Book Title: Aagam Manjusha 14 Uvangsuttam Mool 03 Jivajivaabhigam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003914/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ नमो नमो निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On Line - आगममंजूषा [१४] जीवाजीवाभिगमं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर .com. M.Ed. Ph.DI Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् || ये आगम-मंजूषा का संपादन आजसे ७० वर्ष पूर्व अर्थात् वीर संवत २४६८, विक्रम संवत १९९८, ई. स. 1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागररिजी म.सा. ने किया था| आज तक उन्ही के प्रस्थापित मार्ग की रोशनी में सब अपनी-अपनी दिशाएँ ढूंढते आगे बढ़ रहे हैं। हम ७० साल के बाद आज ई.स. 2012, विक्रम संवत २०६८, वीर संवत -२५३८ में वो ही आगम- मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम “ OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। मूल आगम- मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * * है। [१]आवश्यक सूत्र-(आगम-४० ) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ निर्युक्ति भी सामिल की गई है| [२]जीतकल्प सूत्र-(आगम - ३८ ) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है | [३]जीतकल्प सूत्र-(आगम-३८) का वैकल्पिक सूत्र जो “पंचकल्प” है, उनके भाष्य को यहाँ सामिल किया गया [४] “ओघनिर्युक्ति”-(आगम-४१ ) के वैकल्पिक आगम “पिंडनिर्युक्ति” को यहाँ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [५] “कल्प(बारसा)सूत्र” को भी मूल आगममंजूषा में सामिल किया गया है| Online-आगममंजूषा : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com मुनि दीपरत्नसागर -मुनि दीपरत्नसागर Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ श्रीजीवाजीवाभिगमोपांगं दह स जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरुवियं जिणक्वायं जिणाणुचिन्नं जिणपण्णत्तं जिणदेसियं जिणपसत्थं अणुबीईए तं सदृहमाणा तं पत्तियमाणा तं रोए "माणा बेरा भगवंतो जीवा जीवाभिगमणाममज्झयणं पण्णवसु १ से किं तं जीवाजीवाभिगमे १ २ दुविहे पं० तं० जीवाभिगमे य अजीवाभिगमे य। २ से कि नं अजीवाभिगमे १ २ दुविहे पं० नं०- रुविअजीवाभिगमे य अरुविअजीवाभिगमे य। ३ से कि तं अरुविअजीवाभिगमे १ २ दसविहे पं० तं० धम्मत्थिकाए एवं जहा पण्णवणाए जाव सेतं अरुविअजीवाभिगमे । ४ से किं तं रुविअजीवाभिगमे ?. २० नं० चा खंधदेसा संधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पं० तं० वण्णपरिणया गंध० रस० फास० संठाणपरिणया, एवं ते जहां पण्णवणाए. सेत्तं रुविअजीवाभिगमे सेतं अजीवाभिगमे । ५। से किं तं जीवाभिगमे १ २ दुहि पं० तं० संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य ६ से किं तं असंसारसमावण्णग० १ २ दुविहे पं० तं० अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे य. से किं तं अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे १ २ पण्णरसविहे पं० तं तित्थसिदा० जाव अणेगसिद्धा०, सेनं अणंतरसिद्धाः। से किं तं परंपरसिद्धासंसारसमावण्णग जीवाभिगमे १ २ अणेगविहे पं० तं पदमसमयसिद्धा दुसमयसिद्धाः जाव अनंतसमयसिद्धा से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेत्तं असंसारसमावण्णगजीवाभिगमे । 31 से किं तं संसारसमावन्न जीवाभिगमे ? संसारसमावण्णए णं जीवेमु इमाओ व पडिवनीओ एवमाहिजति तं० एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पं०. एगे एवमाहंसुतिविहा संसारसमावण्णगा जीवा पं०. एगे एवमाहंसु चउडिहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसुपंचवा संसारसमाणगा जीवा पं० एतेणं अभिलावेणं जाव इसविहा संसारसमावण्णगा जीवा पं० ॥ ८ तत्थ णं जे एवमाहंसु दुविहा संसारसमावण्णगा जीवा पं० ते एवमाहंसु, नं०-तसा चैव थावरा चेत्र । ९। से किं तं भावरा?, २ तिविहा पं० नं० पुढवीकाइया आउकाइया वणस्सइकाइया । १०। से किं तं पुढवीकाइया १, २ दुविहा पं० नं० सहमपुढविकाइया य बायरपुढविकाइया य ११ से कि तं सुमपुढविकाइया? २ दुबिहा पं० नं० पज्जतगा य अपजत्तगा य १२। तेसि णं भंते! जीवाणं कति सरीश्या पं०, गो० तओ सरीरगा पं० [सं० ओरालिए तेयए कम्मए, तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पं० १. गो० जह० अंगुलासंखेज्जतिभागं उको अंगुल्लासंखेजतिभागं, तेसि णं भंते! जीवाणं सरीरा किसंघयणा पं० १. गो० छेवट्टसंघयणा पं० तेसिं णं भंते सरीरा किंसंठिया पं० १, गोयमा ! मसूरचंदसंठिता पं० तेसिं णं भंते! जीवाणं कति कसाया पं० १. गो० चत्तारि कसाया पं० ० कोहकसाए माणकसाए मायाकसाए लोहकसाए, तेसि णं भंते! जीवाणं कति सण्णाओ पं० १, गो० ! चत्तारि सण्णाओ पं० तं० आहारसण्णा जाव परिग्गहसन्ना, तेसि णं भंते! जीवाणं कति लेसाओ पं०१, गो० ! नओ लेस्साओ पं० नं०किहलेस्सा नीललेसा काउलेसा, तेसि णं भंते! जीवाणं कति इंदियाई पं० १, गो० एगे फार्सिदिए पं० तेसिं णं भंते जीवाणं कति समुग्धाया पं० १. गो० तओ समुग्धाया पं० तं० वेयणासमुग्धाते कसायसमुग्धाए मारणंतियसमुग्धा ते णं भंते! जीवा कि सभी असभी १, गो०! नो सन्नी असन्नी, ते णं भंते! जीवा किं इत्यिवेया पुरिसवेया णपुंसगवेया ?, गो० णो इत्थिवेया णो पुरिसवेया णपुंसगवेया, तेसिं णं भने जीवाणं कति पजतीओ ६०१ जीवाजीवाभिगमः, पंडित- १ मुनि दीपरत्नसागर - Page #4 -------------------------------------------------------------------------- ________________ पं०१. गो! चत्तारि पजत्नीओ पं० त०-आहारपजत्ती सरीर० इंदिय० आणापाणुपजत्ती, तेसिं णं भंते ! जीवाणं कति अपजत्तीओ पं० १. गो ! चनारि अपजत्नीओ पं० सं०-आहारअपजती जाव आणापाणुअपजत्नी, ते ण भंते ! जीवा किं