भहिया ॥ 6 ॥ किव्हा नीला काऊ तिनिवि लेखाउ अह्म्म्लेसाउ। एयाहिं विह्निवि जीवो दुग्गई उबवजई ॥ 7 ॥ तेऊ पम्हा सुका तिन्निवि एयाउ धम्मलेसाउ एयाहिं तिहिवि जीवो सुग्गई उपजाई ॥ 8 ॥ साहिं समाहिं पढमे समयंमि परिणयाहिं तु न हु कस्सइ उपवत्ती परे भवे अस्थि जीवस्स ॥ 9 ॥ साहिं सव्वाहिं चरमे समयंमि परिणयाहिं तु । na0 ॥ 1350 ॥ अंतमुद्दत्तमि गए अंतमुहुत्तंमि सेसए चैव लेसाहिं परिणयाहिं जीवा गच्छंति परलोयं ॥ 1 ॥ तम्हा एयासि लेसाणं, अणुभावं वियाणिया अप्पसत्थाउ वज्जित्ता, पसत्थाओ अहिए । / 1352 ॥ त्ति बेमि, लेसज्झयणं 34 ॥ सुणेह मे एगमणा, मग्गं सब्बन्नु (बुद्धेहिं) देसियं जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥ 3 ॥ गिहवासं परिचज्जा, पव्वज्जामस्सिए मुणी इमे संगे वियाणिजा, जेहिं सजति मावा ॥ 4 ॥ तहेब हिंसं अलियं, चोजं अचंभसेवणं इच्छाकामं च लोभं च संजओ परिवजाए ॥ 5 ॥ मणोहरं चित्तघरं, मधूवणवासिय सकवार्ड पंडरुडोयं, मणसावि न पत्थए ॥ 3 ॥ इंदियाणि उ भिक्खुस्स, तारिसंमि उवस्सए । दुकराई निवारे (तु धारेउं), कामरागचिचढणे ॥ 7 ॥ सुसाणे सुन्नगारे वा, रुक्खमूले व इको। पैरिके परकडे वा, वासं tattha'bhiroyae // 8 // फासूर्यमि अणाबाहे. इत्थीहिं अन्न्भिए। तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥ 9 ॥ न सयं गिहाई कुविजा, नेव अन्नेहिं कारए गिहकम्मसमारंभे, भूषाणं दिस्सए वहो ॥ 1360 ॥ तसाणं थावराणं च सुट्टमाणं बायराण य तम्हा गिहसमारंभ, संजओ परिवज्जए ॥ 1 ॥ नहेब भत्तपाणेसु, पयणे पावणेस य पाणभूयदयट्ठाए, न पए ण पयावए ॥ 2 ॥ जलधन्ननिस्सिया जीवा, पुद्ध्वीक्त्त्त्त्निस्सिया। हम्मेति भत्तपाणेसु, तम्हा भिक्खु न पयावए ॥ 3 ॥ विसप्पे सङ्घओधारे, बहुपाणविणासणे नस्थि जोइसमे सत्थे, तम्हा जोई न दीवए ॥ 4 ॥ हिरण्णं जायरुवं च मणसावि न प्त्थे। समलिदुकंचणे भिक्खु, विरए कयविकए ॥ 5 ॥ किणतो कइओ होइ, विकिणतोय वाणिओ कयविक्रयंमि वहतो, भिक्खू हवै न तारिखो ॥ 6 ॥ भिक्खियां न केय, भिक्खुणा भिक्ख्वित्तिन्ना। कयविकओ महादोसो, भिक्खाचित्ती सुहावहा ॥ 7 ॥ समुयाणं उंठमेसिजा, जहासुत्तमणिदियं लाभालाभंमि संतुडे, पिंडवायं चरे मुणी ॥ 8 ॥ अलोलो न रसे गिद्धो, जिन्भादतो अमुच्छिओ। न रसट्टाएं भुंजिजा, जवणट्टाए महामुनी ॥ 9 ॥ अञ्चणं रयणं चेव, वंदणं पूअणं तहा इड्ढीसकारसम्माणं, मणसावि न पत्थए । 1370 ॥ सुकं झाणं झियाइजा, अणियाणे अकिंचणे वोसट्टकाए विहरिजा, जाव कालस्स पजओ ॥ 1 ॥ निज्जूहिऊण आहार, कालधम्मे उब्त्त्त्तिए। चइऊण माणुसं बुंदि, पहू दुक्खा विमुञ्च ॥ 2 ॥ निम्ममो निरहंकारो, बीयराओ अणासवो संपत्तो केवलं नाणं, सासयं परिनिबुडे ॥ 1373 ॥ नि बेमि, अणगारमा 35 ॥ जीवाजीवविभति मे, सुणेहेगमणा इओ जं जाणिऊण भिक्खु, सम्मं जयै संजमे ॥ 4 ॥ जीवा चेत्र अजीवा य, एस लोए वियाहिए। अजीवदेसमागासे, अलोए से वियाहिए ॥ 5 ॥ दशओ खिनओ चेव कालओ भावओ था। परूवणा तेसि भवे, जीवाणमजीवाण य ॥ 6 ॥ रूविणो चेवरूवा य, अजीवा दुबिहा भ्वे। अरूवी दसहा वृत्ता, रूविणोऽवि चौशिहा ॥ 7 ॥ धम्मत्थिकाए तहेसे, तप्पएसे य आहिए। अधम्मे तस्स देसे य, नप्पएसे य आहिए ॥ 8 ॥ आगासे तस्स देसे य, तप्पएसे य आहिए। अदासमए चेव, अरूवी दसहा भये ॥ 9 ॥ धम्माधम्मे य दोडवेए लोगमित्ता वियाहिया लोगालोगे य आगासे, समए समयखिनिए । 1380 ॥ धम्माधम्मागासा, निनिवि एए अणाइया । अपज्जवसिया चैव सङ्घद्धं तु वियाहिया ॥ 1 ॥ समएवि संतई पप्प, एवमेव वियाहिए। आएसं पप्प साईए, सपज्जवसिएऽविय ॥ 2 ॥ खंधा य खंपदेसा य, तप्पएसा नहेब य परमाणुणो अ बोदशा, रूविणो अचाइ ॥ 3 ॥ एगत्तेण पुडुत्तेणं, खंधा य परमाणू अ लोएगदेसे लोए a, भइअशा ते उ खित्तो। एतो कालविभागं तु, तेसिं वृच्छं चउच्विहं ॥ 4 ॥ संतई पप्प तेऽणाई, अप्पज्जवसिआविअ लिई पटुच साईआ, सप्पजवसिआवि ॥ 5 ॥ असंखकालमुकोर्स, इकं समयं जहन्नयं अजीवाण य रूवीणं, ठिई एसा विआहिआ ॥ 6 ॥ अनंतकालमुकोर्स, इकं समयं जहणणयं अजीवाण य रूवीणं, अंतरेयं विजहि ॥ 7 ॥ ओ गंधओ व रसओ फासओ था। संठाणओ य विन्नेओ, परिणामो तेसि पंचहा ॥ 8 ॥ वन्नओ परिणया जे u, पंचहा ते पकित्तिया किव्हा नीला य लोहिया, हालिदा सुकिला तहा ॥ 9 ॥ गंधओ परिणया जे य, दुबिहा ने वियाहिया सुभिगंधपरिणामा, दुब्भिगंधा तहेव य ॥ 1390 ॥ रसओ परिणया जे u, पंचहा ते प्कित्तिया। तित्तकडुयकसाया, अंबिला महुरा तहा ॥ 1 ॥ फासओ परिणया जे u, अट्टहा ते प्किलिया। कक्खडा मौया चेत्र, गुरुया लहुया तहा ॥ 2 ॥ सीया उन्हाय निदा य, तहा लुक्खा य आहिया इति फासपरिणया एए, पुग्गला समुदाहिया ॥ 3 ॥ संठाणपरिणया जे u, पंचहा ते पकित्तिया परिमंडला य वट्टा य, तंसा चौरंसमायया ॥ 4 ॥ वण्णओ je bhave kinhe bhaie 1294 उत्तराध्ययनानि मूलसूत्र, अजलयणं- 25 / मुनि दीपरत्नसागर म्य कश्य Page #28 -------------------------------------------------------------------------- ________________ या से उ ग्ण्धो। रसओ फासओ चेत्र, भइए संठाणओऽविय ॥ 5 ॥ पणओ जे भवे नीले, भ्हे॥6॥ वण्णो लोहिए जे u, भइए से उ ग्ण्धो। रसओ फासओ चेत्र, भहए स्ण्त्थान्नोविय्॥7॥ वण्णओ पीअए जे u. भइए से उ ग्ण्धो। रसओ फासओ चेत्र, भइए संठाणओऽविध ॥8॥vssnno mukile je u, bhaie se उग्ण्धो। रसओ फासओ चेव, भइए संताणओऽविज ॥ 9 ॥ गंधओ जे भये सुम्भी. bhaie se u vssnno| rasao फासओ चेच. भइए संठाणओऽविअ ॥ 1400 ॥ गंधओ जे भवे दुभी, भइए से उ ब्न्न्न्नाओ। रसओ फासओ चेच, भइए संठाणओविय ॥ 1 ॥ रसओ तित्तओ जे u. भइए से उ ब्न्नो। गंधओ फासओ ब. भइए संठाणओविय ॥ 2 ॥ रसओ कडुए जे u, भइए से उ व्न्नो। गंधओ फासओ ceva, bhaie sNtthaannoviy||3||rso kasAe je u, bhaie se u vssnno| gaMdhao phAsao ceva, bhaie sNtthaannoviy||4||rso aMbile je u. bhaie se u vnnnno| गंधओ फासओ चेय, भदए संठाणओऽविध ॥ 5 ॥ rasao mahurae je u, bhaie se u vnnnno| गंधओ रसओ चेव. भइए संठाणओविय ॥ 6 ॥ फासओ कक्खडे जे u. भइए से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओविय ॥ 7 ॥ फासओ maue je u. bhaie se u vssnno| गंधओ रसओ चेव, भइए संठाणओविय । 8 ॥ फासओ gurue je u. bhaie se उवष्णओ । गंधओ रसओ चेब, भडए संठाणओबिय ॥ 9 ॥ फासओ लहुए जे u. भहए से उव्न्न्न्नो। | गंधओ रसओ चेव, भइए संठाणओविय ॥ 1410 ॥ फासओ सीअए जे u, भइए से उ वान्नो। गंधओ रसओ चेव, भइए संठाणओविय ॥ 1 ॥ फासओ उण्हए जे u. भइए से उव्न्न्न्नो। गंधओ रसओ चेव, भइए संठाणओविय ॥ 2 ॥ फासओ नीए जे u, भइए से उव्न्न्न्नो। गंधओ रसओ चेच, भइए संठाणओविय ॥ 3 ॥ फासओ lukkhae je u, bhaie se uvssnno| गंधओ रसओ चेत्र, भइए स्ण्त्थान्नोविय्॥4॥ परिमंडलसंठाणे, bhaie se u vnnnno| गंधओ रसओ चेच, भइए फासओविय ॥ संठाणओ भवे बट्टे, bhaie se u vnnnno| गंधो रसओ चेत्र. भइए कासओविय ॥ 6 ॥ संठाणओ भवे तसे. भइए से उव्न्न्न्नो। गंधओ रसओ चेव. भइए कासओऽविय ॥ 7 ॥ संठाणओ य चौरंसे, bhaie se u bnnnno| गंधो रसओ चेव, भइए फासओपिय ॥ 8 ॥ जे आययसंठाणे, भइए से उ ब्न्नो। गंधओ रसओ चेव. भइए फासओविय ॥ 5 ॥ एसा अजीबविभत्ती. समासेण वियाहिया। इनो जीवविनि, | बुच्छामि आणुपुवसो ॥ 1420 ॥ संसारत्था य सिद्धा य, दुविहा जीवा चियाहिया। सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ॥ 1 ॥ इत्थी पुरिससिद्धा य. नहेब य न्पुण्स्गा। सलिंगे अन्नलिंगे य, गिहिलिंगे नहेब य ॥ 2 ॥ उको. सोगाहणाए य, जहन्नमज्झिमाइ य । उइदं अहे य तिरियं च, समुइंमि जन्ममि य ॥ 3 ॥ दस य नपुंसएसु, वीसं इत्थियासु y। पुरिसेसु य अट्ठसयं, समएणगेण सिज्झई ॥ 4 ॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव y। सलिंगेण य असयं, समएणेगेण सिज्झई ॥ 5 ॥ उक्कोसोगाहणाए u, सिझने जुगवं दुवे। चनारि जहन्नाए, जबमज्झट्टत्तरं सयं ॥ 6 ॥ चउगड्ढलोए य दुवे समुहे. तओ जले वीसमहे न्हेब्। सयं च अतृत्तर निरियलोए. समएणगेण उ सिज्झई धुवं ॥ 7 ॥ कहिं पडिहया सिद्धा?, कहिं सिद्धा पैडिया ? / कहिं चुदि चैनाणं?, कत्थ गंतूण सिज्झइ? 8 ॥ अलोए पडिहया सिदा, लोयग्गे य पैडिया । इहं बुदि चैनाणं, तत्थ गंतण सिज्झई ॥ 5 ॥ वारसहि जो. यणेहि. सबस्सुवरि भ्वे। ईसीपभारनामा u, पुढवी छत्तसंठिया ॥ 1430 ॥ पणयाल सयसहस्सा, जोअणाणं तु आय्या। तावैयं चेव विच्छिन्ना. तिगुणो साहिय (तम्सेव) प्रिरो॥1॥ अद्दजायणबाहाडा, सा मझमि दिया. हिया। परिहायती चरिमंते, मच्छीपत्ताउ तणुययरी ॥ 2 ॥ अजुणसुवन्नगमई सा पुढवी निम्मन्या सहावेणं । उत्नाणयछत्तयसंठिया य भणिया जिणवरेहिं ॥ 3 ॥ संखंककुंदसंकासा, पंदुरा निम्मन्ला मुभा । / सीआए जोधणे ननो, लोयंनो उ वियाहिओ ॥ 4 ॥ जोअणस्स उ जो नत्थ, कोसो उपरिमो भ्ये। तस्स कोसस्स छम्भाए, सिद्धाणोगाणा भवे ॥ 5 ॥ तत्थ सिद्धा महाभागा. लोग गंमि पित्त्त्तिया। भवपचउम्मुका, सिद्धि वरगई गया ॥ 6 ॥ उस्सेहो जम्स जो होइ. भवंमि चरमंमि उ । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ 7 ॥ एगनेण य साईया. अपजबसियाविय । पुहुनेण अणाईया. अपज्जवसियाविय ॥ 8 ॥ अमविणो जीवघणा, नान्न्द्स्न्न्स्न्निया। औन, मुह संपत्ता. उपमा जम्स नस्थि उ ॥ 9 ॥ लोएगदेसे ते सवे, नाणदसणसन्निया । संसारपारनिस्थिन्ना. सिद्धिं वरगई गया ॥ 1440 ॥ संसारथा उ जे जीवा. दुबिहा ने वियाहिया। नसा य थावरा चेव. थावरा निविहा नहि ॥shaa पटवी आउजीवा य. नहेब य वणस्सई । इचेए थावरा तिबिहा, तेसिं भेए मुह मे ॥ 2 ॥ दुबिहा पुढविजीवा u. सुहमा बायरा न्हा। पजत्तमप्पजना, एवमेव दहा पुणो ॥ 3 ॥ नायरा जे उ पजत्ता, दविहा ने वियाहिया। सहा खरा य बोदवा. सण्हा सनविहा तहि ॥ 4 ॥ किण्हा नीला य रुहिरा य, हालिहा सुकिला था। पंटुपणग मट्टिया, खरा उनीसईविहा ॥ 5 ॥ पुढवी य सकरा वाल्या य उबले सिला य लोन्न्से। अयन उयनंबसीसगाप्पमुचने य बहरे य ॥ 6 ॥ हरियाले हिंगलए मणोसिला सासगंजण प्वाले। ambhapaDala'bhavAlaya बायस्काए मणिविहाणा ॥ 