सम्मट्टिी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गो० णो सम्मदिट्टी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी, ते णं भंते! जीवा किं चक्दसणी अचक्सुदंसणी ओहिदसणी केवलदसणी?, गो० नो चक्खुदसणी अच. क्सुदंसी नो ओहिदसणी नो केवलदसणी, ते णं भंते ! जीवा किं नाणी अण्णाणी ?, गो० नो नाणी अण्णाणी, नियमा दुअण्णाणी, तं०-मतिअन्नाणी य सुयअण्णाणी य, ते णं भंते ! जीवा किं मणजोगी वयजोगी कायजोगी?, गो० णो मणजोगी नो वयजोगी कायजोगी, ते णं भंते ! जीवा किं सागारोवउत्ता अणागारोबउत्ता?, गो० पागारोबउत्ताचि अणागारोवउत्तावि, ते णं भंते! जीवा किमाहारमाहारेति?, गो० दबतो अणंतपदेसियाई दवाई खेत्तओ असंखेजपदेसोगाढाई कालओ अन्नयरसमयट्टितीयाई भावतो वण्णमंताई गंधमंताई रसमंताई कासमंताई. जाइं भावओ वण्णमंताई आ० ताई कि एगवण्णाई आ० दुवण्णाई तिवण्णाई आ० चउवण्णाई आ० पंचवण्णाई आ०१, गो० ! ठाणमगणं पडुच्च एगवण्णाइंपि दुवण्णाइंपि तिवण्णाइंपि चउवण्णाइंपि पंचवण्णाइंपि आ०, विहाणमग्गणं पडुच कालाईपि आ० जाव मुकिलाइंपि आ०, जाई वण्णओ कालाई आ० ताई कि एगगुणकालाई आ० जाव अणंतगुणकालाई आ०१, गो! एगगुणकालाईपि आ० जाव अणंतगुणकालाईपि आ० एवं जाव सुक्किड़ाई, जाई भावतो गंधमंताई आ० ताई कि एगगंधाई आ० दुगंधाई आ०१, गो ! ठाणमग्गणं पडुब एगगंधाईपि आ० दुगंधाइंपि आ०, विहाणमग्गणं पहुच सुम्भिगंधाइंपि आ० दुग्भिगंधाइंपि आ०, जाई गंधतो सुब्भिगंधाइं आताई कि एगगुणसुब्भिगंधाई आ• जाव अर्णतगुणसुरभिगंधाईपि आ०?, गो ! एगगुणसुम्भिगंधाइपि आ० जाव अणंतगुणमुभिगंधाईपि आएवं दुभिगंधाइंपि, रसा जहा वण्णा, जाई भावतो कासमंताई आ० ताई कि एगफासाई आ जाच अट्ठफासाई आ०?, गो०! ठाणमग्गणं परम नो एगफासाई आoनो दुफासाई आoनो तिफासाई आ० चउफासाई आ० पंचफासाइंपि जाव अट्टफासाइंपि आ०, विहाणमम्गणं पडुच कक्खडाइपि आ० जाव लुक्खाईपि आ०, जाई फासतो कक्खडाई आ० ताई किं एगगुणकक्खडाई आ० जाव अणतगुणकक्खडाई आ०१. गो० एगगुणकक्खडाइपि आ० जाव अर्णतगुणकक्खडाईपि आ०, एवं जाव लुक्खा णेयवा, ताई भंते ! किं पुट्ठाई आ० अपुट्ठाई आ०?, गो ! पुट्ठाई आoनो अपुट्ठाई आ०, ताई भंते ! किं ओगाढाई आ० अणोगाढाइं आ०१, णतरोगाढाई आ० परंपरोगाढाई आ०, गो०! अणंतरोगाढाई आoनो परंपरोगाढाई आ०, ताई भंते ! कि अणूई आ० बायराई आ०?, गो! अणूइंपि आ० बायराईपि आहारेंनि, ताइं भंते ! कि उड्ढं आ० अहे आ० तिरियं आ० ?, गो० ! उड्दपि आ अहेवि आ० तिरियपि आ०, ताई भंते ! किं आई आ० मजो आ० पज्जवसाणे आ०?, गो ! आदिपि आ० मोवि आ० पज्जवसाणेवि आ०, ताई भंते ! कि सविसए आ० अविसए आ०?, गो! सविसए आ० नो अविसए आ०, ताई भंते! किं आणुपुष् िआ० अणाणुपुष्धि आ०?, गो! आणुपुष् िआ० नो अणाणुपुष्विं आ०, ताई भंते ! कि तिदिसि आ० चउदिसि आ पंचदिसिं आछदिसि आ०?. गो० ! निवाघाएणं छदिसि, वाघात पहुच सिय तिदिसि सिय चउदिसि सिय पंचदिसिं, उस्सन्नकारणं पहुच वण्णतो कालाई नीलाई जाव सुकिडाई, गंधतो सुभिगंधाई दुम्भिगंधाई. रसतो जाव नित्तमहुराई, फासतो कक्खडमउयजाबनिवलुक्खाई, तेसिं पोराणे वण्णगुणे जाव फासगुणे विप्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धसइत्ता अण्णे अपुरे वण्णगुणे गंधगुणे जाव कासगुणे उप्पाइना आतसरीरओगाढा पोग्गले सवप्पणयाए आहारमाहारेंति, ते णं भंते ! जीवा कतोहिंतो उववर्जति ? किं नेरइएहितो तिरिक्ख०मणुस्स देवेहितो?, गोनो नेरइएहितो तिरिक्खजोणिएहितो० मणुस्से हितो उबक्जंति नो देवेहितो०,तिरिक्खजोणियपजनापजनेहितो असंखेजवासाउयवज्जेहितो मणुस्सेहितो अकम्मभूमिगअसंखेजवासाउयवजेहितो उबवजति, वकंतीउववाओ भाणियचो, तेसिं णं भंते ! जीवाणं केवतियं कालं ठिती पं०?, गो० ! जह: अंतोमुहुनं उक्को. अंतोमुहृतं, ते णं भंते ! जीवा मारणंतियसमुग्धातेणं किं समोहया मरंति असमोहया मरंति ?, गो! समोहयावि मरंति असमोयावि मरंति, ते णं भंते ! जीवा अणंतरं उपट्टिता कहिं गच्छंति कहिं उववजति ?-कि नेरइएम उववर्जति तिरिक्खजोणिएस उ० मणुस्सेसु उ० देवेसु उवव०?, गो०! नो नेरइएसु उववजति तिरिक्खजोणिएसु उ०मणुस्सेसु उ० णो देवेसु उवव०, जइ तिरि० किं एगिदिएमु उववजनि जाव पंचिदिएसु उ०१, गोएगिदिएसु उववज्जति जाव पंचंदियतिरिक्खजोणिएसु उववज्रति असंखेजवासाउयवजेसु पजत्तापजत्तएसु उव० मणुस्सेसु अकम्मभूमगअंतरदीवगअसंखेजवासाउयवजेसु पज्जत्तापजत्तएसु उव०, नेणं भंते! जीवा कतिगनिका कतिआगतिका पं०?. मो० ! दुगनिया दुआगतिया परित्ता असंखेजा पं० समणाउसो!, सेत्तं सुहमपदविकाइया।१३। से किं तं वायरपुढवीकाइया.२ दुविहा पं० २०. सण्हवायरपुदविकाइया य खरवायरपुढविकाइया य।१४ा से किं तं समायरपु. दविकाइया ?.२ सनविहा पं० २०-कण्हमत्तिया भेओ जहा पण्णवणाए जाव ते समासतो दुविहा पं० त०-पजत्तगा य अपजत्तगा य, तेसि णं भंते! जीवाणं कति सरीरमा ५०, गो! नओ सरीरगा पंतं-ओरालिए तेयए कम्मए नचव सत्र नयर चत्तारि लसाओ अक्सेस जहा सुहमपदविकाइयाणं, आहारो जाच णियमा छदिसिं. उववातो तिरिक्खजोणियमणुस्सदेवेहिनो देवेहि जाव सोधम्मेसाणेहिनो, ठिती जह अंतोमहतं उकोबावीस वास सहस्साई. ते णं भंते ! जीवा मारणंतियसमुग्याएणं किं समोहया मरति असमोहता मरंति?, गो ! समोहतावि मरंति असमोहतावि मरंति, ते णं भंते ! जीवा अणंतरं उबहिन्ना कहिं गच्छनि कहिं उबवजनि-किं नेरइएमु उवच - जतिः पुच्छा, नो नेरइएस उववजति तिरिक्सजोणिएस उपवर्जति मणस्सेस उप० नो देवेस उव० तहेव जाव असंखेजवासाउबजेहि. ते ण मंते! जीवा कतिगतिया कतिआगतिया पं०१, गोरगतिया तिआगतिया परित्ता असंखेजा पं० समणाउसो!. सेतं बायरपुढविक्काइया, सेत्तं पुढवीकाइया ।१५। से किं तं आउक्काइया?,२ दुबिहा पं० २०-सुहुमाउकाइया य बायरआउकाइया य, मुहुमाऊ- दुविहा पं० त०-पजना य अपजना य, तेसि णं भंते ! जीवाणं कति सरीस्या पं०?, गो०! तओ सरीरा पं० २० ओरालियए तेयए कम्मए जंचेव सुहुमपुढविकाइयाणं णवरं चिबुगसंठिता ५०, सेस तं चेव जाव दुगतिया दुआगतिया परित्ता असंखेजा पं०सम०, सेत्तं सुहमआ६०२जीवाजीवाभिगमः, शिवतिर मुनि दीपरनसागर Page #5 -------------------------------------------------------------------------- ________________ उकाइया । १६ । से किं तं बायरआउकाइया? २ अणेगविहा पं० तं० ओसा हिमे जाव जे यावने तहप्पगारा. ते समासनो दुबिहा पं० [सं० पज्ञता य अपज्ञता य, तं चैव स वरं चित्रुगसंठिता, चनारि लेसाओ आहारो नियमा छदिसि उवानो निरिक्खजोणियमणुस्सदेवेहिं ठिनी जह० अंतोमुहूर्त्त उक्कोसं सत वाससहस्साई सेसं तं चैव जहा वायरपुढवीकाइया जाव दुगतिया तिआगतिया परिता असंखेखा पं० समणाउसो सेनं वायरआऊ०. सेर्न आउ काइया । १७। से किं तं वणस्सइकाइया १. २ दुबिहा पं० तं समवणस्सइकाइया य बायरवणस्सइकाइया य १८ से किं तं सुहुमवणस्सइकाइया १. २ दुविहा पं० नं०-पजत्तगा य अपजनगाय नहेब गवरं अणित्थंस्थसंठिया दुगनिया दुआगतिया अपरित्ता अनंता, अवसेसं जहा पुढचिकाइयाणं, सेन्तं सुमवणस्सइकाइया १९ से किं तं बायरवणस्सइकाइया ? २ दुहि यसरीरवारण सनिकाया य साधारण सरीरचायरवणरसइकाइया य। २० । से किं तं पत्तेयसरीरवादरवणस्सतिकाइया? २ दुवासविहा पं० तं रुक्खा गुच्छा गुम्मा लताय यही य पहगा चैव तणवलयहरितओसहिजलरुहकुहणा य बोदवा ॥ १ ।। से किं तं रुक्खा ? २ दुविहा पं० नं० एगट्टिया य बहुचीया य से किं तं एगडिया ? २ अणेगविहा पं० नं० निर्वचजंबुजाय पुण्णागणागरुक्खे सीवणि तथा असोगे य जे यावण्णे तप्यगारा एतेसि णं मूल्यवि असंखेजजीविया एवं कंदा संधा नया साला पवाला पत्ता पत्यजीवा पुष्काई अणेगजीबाई फला एगट्टिया सेनं एगट्टिया से किं तं बहुबीया ? २ अणेगविधा पं० तं अस्थियतेंद्य उंबरकविट्टे आमलकफणसदाडिमणग्गोधका उंबरीयतिलयलयको वे जे यावण्णे तहप्पगारा, एतेसि णं मूत्रावि असंखेज्जजीविया जात्र फला बहुबीयगा, सेतं बहुषीयगा, सेनं रुक्खा एवं जहा पण्णवणाए तहा भाणियां जाव जे यावन्ने तहप्पगारा, सेनं कुणा नाणाविधठाणा रुक्खाणं एगजीविया पत्ता । संधोवि एगजीवो तालसरलनालिएरीणं ॥ २ ॥ जह सगलसरिसवाणं पत्तेयसरीराणं गाहा ॥ ३ ॥ जह वा तिलसकुलिया गाहा ॥ ४ ॥ सेत्तं पत्तेयसरी वायरवणरसइकाइया । २१ से किं नं साहारणसरीरवादरवणस्सइकाइया ? २ अणे. गविधा पं० नं०. आलए मूलए सिगरे हिरिलि सिरिलि सिस्सिरिल किडिया छिरिया छिरियविरालिया कण्हकंदे वज्जकंदे सूरणकंदे खड्डे किमिरासिम मोल्या पिंडहलिहा लोहारी णीहू थिभु अस्सकण्णी सीहकनी सीउंडी मुसंदी जे यावणे तपगारा ने समासओ दुविहा पं० तं पजनगाय अपजत्नगा य. तेसिं णं भंते! जीवाणं कति सरीरंगा पं० १. गो० तओ सरीरगा पं० तं० ओरालिए तेयए कम्मए तहेव जहा वायरपुढवीकाइयाणं णवरं सरीरोगाहणा जह० अंगुलम्स असंखेजतिभागं उको सातिरेगजोयणसहस्सं सरीरगा अणित्यन्यसंठिता ठिती जह० अंतोनं उक्को दसवाससहस्साई जाव दुगतिया निआ अपरित्ता अणता पं० सेत्तं वायरवणस्सइकाइया. सेनं थाचरा । २.२५ से किं तं तसा १, २ निविहा पं० तं० तेउकाइया वाउकाइया ओराला तसा पाणा । २३। से किं तं तेडकाइया १, २ दुविहा पं० नं०- सुहुमते काइया य चादरतेडकाइया य २४ से किं तं सुहमतेउकाइया ? २ जहा सुहमपुरवि काइया नवरं सरीरंगा कटावसंदिया एगगइया दुआगडआ परित्ता असंखेजा पं० सेसं तं चैव से हमउकाइया २५ से किं तं चादरतेडकाइया १, २ अणेगविहा पं० तं इंगाले जाले मुम्मुरे जाव सुरकंतमणिनिस्सिने, जे याने तपगारा ने समासनो दुबिहा पं० नं०-पजता य अपजत्ता य, तेसि णं भंते! जीवाणं कति सरीरंगा पं० १. गो० तओ सरीरमा पं० तं ओरालिए नेयए कम्मए सेसं तं चैव सरीरमा सङ्कटावसंदिता तिन्नि लेस्सा दिनी जह० अंनोमुह उको तिन्नि राईदियाई तिरियमणुम्से हिंनो उपवाओं से नं चैव एगगतिया दुआगतिया परिना असंखेजा पं० सेनं ते उकाइया २६ से किं तं बाउकाइया? २दुविहा पं तं सुमवाकाइया य बाद खाउकाइया य. सुमाउकाइया जहा लेडकाइया वर सरीरा पडागसंठिता एगगतिया दुआगतिया परिता असंखिज्जा से मुहमबाउकाइया से किं तं चादरवा उकाइया १. २ अणेगविधा पं० तं पाइणवाए पडीणवाए० एवं जे यावणे तपगारा, ते समासतो दुविहा पं० नं० जना य अपजत्ता य, तेसिं णं भंते! जीवाणं कति सरीरंगा पं० १. गो० ! चत्तारि सरीरंगा पं० तं० ओरालिए पेडडिए तेयए कम्मए. सरीरंगा पडागसंठिता, चत्तारि समु ग्वाता यणासमुग्धाए कसायसमुग्धाए मारणंनियसमुग्धाए बेचियसमुग्धाए. आहारो विद्याघातेणं उद्दिसि वाघायं पहुंच सिय निदिसि सिय चउदिसि सिय पंचदिसिं, उववातो देवमण्यनेरइएस पन्थि, ठिली जह० अंतीमहत्त उक्को तिनि बाससहसाइ, सेस नं चैव एगगतिया दुआगड्या परित्ता असंखेजा पं० समणाउसो, सेतं वायरबाऊ, सेनं वाउकाइया । २७ से किं तं ओराला तसा पाणा ? २ चउत्रिहा पं० नं० बेइंदिया तेइंदिया चउरिंदिया पंचदिया। २८ । से किं तं वेइंद्रिया १, २ अणेगविधा पं० नं० पुन्नाकिमिया जाव समुहलिक्खा जे यावण्णे तपगारा, ते समासतो दुबिहा पं० नं०-पजत्ता य अपजना य. तेसिं णं भंते! जीवाणं कति सरीरमा पं० ?, गो० तओ सरीरमा पं० नं० ओरालिए तेयए कम्मए, तेसि णं भने जीवाणं केमहालिया सरीरओगाहणा पं० १. जह० अंगुलासंखेजभागं उको० पारस जोयणाई छेवट्टसंघयणी इंडसंठिता चत्तारि कसाया चत्तारि सण्णाओ निष्णि लेसाओ दो इंदिया, तो समुग्धाता वेयणाः कसाय मारणंतिय०. नो सन्नी असन्नी णपुंसकवेदगा पंच पत्तीओ पंच अपजत्तीओ सम्मद्द्द्विीवि मिच्छादिट्टीवि नो सम्मामिच्छादिडी णो चक्खुदंसणी अचक्खुदंसणी णो ओहिदंसणी नो केवलसणी, ते णं भने जीवा कि णामी अण्णाणी १. गो० ! णाणीचि अण्णाणीवि, जे गाणी ते नियमा दुण्णाणी, नं० आभिणिचोहियणाणी य सुवणाणी य. जे अन्नाणी ते नियमा दुअण्णाणी मतिअण्णाणी य सुयअण्णाणी य नो मणजोगी वइजोगी कायजोगी सागारोवउत्तावि अणागारोव उत्तावि आहारो नियमा उद्दिसिं उचवातो तिरियमणुस्सेसु नेरइयदेव असंखज्जवासाउयवजेसु टिती जह० अंतोमुद्दत्तं उको बारस संवच्छराणि समोहतावि मरंति असमोहताविमरंति, कहि गच्छति ?, नेरइयदेव असंखवासा