7 ॥ गोमिजए य रुयगे अंके फलिहे य लोहियक्खे या मरगय मसारगर्3e भुयमोयग इंदनीले y॥8॥cNdnn gemya हंसगम्भे पुलए सागंधिए य बोद्वे। चंदप्पभ वैसलिए जलकंते सरकते y॥9॥ एए खरपुढवीए. भेया छ्त्नीस्माहिया। एगविहमनाणना, मुहमा नन्थ वियाहिया ॥ 1450 ॥ सुहमा य नन्य बियाहिया ॥ 1450 ॥ सुहमा यसबलोगमि, लोगदसे य वाय्रा। एनो कालविभाग । तु, नेसि वृच्छं चउविहं ॥ 1 ॥ संतई pappa'NAIyA, अपजवसियाविय । ठिई पडुन साईया, सपनवसियाविय ॥ 2 ॥ पायीससहस्साई. वासाणुकोसिया भवे । आउठिई पुढवीणं, अंनोमुहनं जहन्निया ॥ 3 ॥ असंखकालमुकोसा, | अंतमुहर्त झ्न्न्य्ण्। कायठिई पुढवीणं. ते कार्य तु अमुण्चो॥4॥ अणंतकालमुक्कोस, अंतोमुहुनं झ्न्न्य्ण्। विजदंमि सए काए. पुढविजीवाण अंतरं । / 5 / / एएसि वन्नओ चेव, गंधओ र्स्फासो। संठाणादेसओ वाचि. बिहाणाई shssso॥6॥ दुविहा आउजीवा u. सुहमा बायरा था। पजत्तमपज्जत्ता, एवमेव दुहा पुणो । / 7 ॥ बायरा जे उ पजत्ता. पंचहा ने प्किनिया। सुद्धोदए य उस्से य. हरयणू महिया हिमे ॥ 8 ॥ एगबिहमनाणना, मुहमा नन्थ वियाहिया। सुहमा सबलोगमि, लोगदेसे य बायरा ॥ 9 ॥ स्ण्ती0॥1460॥ सत्तेव सहस्साई, वासाणुकोसिया भ्वे। आउठिई आऊणं, अंतोमुहुर्त जहन्नयं ॥ 1 ॥ असंखकालमुक्कोसाका कायटिई आऊर्न्न्0॥2॥ अणंतकालमुकोसंग 21295 उत्तराध्ययनानि मूलमूत्र , #rearer-26 muni दीपरत्नसागर P4. 7 Page #29 -------------------------------------------------------------------------- ________________ य विजमि सए काए. आउजीवाण अंतरं ॥ 3 ॥ एएसिं बनओ0 ॥ 4 ॥ दुबिहा वणस्सईजीवा, सुहुमा बायरा था। पलत्तमपज्जत्ता, एवमेव दहा पुणो ॥ 5 ॥ त्रायरा जे उपजत्ता, दुविहा ते वियाहिया साहारणसरीरा य. पत्तेगा. य तहेव य ॥ 6 ॥ पत्तेयसरीरा उ णेगहा ते पकित्तिया रुक्खा गुच्छा य गुम्मा य लया वही तणा तहा ॥ 7 ॥ वलय पत्रया कुहणा, जलरुहा ओसही तिणा । हरियकाया उ बोद्धवा. पत्तेया इति आहिया ॥ 8 ॥ साहारणसरीरा u. गहा ते पकिन्तिया । आलए मूलए चेव, सिंगधेरे तहेब य ॥ 9 ॥ हिरिली सिरिली सिस्सिरीली, जावई केय कंदली पडु ल्हसुण कंदे य. कंदली य कुह्वये । 1470 ॥ लोही णीहू य श्रीहू य. तुहगा य तहेव य कण्हे य वज्जकंदे य. कंदे सूरणए तहा ॥ 1 ॥ अस्सकन्नी य बोद्धवा, सीहकन्नी तहेव y। मुसुंडी य इलिदा य णेगहा एवमायओ ॥ 2 ॥ एगविहमणाणत्ता0 ॥ 3 ॥ संवई pappa'NAIA 0 ॥ 4 // दस चेव सहस्साई वासाणुकोसिया भवे । वणस्सईणं आउं तु. अंतोमुहुत्तं जनयं ॥ 5 ॥ अनंतकालः । कार्यटिई पणगाणं ॥ 6 ॥ असंखकालमुकोसा, अंतोमुहुत्तं जनयं विजढंमि सए काए. पणगजीवाण अंतरं ॥ 7 ॥ एएसि वण्णओ 0 ॥ 8 ॥ इच्चेए थावरा तिविहा. समासेण वियाहिया । इत्तो उ तसे तिविहे वृच्छामि अणुपुत्रसो ॥ 9 ॥ तेऊ वाऊ य चोदवा, ओराठा य तसा तहा ithee tasa तिविहा, तेसिं भेए सुणेह मे ॥ 148 ॥ दुविहा तेउजीवा u. सुहमा बायरा था। पज्ञत्तमपजत्ता. एवमेव दुहा पुणो ॥ 1 ॥ वायरा जे उपजना, गहा ने वियाहिया इंगाले मुम्मुरे अगणी, अचि जाला तहेब य ॥ 2 ॥ उक्का विज्जू य बोद्धवा, गहा एवमायओ एगविमनाणत्ता सुद्दुमा ते वियाहिया ॥ 3 ॥ सहुमा0 ॥ 4 ॥ संतई पप्पः ॥ 5 ॥ तिन्नेव अहोरना. उक्कोसेण वियाहिया आउठिई तेऊणं, अंतोमुहुत्तं जहन्नयं ॥ 6 ॥ अस्ण्ख्काल्मुकोसा। कायठिई तेऊणं0 ॥ 