उअवजेसु गच्छति, दुगतिया दुआगतिया परित्ता असंखेज्जा, सेतं बेइंदिया २९। से किं तं तेइंदिया १, २ अणेगविधा पं० तं० ओवइया रोहिणीया हत्यिसोंडा० जे यावण्णे तहृष्पगारा, , ते समासतो दुविहा पं० [सं० पत्ता व अपनत्ता य, तब जहां बेइंद्रियाणं, नवरं सरीरोगाहणा उक्को० तिन्नि गाउयाई तिन्नि इंदिया ठिई जह० अंतीमुडुतं उको एगूणपण्णराइंदिया सेसं तहेव दुगतिया दुआगनिया, परित्ता असंखेजा पं० से तं तेइंदिया ३०। से किं तं चउरिदिया ? २ अणेगविधा पं० ० अधिया पुत्तिया जाव गोमयकीडा जे यावण्णे तहष्पगारा०, ते समासतो दुविहा पं० [सं० पजत्ता य अपजत्ता य, तेसि णं भंते! ६०३ जीवाजीवाभिगमः, पडिवत्ति-१ 1 G मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ जीवाणं कति सरीरगा पं० १, गो० तओ सरीरगा पं० तं चैव णवरं सरीरोगाहणा उक्को० चत्तारि गाउयाई. इंदिया चत्तारि चक्खुदंसणी अचम्बुदंसणी ठिनी उको छम्मासा, सेसं जहा बेइंद्रियाणं जाव असंखेजा पं० से तं चउ रिंदिया ३१ से किं तं पचंदिया १ २ चउडिहा पं० तं० रतिया तिरिक्ख जोगिया मणुस्सा देवा । ३२ से किं तं नेरइया ? २ सनविहा पं० नं० रयणप्पभापुढवीनेरइया जाव आहेसनमढवीनेरइया, ते समासओ दुबिहा पं० ०. पत्ता व अफजता य, तेसि णं भंते जीवाणं कति सरीरंगा पं०१, गो० वओो सरीरया पं० नं० बेउलिए तेयए कम्मए, तेसि णं भंते जीवाणं केमहालिया सरीरोगाहणा पं० १. गो० दुविहा सरीरोगाहणा पं० नं० भवधारगिजाय उत्तरखेडडिया य, तत्थ र्ण जा सा भवधारणिजा सा जह० अंगुलस्स असंखे ब्रइभागो उक्को० पंचधणुसवाई, तत्थ णं जा सा उत्तरखेउनिया सा जह० अंगुलम्स संखेजतिभागं उको पणुसहस्सं, नेसि णं भंते! जीवाणं सरीरा किंसंघयणी पं० १. गोयमा उन्हं संघयणाणं असंघयणी, शेवट्ठी नेव छिरा णेव व्हारु णेव संघयणमत्थि, जे पोग्गला अणिट्टा अर्कता अप्पिया असुभा अमणुण्णा अमणामा ने नेसि संपातनाए परिणमंति, तेसि णं भंते! जीवाणं सरीरा किंसंठिता पं०१, गो० दुविहा पं० तं भवधारणिजा य उत्तरखेउडिया य, तत्थ णं जे ते भवधारणिजा ते इंडसंठिया, तत्थ णं जे ते उत्तरखेउडिया तेवि इंडसंठिता पं० चन्नारि कसाया चन्नारि सण्णाओ तिणि लेसाओ पंचेंदिया चत्तारि समुग्धाता आइला समीचि असभीवि नपुंसकवेदा छप्पन्नत्तीओ छ अपनीओ तिविधा दिट्टी तिनि दंसणा णाणीचि अण्णाणीचि, जे गाणी ते नियमा निन्नाणी, नं० आभिणिवोहियणाणी सुतणाणी ओहिनाणी, जे अण्णाणी ते अत्येगतिया दुअण्णाणी अत्थेगतिया तिअण्णाणी, जे दुअण्णाणी ते नियमा मइअण्णाणी य सुयअण्णाणी य, जे तिअण्णाणी ते नियमा मतिअण्णाणी य सुयअण्णाणी य विभंगणाणी य, तिविधे जोगे दुविहे उबओगे, छदिसि आहारो ओसण्णकारणं पडुच वण्णतो कालाई जाव आहारमाहारंति, उपवाओ तिरियमणुस्सेस, ठिती जह० दसवाससहस्साई उक्को तित्तीसं सागरोचमाई, दुविहा मरंति उपट्टणा भाणिया जतो आगता वरि संमुच्छिमेसु पडिसेहो दुगतिया दुआगतिया परित्ता असंखेला पं० समणाउसो से तं नेरइया । ३३ से किं तं पंचेंद्रियतिरिक्खजोगिया ? २ दुबिहा पं० तं संमुमिपं चंदियतिरिक्खजोणिया य गच्भवकंतियपंचिंदि - यतिरिक्खजोणिया य । ३४ से किं संमुच्छिमपंचेंद्रियतिरिक्स जोणिया १, २ तिविहा पं० तं० जलयरा धलयरा सहयरा ३५ से किं तं जलयरा ? २ पंचविधा पं० तं मच्छगा कच्छभा मगरा गाहा सुंमुमारा. से किं तं मच्छा ?, एवं जहा पण्णवणाए जाव जे यावण्णे तहप्पगारा०, ते समासतो दुविहा पं० तं०-पजत्ता य अपजत्ता य, तेसि णं भंते जीवाणं कति सरीरगा पं० १. गो० नओ सरीरया पं० नं० ओरालिए तेयए कम्मए, सरीरोगाहणा जह अंगुलस्स असंखेज्जतिभागं उको० जोयणसहस्सं वट्टसंघयणी इंडसंठिता, चत्तारि कसाया चत्तारि सण्णाओ, छलेसाओ इंदिया पंच, समुग्धाता तिष्णि णो सण्णी असण्णी णपुंसकवेदा पजत्तीओ अपनीओ य पंच दो दिट्टीओ दो दंसणा दो नाणा दो अमाणा दुविधे जोगे दुविधे उबओगे आहारो छहिसिं, उववातो तिरियमणुस्सेहिंतो नो देवेहिंतो नो नेरइए हितो. तिरिएहिंतो असंखेजवासा उवजेहिंतो अकम्मभूमगअंतरदीचंग असंखेजवासाउअजेहितो मणुम्सेहिंतो, ठिती जह० अंतोमुहुत्तं उको० पुडकोडी, मारणंतियसमुग्धातेणं दुविहावि मरंति, अनंतरं उषट्टित्ता कहि० १, नेरहएसुबि तिरिक्खजोगिएसुवि मणुस्सेसुवि देवेसुवि, नेरइएस स्यणप्पहाए सेसेसु पडिसेधो. तिरिएम सर्व्वसु उववज्जति संखेज्जवासाउएसुवि असंखेज्जवासाउएमुवि चउप्पएसु पक्खीसुवि, मणुस्सेसु ससु कम्मभूमीसु नो अकम्मभूमीएस अंतरदीवएसुचि संखिज्जवासा उएसुवि असंखिज्जवासाउएसुवि, देवेसु जाव वाणमंतरा, चउगइया दुआगतिया परित्ता असंखेज्जा पं० से तं जलयरसंमुच्छिमपंचेंदियतिरिक्खा । ३६ । से किं तं थलयरसंमुच्छिमपंचेंदियतिरिक्खजोणिया १, २ दुबिहा पं० तं० चउप्पयथलयरसंमुच्छिमपंचं परिसप्पसंमु०. से किं तं यलयरचउ प्पयसंमुच्छिम ० १ २ चउविहा पं० तं०- एगबुरा दुखुरा गंडीपया सणप्फया जाव जे यावण्णे तहप्पकारा०, ते समासतो दुबिहा पं० [सं० पजत्ता य अपजत्ता य, तओ सरीरंगा ओगाहणा जह० अंगुलस्स असंखेज्जइभागं उको गाउयपुत्तं ठिती जह० अंतोमुडुतं उको चउरासीतिवाससहस्साई, सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेजा पं०, सेत्तं थलयरचउप्पदसंमु०, से किं तं थलयरपरिसप्पसमुच्छिमा १२ दुविहा पं० [सं० उरपरिसप्पसमुच्छिमा भूयपरिसप्पसमुच्छिमा से किं तं उरपरिसप्पसंमुच्छिमा १, २ चउडिहा पं० तं०- अही अयगरा आसालिया महोरगा, से किं तं अही ?. २ दुविहा पं० तं०-दवीकरा मउलिणो य से किं तं दव्वीकरा ?, अणेगविधा पं० तं० आसीदिसा जाव से तं दब्बीकरा से किं तं मउलिणो १, २ अणेगविहा पं० तं०- दिव्या गोणसा जाब सेतं मउलिणो, सेत्तं अही से कि तं अयगरा १, २ एगागारा पं० से तं अयगरा से किं तं आसालिया ?, जहा पण्णवणाए, सेतं आसालिया, से किं तं महोरगा ? जहा पण्णवणाए से तं महोरगा जे यावण्णे तहपगारा०, ते समासतो दुबिहा पं० तं० पजत्ता य अपजत्ता य. तं चैव णवरि सरीरोगाहणा जह० अंगुलस्सऽसंखेज भागं उको ० जोयणपुत्तं ठिई जह० अंतोमुद्दत्तं उको० तेवण्णं वाससहस्साइं सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेजा, सेत्तं उरपरिसप्पा०, से किं तं भुयपरिसप्पसंमुच्छ्मिथलयरा १, २ अणेगविधा पं० तं गोहा उला जाव जे यावन्ने तहप्पकारा०, ते समासतो दुविहा पं० तं० पज्जत्ता य अपजत्ता य, सरीरोगाहणा जह० अंगुलासंखेजं उको० धणुपुहत्तं ठिती उको चायालीसं वाससहस्साई सेसं जहा जलयराणं जाव चउगतिया दुआग तिया परित्ता असंखेजा पं०, सेतं भुयपरिसप्पसंमुच्छिमा से तं थलयरा से किं तं खयरा १, २ चउव्विहा पं० तं० चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी से किं त चम्मपक्खी १ २ अणेगविधा पं० तं० वस्गुली जाव जे यावन्ने तहप्पगारा०, से तं चम्मपक्खी से किं तं लोमपक्खी १, २ अणेगविहा पं० तं० ढंका कंका जाव जे यावन्ने तहम्यकारा०, से तं लोमपक्खी से किं तं समुग्गपक्खी ? २एगागारा पं० जहा पण्णवणाए एवं विततपक्खीवि जाव जे यावन्ने तहप्पगारा०, ते समासतो दुविहा पं० तं० पज्जत्ता य अपजत्ता य, णाणत्तं सरीरोगाहणा जह० अंगुलअसं० उक्को० धणुपुहुत्तं ठिती उक्को० बावतरं वाससहस्साई सेसं जहा जलयराणं जाव चउगतिया दुआग तिया परित्ता असंखेजा पं०, सेत्तं खयरसंमुच्छिमतिरिक्खजोगिया से तं संमुच्छिमपंचेंदियतिरिक्खजोणिया । ३७। से किं तं गन्भवतियपंचेंदियतिरिक्खजोणिया १, २ तिविहा पं० तं० जलयरा थलयरा खहयरा । ३८। से किं तं जलयरा १, २ पंचविधा पं० सं०-मच्छा कच्छभा मगरा गाहा सुंसुमारा, सधेसि भेदो भाणियो जाव जे यावण्णे तहृप्पकारा०, ते समासतो दुविहा पं० तं० पजत्ता य अपजत्ता य, तेसिं णं भंते! जीवाणं कति सरीरगा (१५१) - ६०४ जीवाजीवाभिगमः, पडिवत्ति- १ मुनि दीपरत्नसागर क Page #7 -------------------------------------------------------------------------- ________________ पं०१, गो० ! चत्तारि सरीरगा पं०२०-ओरालिए वेउथिए नेयए कम्मए, सरीरोगाहणा जह० अंगुलम्स असंखेज उक्को जोयणसहस्सं, छविहसंघयणी पं० त०-वइरोसभनारायसंघयणी उसमनाराय: नाराय. अदनाराय. की(प्र० खी)लिया० से(प० छे)वहर्सघयणी. उबिहसंठिता पं० २०-समचउरंससंठिता णग्गोधपरिमंडल साति- खुज० वामन हुंडसंठिता, कसाया सवे सण्णाओ४ लेसाओ ६ पंच इंदिया पंच समुग्धाता आदिला सण्णी नो असन्नी तिविधवेदा छ पजत्तीओ छ अपजत्तीओ दिट्ठी निविधावि तिण्णि दसणा, गाणीवि अण्णाणीवि जे णाणी ते अत्थेगतिया दुणाणी अत्यगतिया विनाणी जे दुन्नाणी ते नियमा आभिणियोहियणाणी य मुतणाणी य जे तिन्नाणी ने नियमा आभिणियोहियणाणी सुत० ओहिणाणी एवं अण्णाणीवि, जोगे तिविहे उवओगे दुविधे आहारो छदिसि उववातो नेरइएहिं जाच अहेसत्तमा तिरिक्खजोणिएमु सवेसु असंखेजवासाउयवजेसु मणुस्सेसु अकम्मभूमगअंतरदीवगअसंखेजवासाउयबज्जेमु देवेसु जाच सहस्सारो ठिती जह० अंतोमुहुर्त उको पुषकोडी, दुविधावि मरंति, अणंतरं उपट्टित्ता नेरइएसु जाच अहेसनमा० तिरिक्वजोणियमणुस्सेसु सद्धेसु देवेसु जाव सहस्सारो चउगनिया चउआगतिया परित्ता असंखेजा पं०,सेन जलयसा ३९रासे कितं बलयरा',२दुविहा पं०२०- चउप्पदा य परिसप्पा य.से कितं चप्पया .२चविधा 4.1..एगखरा सो चेक भेदो जायजे यावने तहप्पकारा०.ते 16 समासतो दुविहा पं०२० पजत्ता य अपजत्ता य, चत्तारि सरीरा ओगाहणा जह अंगुलस्स असंखेज उक्कोछ गाउयाई ठिती उको तिनि पलिओवमाई नवरं उबहिना नेरइएमु चउत्थपुढवीं गच्छनि सेसं जहा जलयराणं जाच चउगतिया चउआगतिया परित्ता असंखिज्जा पं०. से तं चउप्पया, से किं तं परिसप्पा?,२ दुविहा पं० त०-उरपरिसप्पा य भुयपरिसप्पा य, से किं तं उरपरिसप्पा ? तहेव आसालियवजो भेदो भाणियचा (चनारि) सरीरा ओगाहणा जह अंगुलम्स असंखे० उक्को० जोयणसहस्सं ठिती जह• अंतोमुहुतं उक्को० पुषकोडी उबट्टित्ता नेरइएसु जाव पंचमं पुढवीं ताव गच्छंति तिरिक्खजो मणुम्सेमु सवेसु देवेसु जाव सहस्सारो सेसं जहा जलयराणं जाव चउगतिया चउआगइया परित्ता असंखेजा, से ते उरपरिसप्पा, से किं तं भुयपरिसप्पा?, भेदो तहेव चत्तारि सरीरमा ओगाहणा जह• अंगुल्लासंखे० उक्को गाउयपटुतं ठिती जह• अंतोमुहत्तं उक्को पुषकोडी सेसेसु ठाणेसु जहा उत्परिसप्पा गवरं दोचं पुढीं गच्छति, से तं भुयपरिसप्पा, से तं यलयरा।४। से किं तं खहयरा?.२ चउबिहा पं० २०. चम्मपक्खी तहेव भेदो ओगाहणा जह• अंगुलम्स असंखे० उक्को घणुपुहुनं ठिती जह अंतोमुहुनं उक्को० पलिओवमस्स असंखेज्जतिभागो सेसं जहा जलयराणं नवरं जाव तचं पुढवीं गच्छति जाव से तं खहयरगम्भवक्कतियपंचेंदियतिरिक्खजोणिया, से नं तिरिक्खजोणिया।४१॥ से किं तं मणुस्सा १.२ दुविहा पं०२०-समुच्छिममणुस्सा य गन्भवतियमणुस्सा य, कहिं णं भंते ! संमुच्छिममणुस्सा संमुच्छंति ?, गो! अंतो मणुस्सखेत्ते जाव करेंति, तेसिं णं भंते ! जीवाणं कति सरीरगा पं.?. गो! तिनि सरीरगा पं० २०-ओरालिए तेयए कम्मए. सेनं समुच्छिमभणुस्सा, से किं तं गम्भवतियमणुस्सा ?, २तिविहा पं० त० कम्मभूमया अकम्मभूमगा अंतरदीवगा एवं मणुस्सभेदो भाणियो जहा पण्णवणाए तहा णिरवसेसं भाणियत्वं जाव उउमत्था य केवली य, ते समासतो दुविहा पं० त०- पजत्ता य अपजत्ता य, तेसिं णं भंते! जीवाणं कति सरीरा पं०?, गो० ! पंच सरीरया पं० त०-ओरालिए जाव कम्मए, सरीरोगाहणा जहन्नेणं अंगुलअसंखेज उको तिण्णि गाउयाई छञ्चेव संघयणा लस्संठाणा, ते ण भंते ! जीवा कि कोहकसाई जाव अकसाई?, गो! सवेवि, ते णं भंते ! जीवा किं आहारसन्नोवउत्ता जाव नोसन्नोवउत्ता, गो० ! सनेवि, ने णं भंते ! जीवा किं कण्हलेसा य जाव अलेसा, गो० सशेवि, सोइंदियोवउत्ता जाव नोईदियोवउत्तावि, सावे समुग्धाता त०- वेयणासमुग्धाते जाय केवलिसमुग्घाए, सन्नीवि नोसन्नी असन्नीवि इस्थिवेयाचि जाव अवेदावि पंच पजत्तीओ पंच अपजत्तीओ तिविहावि दिट्टी चत्तारि दसणा, णाणीवि अण्णाणीवि जे गाणी ते अत्येगनिया दुणाणी अत्येगतिया तिणाणी अत्येगइया चउणाणी अत्यंगतिया एगणाणी जे दुण्णाणी ते नियमा आमिणिचोहियणाणी सुतणाणी य जे तिणाणी ते आभिणियोहियणाणी यसुतणाणी य ओहिणाणी य अहवा आभिणिचोहियणाणी सुयनाणी मणपजवणाणी य जे चउणाणी ते णियमा आभिणियोहियणाणी सुतः ओहि मणपजवणाणी य जे एगणाणी ते नियमा केवलनाणी एवं अन्नाणीवि दुअन्नाणी तिअण्णाणी मणजोगीवि वइ० काय अजोगीवि दुविहउवओगो आहारो छदिसिं उबवातो नेरइएहिं अहेसत्तमवजेहिं तिरिक्खजोणिएहिंतो उववाओ असंखेजवासाउयवजेहिं मणुएहिं अकम्मभूमगअंतरदीवगअसंखेजवासाउय बजेहिं देवेहिं सबेहिं ठिती जह• अंतोमुहुत्तं उको तिणि पलिओचमाई दुविधावि मरंति उन्नहित्ता नेरइयादिएमु जाव अणुत्तरोक्वाइएमु अत्येगतिया सिझंति जाव अंतं करेंति, ते णं भंते ! जीवा कतिगतिया कइआगइया पं०१, DI.