7 ॥ अनंतकालमुकोसं अंतोमुहुत्तं जहन्नयं विजढंमि सए काए. तेउजीवाण अंतरं ॥ 8 ॥ एएसिं वन्नओ0 ॥9॥ दुविहा वाउजीवा य, सुहुमा बायरा था। पज्जत्तमपत्ता, एवमेव दुहा पुणो ॥ 1490 ॥ चायरा जे उपजता, पंचहा ते पकित्तिया उकलिया मंडलिया. घण गुंजा सुदवाया य ॥ 1 ॥ संवट्टगवाए य. णेगहा एवमाअओ । एगविणाणना. सुमा तत्थ वियाहिया ॥ 2 ॥ सुट्टमा सबलो0 ॥ 3 ॥ संतई पप्प0 ॥ 4 ॥ तिन्नेव सहस्साई वासाणुकोसिया भवे । आउलिई वाऊणं अंतोमुहुत्तं जहन्नयं ॥ 5 ॥ असंखकालः । कायलिई वाऊणं0 ॥ 6 ॥ अणंतकालमुकोसं0 / विजढंमि सए काए, वाउजीवाण अंतरं ॥ 7 ॥ एएसि बन्नओ0 ॥ 8 ॥ ओराला तसा जे u, चौहा ते पकित्तिया इंद्रिय तेइंद्रिय, चौरो पंचिंदिया चैव ॥ 9 ॥ बेइंद्रिया उ जे जीवा, दुविहा ते पकित्तिया पजनमपत्ता, नेसि भेए सुणेह मे ॥ 1500 ॥ किमिणा सोमंगला चेव, अलसा माइवाया। वासीमुहा य सिप्पीया, संखा संखणगा तहा ॥ 1 ॥ पोयाऽणुडया चैव तहेब य वराडगा जलूगा जालगा चैव चंदणा य तत्र य ॥ 2 ॥ इति इंदिया एए. गहा एवमायओ लोएगदेसे ते सवे, न सङ्घस्य वियाहिया ॥ 3 ॥ संतई0 ॥ 4 ॥ वासाई बारसेव u. उक्कोसेण वियाहिया बेइंदियआउटिई. अंतोमुहुत्तं जहत्रयं ॥ 5 ॥ संखिज्जकालमुकोसा. अंनोमुहुतं जहन्नयं । बेदियकायलिई ॥ 6 ॥ अनंतकाल0 / चेइंद्रियजीवाणं, अंतरेयं वियाहियं ॥ 7 ॥ एएसि बन्नओ ॥ 8 ॥ तेइंदिया य जे जीवा दुविहा ते पकित्तिया पजत्तमपजत्ता, तेसि भेए सुणेह मे ॥ 9 ॥ कुंथु पित्रीलिउहंसा, उकलुदेहिया था। तणहारा kar3अहारा य, मालुगा पत्तहारगा ॥ 1510 ॥ kappAsi'TTimijAya विदुगा तौसमिजगा सदावरी य गुम्मी य, बोद्धवा इंदगाइ य ॥ 1 ॥ इंदगोवसमाईया, गहा एवमायओ लोएगदेसे ते सधे न सङ्घस्थ वियाहिया ॥ 2 ॥ संनई पप्प0 ॥ 3 ॥ eguNavanna'horatA, उक्कोसेण वियाहिया तेइंदिय आउठिई, अंतोमुहुत्तं जनयं ॥ 4 ॥ स्ण्खिज्काल्मुकोसा। तेईदियकायठिई0 ॥ 5 ॥ अनंतकालमुक्कासं0 तेईदियजीवाणं ॥ 6 ॥ एएसि वन्नओ0 ॥ 7 ॥ चौरिदिया उ जे जीवा, दुबिहा ते पकित्तिया पजत्तमपजत्ता, तेसि भेए सुणेह मे ॥ 8 ॥ अंधिया पुत्तिया चेव, मच्छिया मसगा था। भमरे कीड पयंगे य. ठिकणे कुंकणे नहा ॥ 9 ॥ कुकडे सिंगिरीडी य, नंदावते य विच्छिए । डोले भिंगिरिडिओ. विरिली अच्छिवेहए ॥ 1520 ॥ अच्छिरे माहले अच्छि (रोडए), विचित्ते चित्त्प्त्ते। ओहिंजलिया जलकारी य. नीया तंबबगाइया ॥ 1 ॥ ई चौरिंदिया एए. गहा एवमायओ लोगस्स एगदेसंमि ने स परिकित्तिया ॥ 2 ॥ संतई पप्प0 ॥ 3 ॥ छच्चेव य मासाऊ, उक्कोसेण वियाहिया चौरिदियआउठिई, अंतोमुद्दत्तं जहन्नयं ॥ 4 ॥ संखिजकालमुकोस, अंतोमुत्तं जहन्नयं चौरिदियकायठिई0 ॥ 5 ॥ अनंतकालमुको अंनोमुहनं जन्त्रयं ॥ 6 ॥ एएसि वनओ0 ॥ 7 ॥ पंचिदिया उ जे जीवा चउनिहा ते वियाहिया नेरइया तिरिक्खा य, मणुया देवा य आहिया ॥ 8 ॥ नेरइया सत्तविहा. पुढवीस सत्तसू भ्वे। रयणाभ सकराभा बालुयाभा य आहिया ॥ 9 ॥ पंकामा धूमामा, तमा तमतमा था। ई नेरइया एए. सत्तहा परिकित्तिया ॥ 1530 ॥ लोगस्स एगदेसंमि ते स उ वियाहिया । इनो कालविभागं तु तेसिं वृच्छ्रं चउविहं ॥ 1 ॥ संतई पप्पः ॥ 2 ॥ सागरोवममेगं तु. उकोसेण वियाहिया । पढमाइ जहन्नेणं. दसवाससहस्सिया ॥ 3 ॥ तिन्नेव य सागराऊ उक्कोसेण वियाहिया दुच्चाए जहन्नेणं, एगं तू सागरोवमं ॥ 4 ॥ सत्नेव सांगराऊ उक्कों सेण वियाहिया नईयाए जहनेणं, निन्नेव उ सागरोत्रमा ॥ 5 ॥ दससागरोवमाऊ, उक्कोसेण वियाहिया चउत्थीह जहन्नेणं, सत्तेव उ सागरोपमा ॥ 6 ॥ सतरससागराऊ उक्कोसेण वियाहिया पंचमाए जहन्नेणं दस चेव उ सागरा ॥ 7 ॥ चावीससागराऊ उक्कोसेण वियाहिया उडीद जहनेणं, सत्तरस सागरोवमा ॥ 8 ॥ तित्तीससागराऊ उक्कोसेण वियाहिया सत्तमाए जहन्नेणं, बाबीसं सागरोवमा ॥ 9 ॥ जा चेव उ आउटिई, नेरयाणं वियाहिया । सा तेसिं कायलिई, जहनुकोसिया भये । / 1540 ॥ अणंतकालमुकोसं । णेरइयाणं तु अंतरं ॥ 1 ॥ एएसि बन्नओ चेवः ॥ 2 ॥ पंचिदियतिरिक्खा u, दुबिहा ते वियाहिया संमुच्छिमतिरिक्खा u. गच्भवकंनिया तहा ॥ 3 ॥ दुविहावि ते भवे तिविहा, जलयरा थलारा वहा सहारा य बोद्धवा, तेसि भेए सुणेह मे ॥ 4 ॥ मच्छा य कच्छभा य, गाहा य मगरा तहा सुसुमारा य बोद्धवा, पंचहा जलयराऽऽहिया ॥ 5 ॥ लोएगदेसे वे सवे. न सङ्घस्य वियाहिया इनो कालविभागं तु, तेसिं वृच्छ्रं चविहं ॥ 6 ॥ संतई पप्प ॥ 7 ॥ इक्का य पुडकोडीओ, उक्कोसेण वियाहिया आउठिई जलयराणं, अंतोमुहुत्तं जनयं ॥ 8 ॥ पुत्रकोडीपुडुतं तु, उक्कोसेण वियाहिया कायटिई जलयराणं, अंतोमुदृत्तं जनयं ॥ 9 ॥ अनंतकालमुकोर्स0 जलयराण (324) 1296 उत्तराध्ययनानि मूलसूत्रं असणं- 25 मुनि दीपरत्नसागर Page #30 -------------------------------------------------------------------------- ________________ पिसाय भूया जाता E तु अंतरं ॥ 1550 ॥ एएसि व्न्नो0॥1॥ चउप्पया य परिसप्पा, दुविहा बलयरा भ्वे। चउप्पया चउविहा u, ते मे कित्तयओ सुन्न्॥2॥ एगखुरा दुखुरा चेव, गंडीपय स्न्स्स्फ्या। हयमाइ गोणमाई, गय माई सीहमाइणो ॥ 3 ॥ भुओरगपरिसप्पा, परिसप्पा दुविहा भ्वे। गोहाई अहिमाईया, इविक्का गहा भवे ॥ 4 ॥ लोएगदेसे ते सच्चे, न सवत्थ वियाहिया। इत्तो कालविभागं तु, तेसि बुच्छ चाउविहं ॥ 5 ॥ संतई ppp0॥6॥ पलिओवमा उ तिन्नि u, उक्कोसेण वियाहिया। आउठिई थलयराणं, अंतोमुहुत्तं जहन्नयं ॥ 7 ॥ पलिओषमा उ तिनि u, उक्कोसेर्ण विवाहिया। पुषकोडीपुहर्त तु. अंतोमुत्तं जहन्नया । ॥ 8 ॥ कायठिई बलयराणं, अंतरं तेसिमं भ्वे। कालं अणंतमुक्कोसं, अंतोमुहुर्त जहन्नयं ॥ 9 ॥ विजदंमि सए काए, थलयराणं tu aNtrN। camme u लोमपक्खीया, तैया समुग्गपक्खिया ॥ 1560 ॥ विययपक्खी य बोदवा, पक्खिणो य चुबिहा। लोएगदेसे ते सो, न सबत्य वियाहिया ॥ 1 ॥ संतई ppp0॥2॥ पलिओवमस्स भागो, असंखिजैमो भवे । आउठिई खहयराणं, अंतोमुहुतं जहन्नयं ॥ 3 ॥ असंखभागो पलियस्स, उक्कोसेण उ साहिओ। पुष्चकोडीपुहुत्तेणं, अंतोमुहुतं जहन्नयं ॥ 4 ॥ कायठिई खयराणं, अंतरं ते( रेयं )वियाहियं । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ॥ 5 ॥ एएसि व्न्नो0॥6॥ मणुया दुविहभेया u, ते मे कित्तयओ सुण । समुच्छिमाइ मणुया, गम्भवक्कंतिया तहा ॥ 7 ॥ गम्भवक्कंतिया जे u, तिविहा ते वियाहिया। अकम्मकम्मभूमा य, अंतरहीवगा तहा ॥ 8 ॥ पनरस तीसैविहा, भेआ अट्ठवीसई । संखा उ कमसो तेसिं, इह एसा वियाहिया ॥ 9 ॥ समुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सोऽवि विवाहिया ॥ 1570 ॥ संतई पप्प0 ॥ 1 ॥ पलिओवमाई तिन्नि u, उक्कोसेण वियाहिया। आउठिई मणुयाणं, अंतोमुहुतं जहन्नयं ॥ 2 ॥ पलिओवमाई तिन्नि u, उक्कोसेण वियाहिया । पुषकोडिपुहुत्तेणं, अंतोमुहुत्तं जहन्नयं ॥ 