गो० पंचगतिया पउआगतिया परित्ता संखिजा पं०, सेतं मणुस्सा । ४२ । से किं तं देवा .२ चउब्दिहा पं० तं०-भवणवई वाणमंतरा जोइसिया वेमाणिया, से कितं भवणवासी?.२ दसविधा पं० त० असुरा जाव यणिया. से तं भवणवासी, से किं तं वाणमंतरा',२ देवभेदो सत्रो भाणियहो जाव ते समासतो दुविहा पं० सं०- पजत्ता य अपजत्ता य, तओ सरीरगा-वेउत्रिए तेयए कम्मए, ओगाहणा दुविधा-भवधारणिजा य उत्तरवेउब्विया य, तत्य जा सा भवधारणिज्जा सा जह० अंगुलस्स असंखेजमार्ग उको सत्त रयणीओ उत्तरखेउब्बिया जह• अंगुलस्स संखेज्जति उको जोयणसयसहस्स, सरीरगा छण्डं संघयणाणं असंघयणी वट्ठी व छिरा णेव हारून संघय. णमत्यि, जे पोग्गलाद्वा कंता जाव ते तेर्सि संघायत्ताए परिणमंति, किंसंठिता?, गोयमा! दुविहा पं.तं०-भवधारणिज्जा य उत्तरवेउविया य, तत्थ णं जे ते भवधारणिजाते णं समचउरंससंठिया 40,तत्य जे ते उत्तरवेउ. व्विया ते णं नाणासंठाणसंठिया पं०, चत्तारि कसाया चत्तारि सण्णा छ लेस्साओ पंच इंदिया पंच समुग्धाता सन्नीवि असन्नीवि इथिवेदावि पुरिसवेदावि नो नपुंसगवेदा, पज्जत्तीअपजत्तीओ पंच, दिट्ठी तिथि तिष्णि दंसणा, गाणीवि अण्णाणीवि, जे नाणी ते नियमा तिण्णाणी अग्णाणी भयणाए, दुविहे उवओगे तिविहे जोगे आहारो णियमा छदिसिं, ओसनकारणं पडुच वण्णतो हालिहसुकिलाई जाव आहारमाहारेंति, उववातो निरियमणुस्सेसु ठिती जह दस वाससहस्साई उक्को तेत्तीसं सागरोवमाई दुविधावि मरंति उबट्टित्तानो नेरइएम् गच्छंति तिरियमणुस्सेसु जहासंभवं नो देवेसु गच्छति दुगतिया दुआगतिया परित्ता असंखेजा पं०, से तं देवा, से तं पंचेंदिया, सेत्तं ६०५जीवाजीवाभिगमः, पडिजि-१ मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ ओराला तसा पाणा ।४३। थावरस्स णं भंते ! केवनियं कालं ठिती पं०?, गो जह- अंतोमहतं उक्कोबावीसं वाससहस्साई ठिती पं०.तसम्स णं भंते ! केवतियं कालं ठिती पं०१, गो०! जह• अंतोमुहुनं उक्को नेसास सागरोवमाई टिनी पं०. थावरे णं भंते ! थावरनि कालतो केचिरं होनि?, जह• अंनोमुटुर्न उको अर्णनं कालं अणंताओ उम्सप्पिणीओ (ओसप्पिणीओ) कालतो सेनतो अणंता लोया असंखेजा पुग्गलपरियट्टा नेणं पुग्गल परिया आवलियाए असंखेजतिभागो, नसे णं भंते ! नसनि कालतो केवचिरं होनि?.जह- अंनोमन उक्को: असंखेनं कालं असंखेजाओ उम्सप्पिणीओ (ओसप्पिणीओ) कारतो सेननो असंखेजा न्टोगा. थावरम्स गं भने! केवनिडा कान अंतरं होनि?. जहानससंचिणाए, तसस्स णं भने केवनिकाल अंतर होनि?.जह अंतोमहत्तं उक्को:वणस्सद्कालं. एएसि णं भंते ! नसाणं बावराण य कतरे कतहिना अप्पा वा बहुया वा नुडा वा विससाहिया वा? गो! सञ्चन्योवा तसा धावरा अर्णतगुणा. सेनं दुविधा संसारसमावण्णगा जीवा पं०॥४४॥ दुविहपड़िवनी समत्ता १॥ तत्थ णं जे ते एवमासु तिविधा संसारसमावण्णगा जीवा पं० ते एवमासु तं इत्थी पुरिसा णपुंसका ।४५। से कि नं इत्थीओ?.२ निविधाओ पं० २०-तिरिक्सजोगिणीनो मणुस्सित्थीओ देबिधीओ. से कितं तिरिक्सजोणिस्थीओ?.२ तिविधाओ पं० २०. जलयरीओ बलयरीओ सहयरीओ. से किन जलयरीओ?.२ पंचविधाओ पं० नं-मच्छीओ जाव सुंसुमारीओ. से कि त बन्लयरीओ?.२ दुविधाओ पं० २०. चउप्पदीओ य परिसप्पीओ य. से किन चप्पदीओ?.२ वउविधाओ पं० त० एमसुरीओ जावसणफईओ. से किन परिसप्पीओ?.२ दुविहा पं० २०. उरपरिसप्पीओ य भुजपरिसप्पीओ य, से कित उत्परिसणीमा.२ निविधाओ पं.नं.- अहीओ जयगरीओ महोरगाओ. सेनं उरपरिसप्पीओ. से किन भयपरिसप्पीओ.२ अणेगविधाओ पं०२० सेरडीओ सरंधीओ गोहीओ णउटीओ सेधाओ सण्णाओ सरडीओ भाषाओ साराओ परपणाइयाओ चउपइयाओं मूसियाओ मुगुसियाओ घरोलियाओ गोव्हियाओ जोव्हियाओ चिरचिरालियाओ, सेनं भुयपरिसप्पीओ. से कि नं खहयरीओ ?.. २ चाउविधाओ पं० २०. चम्मपक्रसीओ जाप सेन सहयरीओ, सेनं निरिक्सजोणिणीओ, से किनं मणुम्सीओ?.२तिविधाओ पंत-कम्मभूमियाओ अकम्मभूमियानी अंतरदीपियाओ से किनं अंतरदीवियाओ?.२ अट्टा. वीसतिविधाओ पं० २० एगुरुदयाओ आभासियाओ जाव सुदर्दतीओ. सेत्तं अंतरदीवियाओ.से किं तं अकम्मभूमियाओ?.२ नीसविधाओ५० त० पंचसु हेमवएसुपंचसु एरण्णवएस पंचसु हरिवंसेमु पंचमु रम्मगवासेमु पंचमु देवकुरासु पंचसु उत्तरकुरासु. सेत्तं अकम्म.स कितं कम्मभूमिया?.२ पण्णरसविधाओ पंत-पंचस भरहेम पंचम् एखएस पंचम महाविदेहेस, सेत्तं कम्मभमगमणम्सीओ.. चउविधा पं० २०-भवणबासिदेविस्थियाओ पाणमंतरदेवि० जोनिसिक वेमाणिय०, से कितं भवणवासिदेवित्थियाओ?.२ दसविहा पं०० असुरकुमारभवणवासिदेविधियाओ जाय थणिन०, सेनं भवणवासिदेवित्थियाओ. से किं तं वाणमंतरदेवित्थियाओ?.२ अट्ठविधाओ पं०२०-पिसायवाणमंतरदेविस्थियाओ जाव से तं वाणमंतरदेवित्थियाओ.से कितं जोतिसियदेविस्थियाओ?.२पंचविधाओ पं० २०.चंदविमाणजोतिसियदेवित्यियाओं मर गह नक्खत्त० ताराविमाण सेन जोतिसिरिथयाओ. से किन माणियदेविस्थियाओ?.२दुविहा पं००-सोहम्मकप्पबेमाण ईसाणकप्पओमाण सेनं माणिस्थीओ।