3 ॥ कायठिई मणुयाण, अंतरं तेसिमं भ्वे। अणंतकालमुक्कोस, अंतोमुहुत्तं जहन्नयं ॥ 4 ॥ एएसिं व्न्नो0॥5॥ देवा चउबिहा बुत्ता, ते मे कित्तयओ सुन्न्। भोमिज वाणमंतर, जोइस वेमाणिया तहा ॥ 6 ॥ दसहा उ भवणवासी, अट्टहा व्न्न्चारिन्नो। पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥ 7 ॥ असुरा नाग सुवण्णा, विजू अम्गी य आहिया। दीवोदही दिसा वाया, यणिया में य, रक्खसा किन्नरा य किण्पुरिसा। महोरगा य गंधवा, अढविहा वाणमंतरा ॥9॥च्ण्दा सूरा य नक्खत्ता, गहा तारागणा था। दिसाबिचारिणो दुविहा ते प्कित्तिया। कप्पोवगा य बोदवा, कप्पाईया तहेब य ॥ 1 ॥ कप्पोवगा बारसहा, सोहम्मीसाणगा था। सर्णकुमारमाहिंदा, बंभलोगा य ल्ण्त्गा॥2॥ महासुक्का सहस्सारा, आणया पाणया था। आरणा अचुया चेव, ई कप्पोवगा सुरा ॥ 3 ॥ कप्पाइया उजे देवा, दुबिहा ते वियाहिया। गेविनगाणुत्तरा चेव, गेविजा नवविहा तहिं ॥ 4 ॥ हिडिमाहिट्ठिमा चेव, हिडिमामज्झिमा था। हिटिमाउवरिमा चेव, मज्झिमाहिडिमा तहा ॥ 5 ॥ मज्झिमामज्झिमा चेव, मज्झिमाउवरिमा था। उवरिमाहिट्ठिमा चेव, उवरिमामज्झिमा तहा ॥ 6 ॥ उवरिमाउवरिमा चेव, इह गेविजगा सुरा। विजया वेजयंता य, जयंता अप्पराजिया ॥ 7 ॥ सवट्ठसिद्धगा चेव, पंचहाऽणुत्तरा सुरा। ई वेमाणिया एए, गहा एवमायओ ॥ 8 ॥ लोगस्स एगदेसंमि, ते सव्वे प्रिकित्तिया। इत्तो कालविभागं तु, तेसि बुच्छ चउब्विहं ॥ 9 ॥ संतई पप्पडणाईया, अप्ज्ज्व्सियाविय्। ठिई पहुच साईया, सपजवसियापिय ॥ 1590 ॥ साहीयं सागरं इकं, उक्कोसेण ठिई भ्वे। भोमिजाण जहनेणं, दसवाससहस्सिया ॥ 1 ॥ पलिओचममेगं नु, उकोसण वियाहियं । वंतराणं जहन्नेणं, दसवाससहस्सिया ॥ 2 ॥ पलिओवममेर्ग तु, वासलक्खेण साहिय्ण्। पलिओवमट्ठभागो, जोइसेसु जहनिया ॥ 3 ॥ दो चेव सागराई, उकोसेणं वियाहिया। सोहम्मंमि जहन्नेणं, एगं च पलिओवमं ॥ 4 ॥ सागरा साहिया दुनि, उकोसेण वियाहिया। ईसाणमि जहन्नेणं, साहियं पलिओवमं ॥ 5 ॥ सागराणि य सत्तेव, उकोसेण ठिई भ्वे। सर्णकुमारे जहन्नेणं, दुखि ऊ सागरोवमा ॥ 6 ॥ सागरा साहिया सत्त, उक्कोसेण वियाहिया। माहिदमि जहन्नेणं, साहिया दुन्नि सागरा ॥ 7 ॥ दस चेव सागराई, उक्कोसेण वियाहिया। बंभलोए जहन्नेणं, सन उ सागरोवमा ॥ 8 ॥ चौडस उ सागराई, |lNtgmi जहन्नेणं, दस उसागरोवमा ॥ 9 ॥ सत्तरस सागराई, उक्कोसेण वियाहिया। महासुके जहन्नेणं, चउद्दस सागरोवमा ॥ 1600 ॥ अट्ठारस सागराई, उक्कोसण वियाहिया स्सारे जहन्नेणं, सत्तरस साग्रोव्मा॥1॥साग्रा औणवीसं तु, उक्कोसेण ठिई भ्वे। आणयमिजहन्नेर्ण, अट्ठारस सागरोवमा ॥ 2 ॥ वीस तु (सई)सागराई तु, उक्कोसेण ठिई भ्वे। पाणयंमि जहन्नेणं, सागरा औणवीसई ॥ 3 ॥ सागरा इकवीसं तु, उक्कोसेण ठिई भ्ये। आरणमि जहन्नेणं, बीसई सागरोवमा ॥ 4 ॥ बाबीस सागराई, उक्कोसेण ठिई भ्वे। अचुमि जहन्नेणं, सागरा इकवीसई ॥ 5 ॥ तेवीससागराई, उक्कोसेणं ठिई भ्वे। पढममि जहन्नेणं, बावीसं सागरोवमा ॥ 6 ॥ चउवीसं सागराई, उक्कोसेण ठिई भ्वे। बीयंमि जहन्नेणं, तेवीसं सागरोवमा ॥ 7 ॥ पणवीस सागरा U, उक्कोसेण ठिई भ्वे। नैयंमि जहन्नेणं.चउवीसं सागरोवमा ॥ 8 ॥ छब्बीस सागराई, उकोसेण ठिई भ्वे। चउत्थयंमि जहन्नेणं, सागरा पणवीसई ॥ 9 ॥ सागरा सत्तवीस तु, उकोसेण ठिई भ्वे। पंचमंमि जहन्नेणं, सागरा उछवीसई ॥ 1610 ॥ सागरा अट्टवीसं तु, उक्कोसेणं ठिई भ्ये। छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ 1 ॥ सागरा औणतीसं तु, उक्कोसेण ठिई भ्वे। सत्तमंमि जहन्नेणं, सागरा अहवीसई ॥ 2 ॥ तीसं तु सागराई, उक्कोसेणं ठिई भ्वे। अट्ठमंमि जहन्नेणं, सागरा औणतीसई ॥ 3 ॥ सागरा इकतीसंतु, उक्कोसेण ठिई भ्वे। नवमंमि जहनेणं, तीसई सागरोबमा 4aa तित्तीस सागरा U, उक्कोसेण ठिई भ्वे। चउसुंपि विजयाईसुं, जहन्ना 1297 उत्तराध्ययनानि मूलसूत्रं, असम/-8 मुनि दीपरनसागर Page #31 -------------------------------------------------------------------------- ________________ इक्कतीसई ॥ 5 ॥ अजहन्नमणुक्कोस, तित्तीसं साग्रोव्मा। महाविमाणसबढे, ठिई एसा वियाहिया ॥ 6 ॥ जा चेव उ आउठिई, देवाणं तु वियाहिया। सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥ 7 ॥ अर्णतकालमुक्कोसं, अंतोली देवाणं हुज अंतरं ॥ 8 ॥ एएसिं व्न्नो0॥9॥ संसारत्था य सिद्धा य, इह (i)जीवा वियाहिया। रूविणो चेवरूवी य, अजीवा दुविहाविय ॥ 1620 ॥ ई जीवमजीवे य, सुच्चा सदहिऊण य । सञ्चनयाण अणुमए, रमिजा संजमे मुणी ॥ 1 ॥ तओ बहूणि वासाणि, साम्न्न्म्न्नुपालिया। इमेणं कमजोगेणं, अप्पाणं संलिहे मुणी ॥ 2 ॥ बारसेव उ वासाई, संलेहुक्कोसिया भ्वे|स्ण्व्च्छ्र् मजिनमिया, छम्मासा य जहन्निया ॥ 3 ॥ पढमे वासचौकंमि, विगईनिजूहणं क्रे। बीए वासचौकंमि, विचित्तं तु तवं चरे ॥ 4 ॥ एगंतरमा थाम, कटु संवच्छरे दुवे। तओ saMvacchara'daM तु, विगिर्3ह तु तवं चरे ॥ 5 ॥ तओ संवच्छरद्धं तु, नाइविगिटुं तवं च्रे। परिमियं चेव आयाम, तमि संवच्छरे करे ॥ 6 ॥ कोडीसहियमायाम, कटु संवच्छरे मुन्नी। मासद्धमासिएणं तु, आहारेणं तवं च्रे॥7॥ कंदप्पमाभिओगं किनिसियं मोहमासुरत्तं c। एयाओ दुग्गईओ मरणंमि विराहिया (e) हुंति ॥ 8 ॥ मिच्छादसणरत्ता, सनियाणा हु हिण्स्गा। इय जे मरति जीवा, तेसिं पुण दुलहा वोही॥9॥ सम्मईसणरत्ता अनियाणा सुक्कलेसमोगाढा । इय जे मरंति जीवा सुलभा तेसि भवे वोही ॥ 1630 ॥ मिच्छादसणरत्ता सनियाणा क्न्न्ह्लेस्मोगाद्धा। इय जे मरंति जीवा तेसिं पुण दुलहा बोही ॥ 1 ॥ जिणवयणे अणुरत्ता जिणवयणं जे करेंति भावेणं । अमला असंकिलिट्ठा ते हुंति परित्तसंसारी ॥ 2 ॥ बालमरणाणि बहुसो अकाममरणाणि चेव बहुयाणि । मरिहंति ते वराया जिणवयणं जे न याणंति ॥ 3 ॥ बहुआगमविन्नाणा समाहिउप्पायगा य गुन्न्गाही। एएण कारणेणं अरिहा आलोयणं सौं ॥ 4 ॥ कंदप्प कोक्कुईया तहसीलसहाव हास्विघाहिण्। विम्हावितो य परं कंदप्पं भावणं करै ॥ 5 ॥ मंताजोगं काउं भूईकम्मं च जे पुण्जेति। सायरसइढिहेउं अभिओगं भावणं कुणै ॥ 6 ॥ नाणस्स केवलीणं धम्मायरियस्स संघसाहणं । माई अवनवाई किदिबसियं भावणं कुणै ॥ 7 ॥ अणुबद्धरोसपसरो तह य निमित्तंमि होइ प्द्दिसेवी। एएहि कारणेहिं आसुरियं भावणं कुन्नि॥8॥ सत्थरगहणं विसभक्खणं च जलणं च ज्ल्प्वेसोय्। अणयारभंडसेवी जम्मणमरणाणि बंधति ॥ 9 ॥ इति पाउकरे बुद्धे, नायए प्रिनियुए। छत्तीसं उत्तरज्झाए, भ्व्सिद्धीय्स्ण्मे॥1640॥त्ति बेमि, जीवाजीवविभत्ती 36 ॥ सूत्राणि 88 ॥ उत्तराध्ययनं त्रिभुवनासाधारणमहिमनिधानश्रीसिद्धगियंधित्यकायां श्रीवर्धमानजैनागममन्दिरे पर्यायानपेक्षं मूलसूत्रं cturth।