४६इत्थी भंते ! केवतियं कालं ठिती पं०१, गो! एगेणं आ. एसेणं जह० अंतोमुहुत्तं उक्को. पणपण्णं पलिओषमाई एकेणं आवेसेणं जह• अंतोमुहुन्नं उकोकणव पलिओचमाई एगेणं आदेसेणं जह• अंतोमुहलं उफो० सल पलिओयमाई एगेर्ण आदेसेणं जह अंनोमुहुर्त उक्को पण्णासं पलिओवमाई। ४७। तिरिक्खजोणिस्थीर्ण भंते ! केवतियं का ठिती पं०१, गो० जह० अंतोमुहुर्न उक्को तिणि पलिओचमाई, जलयरतिरिक्खजोणिस्थीर्ण भंते ! केवायं कालं ठिती पं०१, गो०! जह, अंतो उक्को पुचकोडी, चउप्पदथलयरतिरिक्खजोणिस्थीणं भंते ! केवतियं कालं ठिती पं०?, गो! जहा तिरिक्खजोणिस्थीओ. उरपरिसप्पथलयरतिरिक्खजोणिस्थीणं भंते ! केवतियं कालं ठिती पं०१, गो ! जह० अंतोमुहुनं उकोसं पुत्रकोडी. एवं भुयपरिसप्प०,एवं खयरतिरिक्विस्थीणं जह• अंतोमुहुनं उको० पलिओवमस्स असंखेजतिभागो. मणुस्सिाणं भंते ! केवतियं कालं ठिती पं०१. मो० सेनं पटुब जह अंनो उक्को तिणि पलिओचमाई धम्मचरणं पहुंच जह अंतो० उक्को० देसूणा पुषकोडी, कम्मभूमयमणुस्सिस्थीर्ण भंते ! केवइयं कालं ठिती पं०१. गो! खितं पहुंच जह: अंतोमुहुर्त उक्को तिनि पलिओचमाई धम्मचरणं पहुच जह• अंतोमुहत्तं उक्को देसूणा पुक्कोडी, भरहेरवयकम्मभूमगमणुस्सिस्थीणं भंते ! केवतियं कालं ठिती पं०१. गो० खेत्तं पहुच जह, अंतोमुहुत्तं उक्को तिनि पलिओबमाई धम्मचरणं पहुंच जह• अंनो उक्को देसूणा पुरकोडी, पुषविदेहावरविदेहकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पं०१, गो० खेत्तं पडुब जह• अंतो० उक्को पुषकोडी धम्मचरणं पहुंच जह- अंतोमुहुत्तं उक्को देसूणा पुत्रकोडी, अकम्मभूमगमणुस्सिस्थीणं भंते ! केवतियं कालं ठिती पं०१. गो! जम्मण पडुच्च जह• देसूर्ण पलिओवमं पलिओवमस्स असंखेजतिभागऊणर्ग उक्को तिन्नि पलिओचमाई संहरणं पडुच्च जहः अंतोमुहृत्तं उक्को देसूणा पुत्रकोडी हेमपएरण्णवए जम्मणं पहुच जह• देमूर्ण पलिओचमं पलिओबमस्स असंखेजइभागेण ऊणगं उक्को० पलिओवमं संहरणं पहुंच जह• अंतोमुहुर्त उक्को देसूणा पुचकोडी, हरिखासरम्मयवासअकम्मभूमगमणुस्सित्थीण भंते ! केवइयं कालं ठिई पं०?, गो० जम्मणं पहुच जह- देसूणाई दो पलिओ. वमाई पलिओवमस्स असंखेजतिभागेण ऊणयाई उक्को दो पलिओचमाई संहरणं पडुच जह• अंतो उक्को देसूणा पत्रकोडी. देवकरुउत्तरकुरुकम्मभूमगमणुस्सिस्थीर्ण भंते ! केवतियं कालं ठिई पं०१. गो० जम्मणं पडुच जह देसूणाई तिषिण पलिओचमाई पलिओषमस्स असंखेजतिभागेण ऊणयाई उको तिन्नि पलिओचमाई संहरणं पहुंच जह: अंतोमुह उको देसणा पुषकोडी. अंतरदीवगअकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पं०?, गो०! जम्मणं पडुच जह० देसूर्ण पलिओवमस्स असंखेजइभागं पलिओवमस्स असंखेजतिभागेण ऊणयं उको पलिओचमस्स असंखेजहभागं संहरणं पहुंच जह० अंतोमु० उको देसूणा पुषकोडी, देवित्थीणं भंते ! केवतियं कालं ठिती पं०, गो ! जहरू दसवाससहस्साई उक्को० पणपणं पलिओवमाई, भवणवासिदेवित्थीणं भंते!?,जह दसवाससहस्साई उको अद्धपंचमाई पलिओवमाई, एवं असुरकुमारभवणवासिदेवित्थियाए, नागकुमार६०६ जीवाजीवाभिगमः, पश्चिा -२ मुनि दीपरत्सागर Page #9 -------------------------------------------------------------------------- ________________ भवणवासिदेवित्थियाएपि जह० दसवाससहस्साई उक्को० देसूर्ण पलिओवमं, एवं सेसाणवि जाव थणियकुमाराणं, वाणमंतरीणं जह दसवाससहस्साई उक्को अदपलिओवमं, जोइसियदेबिधीण भंते ! केवइयं कालं ठिती पं०१, गो! जह: पलिओवमअट्ठमार्ग उको अदपलिओवमं पण्णासाए वाससहस्सेहिं अभहियं चंदविमाणजोतिसियदेवित्थियाए जह• चउभागपलिओग्मं उक्को तं चेव सूरविमाणजोतिसियदेवित्थियाए जहचउभागपलिओवर्म उको अद्धपलिओवम पंचहिं वाससएहिमभहियं गहविमाणजोतिसियदेविस्थीणं जहरू चउभागपलिओवम उक्को अदपलिओवम णक्वत्तविमाणजोतिसियदेविस्थीणं जहचउभागपलि.ओवमं उको चउभागपलिओवमं साइरेगं ताराविमाणजोतिसियदेवित्थियाए जह० अट्ठभागं पलिओवम उक्को सातिरेगं अट्ठभागपलिओवर्म, वेमाणियदेवित्थियाए जहरू पलिओवमं उक्को. पणपन्नं पलिओचमाई. सोहम्मकप्पवेमाणियदेविस्थीणं भंते! केवतियं काले ठिती पं०१, जह० पलिओवर्म उक्को सत्त पलिओवमाई, ईसाणदेवित्थीणं जहरू सातिरेग पलिओवर्म उक्कोकणव पलिओवमाई। ४८। इत्थी णं भंते! इस्थित्ति कालतो केबजिरं होइ. गो०! एकेणादेसेणं जह एक समयं उक्कोसं दसुत्तरं पलिओवमसयं पुषकोडिपुत्तमम्भहियं एक्केणादेसेणं जह- एक्कं समयं उक्को अट्ठारस पलिओचमाई पुत्रकोडिहुत्तमम्भहियाई एक्केणादेसेणं जहएक्कं समयं उक्को चउडस पलिओचमाई पुवकोडिपु एक्केणादेसेणं जह एक्कं समयं उक्को पलिओवमसयं पुवकोडीपु० एक्केणादेसेणं जहण्णणं एक्कं समयं उक्को पलिओवमपहत्तं पुनकोडीपु०,तिरिक्खजोणित्थी णं भंते ! तिरिक्खजोणिस्थिनिकालओ केवश्चिरं होति?. गो०! जह• अंतोमुहत्तं उक्को तिनि पलिओवमाई पुचकोडीपुहु जलयरीए जह• मुहुन्नं उक्को पुथ्वकोटिपुरतं, चउप्पदयलयरतिरिक्खित्थी जहा ओहिता तिरिक्ख० उरपरिसप्पिभुयगपरिसप्पिथीणं जधा जलयरीणं, खहयरि० जह• अंतोमुहुनं उक्को पलिओचमस्स असंखेजतिभागं पुच्चकोडिपुहु०, मणुस्सित्थी णं भंते ! कालओ केवचिरं होति ?. गो! खेनं पहुंच जह अंतोमुहृनं उको तिन्नि पलिओवमाई पुवकोडिपुहन धम्मचरणं पडुच जह एक समयं उक्को देसूणा पुषकोडी, एवं कम्मभूमियाचि भरहेखयावि णवरं खेत्तं पडुच जह• अंतो० उको तिन्नि पलिओबमाई देसूणपुरकोडीअमहियाई धम्मचरणं पहुंच जह- एक समयं उक्को देमृणा पुच्चकोडी, पुचविदेहअवरबिदेहित्यीणं खेत पर जहाअंती. उको पुचकोडीनं धम्मचरण पडुबजह एक समयं उको देसणा पचकोडी. अकम्मभमगमणस्सिस्थीर्ण भंते! अकम्मभमः कालओ केवचिरं होट? गो० जम्मणं पडुच जह० देसूर्ण पलिओवम पलिओवमस्स असंखेजतिभागेणं ऊगं उको तिषिण पलिओचमाई संहरणं पहुंच जह, अंतोउको तिनि पलिओवमाई देसणाए पुब्बकोडिए अमहियाई. हिमवनेरष्णचनाकम्मभूमगमणुस्सित्थीणं भंते ! हेम कालतो केवचिरं होइ ?, गो! जम्मर्ण पडुच्च जह० देसूर्ण पलिओवमं पलिओवमस्स असंखेजतिभागेणं ऊणगं उको पलिओवमं साहरणं पहुच जह: अंतोभु० उको पलिओवमं देसणाए पुचकोडीए अम्भहियं, हरिवासरम्मयअकम्मभूमगमणुस्सिस्थी णं भंते ! जम्मणं पहुच्च जह० देसूणाई दो पलिओबमाई पलिओवमस्स असंखेजतिभागेणं ऊणगाई उस्को दो पलिओचमाई संहरणं पडुन जह• अंतोमु उक्को दो पलिओवमाई देखणपुवकोडिमभहियाई, उत्तरकुरुदेवकुरुणं जम्मणं पहुच जह० देसूणाई तिन्नि पलिओवमाई पलितोयमस्स असंखेजभागेणं ऊणगाई उक्को तिन्नि पलिओचमाई संहरणं पहुंच जह: अंतोमु. उक्को तिन्नि पलिओवमाई देसूणाए पुडकोडिए अब्भहियाई. अंतरदीवगकम्मभूमगमणुस्सिस्थीणं ०?, जम्मणं पहुंच जह० देसूर्ण पलिओचमस्स असंखेजतिभागं पलिओवमम्स असंखेजनिभागेणं ऊणं उफ्को पलिओवमम्स असंखेजतिभागं साहरणं पहुच जह• अंतोमु उक्को० पलिओवमस्स असंखेजतिभागं देसूणाए पुषकोडीए अमहियं, देविस्थी णं भंते! देबित्थित्ति काल जव संचिट्ठणा । ४९। इत्थीणं भंते ! केवतियं कालं अंतर होति? गो! जह: अंतोमु० उक्को अर्णतं कालं वणस्सतिकालो. एवं सब्वासि तिरिक्खित्थीणं, मणुस्सित्थीए खेनं पडुच जह अंतो० उक्को वणस्सनिकालो धम्मचरणं पडुच जह एक्कं समय उक्को अर्णनं कालं जाव अबढ़पोग्गलपरियट्टू देसूर्ण एवं जाव पुयविदेहअवरविदेहित्थियाओ, अकम्मभूमगमणुस्सित्वीणं भंते! केवतियं कालं अंतर होति?, गो ! जम्मणं पडुच जनं दसवासहस्साई अंनोमुहुत्तमम्भहियाई उक्को वणम्सनिकालो संहरणं पटुन जह अंतोमु० उक्को० वणस्सतिकालो, एवं जाव अंतरदीवियाओ, देवित्थियाणं सवासिं जह० अंतो उको वणस्सतिकालो।५० । एतासि णं भंते ! तिरिक्सजोणित्थियाणं मणुस्सिस्थियार्ण देविस्थियाणं कतरा. गो.! सवयोवा मणुस्सिस्थियाओ तिरिक्खजोणित्वियाओ असंखेजगुणाओ देवित्वियाओ असंखिजगुणाओ, एतासि णं भंते ! तिरिक्सजोणित्थियाणं जलयरीणं थलयरीणं खयरीण य कतरा?, गो : सबथोवाओ खहयरनिरिक्खजोणित्थियाओ बलपरतिरिकखजोणित्थियाओ संखेजगुणाओ जलयरतिरिक्स. संखेजगुणाओ, एतासि णं भंते ! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कनरा?. गो ! सबन्योचाओ अंतरदीबगजकम्मभूमगमणुस्सित्थियाओ देवकुरुत्तरकुफअकम्मभूमगमणुस्सिस्थियाओ दोवि तुाडाओ संखेजगुरु हरिवासरम्मयवासअकम्मभूमगमणुस्सिस्थियाओ दोवि तुडाओ संखे याओ दोवि तुलाओ संखेजगु० भरतेरवतवासकम्मभूमगमणुस्सि दोषि तुड़ाओ संखिजगुणाओ पुत्रविदेहअवरविदेहकम्मभूमगमणुस्सिस्थियाओ दोवि तुलाओ संखेजगुणाओ. एनासिं णं भने ! देवित्थियाणं भवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीण य कयरा०?, गो०! सबस्थोवाओ बेमाणियदेवित्थियाओ भवणवासिदेवित्थियाओ असंखेजगुणाओ वाणमंतरदेवित्थीओ असंखेजगुणाओ जोनिसियदेविस्थियाओ संखेजगुणाओ, एतासि णं भंते ! तिरिक्खजोणित्थियाणं थलयरीणं जलयरीणं खयरीणं मणुस्सित्थीयाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीबियाणं देवित्थीणं भवणवासिणीणं वाणमंतरीणं जोतिसिणीणं वेमाणिणीण य कयरा कयराहितो अप्पा?, गो० ! सञ्बत्थोवा अंतरदीवगअकम्मभूमगमणुस्सिस्थियाओ देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ दोषि संखेजगुणाओ हरिवासरम्मगचासअकम्मभूमगमणुस्सिस्थियाओ दोऽपि संखेजगु हेमवतेरण्णवयवासअकम्मभूमग० दोऽवि संखेजगु० भरहेखतवासकम्मभूमगमणुस्सित्थीओ दोऽवि तुल्लाओ संखेजगु० पुवविदेहजबरविदेहवासकम्मभूमगमणुस्सिस्थियाओ दोऽपि संखेजगु० वेमाणियदेवित्थियाओ असंखेजगु० भवणवासिदेवि६० जीवाजीवाभिगमः, परिनि-२ मुनि दीपरतसागर Page #10 -------------------------------------------------------------------------- ________________ त्थियाओ असंखेजगु० खयरतिरिक्सजोणित्थियाओ असखेजगु० थलयरतिरिक्खजोणिस्थियाउ संखिजगु० जलयरतिरिक्खजोणित्थियाओ संखेजगुणाओ वाणमंतरदेवित्थियाओ संखेजगणाओ जोइसियदेवित्थियाओ संखेजगुणाओ।५१। इत्यिवेदस्स णं भंते ! कम्मस्स केवइयं कालं बंधठिती पं०?, गो० जहः सागरोवमम्स दिवड्ढो सनभागो पलिओवमस्स असंखेजनिभागेण ऊणो उको परुणरस सागरोबमकोडाकोडीओ पण्णरस वाससयाई अचाधा अबाहणिया कम्महिनी कम्मणिसेओ, इत्थिवेदे णं भंते! किंपगारे पं०१, गो ! फुफुअग्गिसमाणे पं०. सेनं इत्थियाओ।५२से कि तं पुरिसा?.२ तिचिहा पं० नं -निरिक्व जोणियपुरिसा मणुस्सपरिसा देवयुरिसा, से किं तं निरिक्खजोणियपुरिसा?.२ तिविहा पं० नं- जलयरा बलयरा खहयरा, इत्यिभेदो भाणिनयो जाव खहयरा, सेत्तं सहयरा, सेनं खहयरनिरिक्खजोणियपुरिसा, से कि नं मणुस्सपरिसा ?.२ निविधा पं० नं० कम्मभूमगा अकम्मभूमगा अंतरदीपगा. सेनं मणुस्सपुरिसा, से कि न देवपुरिसा ?, देवपुरिसा चउचिहा पं० इत्थीभेदो भाणितको जाव सबसिदा । ५३॥ पुरिसवेदस्स णं भंते ! केवतियं कालं ठिनी ५०?, गोः जह अनोमु० उक्को नेनीसं सागरोचमाई. निरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिनी सा चेव भाणियवा, देवपुरिसाणवि जाव सबसिदाणंनि नाच ठिती जहा पण्णवणाए नहा भाणियत्रा ।५४ा पुरिसे णं भने ! पुरिसेनि कालतो केवचिरं होइ?, गो ! जह: अंतो उको सागरोचमसतपुहनं सातिरेगं, तिरिकखजोणियपुरिसे णं भंते ! कालतो केवञ्चिरं होइ?. गो ! जह• अंनो उको तिन्नि पलिओवमाई पुच्चकोटिपहनमभहियाई. एवं तं चेव संचिटणा जहा इत्थीणं जाव खहयरतिरिकखजोणियपरिसस्स संचिट्टणा, मणस्सपरिसाणं भंते ! कारतो केवचिरं होइ?.गो! खेनं पड़च जह• अंतो उको तिन्नि पलिओवमाई पत्रकोडिपहनमःभहियाई धम्मचरणं पड़च जह• अंनो उको देसूणा पुषकोडी. एवं सवत्थ जाव पुत्रविदेहअवरविंदेहअकम्मभूमगमणुस्सपुरिसाणं जहा अकम्मभूमकमणुस्सित्यीणं जाव अंतरदीवगाणं जच्चेच ठिनी सचेव संचिट्टणा जाव सबट्ठसिदगाणं ।५५। परिसम्स णं भंते ! केवनियं कालं अंतर होइ?, गो! जहरू एक समयं उको वणस्सतिकालो, तिरिक्ख जोणियपुरिसाणं जह० अंनोमु उको वणम्सनिकालो. एवं जाब खयरनिरिक्सजोणियपुरिसाणं. मणुस्सपरिसाणं भंने ! केवतियं कालं अंतर होइ?, गो ! सेनं पडुच्च जह: अंतोमु उको वणस्सतिकालो धम्मचरणं पहुच्च जह एक समयं उक्को अर्णनं कालं अणंताओ उस्स जाव अवडपोग्गलपरियष्टुं देसूर्ण, कम्मभूमकाणं जाव विदेहो जाव धम्मचरणे एको समओ सेसं जहित्यीणं जाच अंतरदीवकाणं, देवपुरिसाणं जह• अंतो उको वणस्सतिकालो. भवणवासिदेवपुरिसाणं नावजाच सहस्सारो जह अंनो उको वणम्सनिकालो. आणनदेवपुरिसाणं भंते ! केवतियं कालं अंतर होइ ?. गो! जह वासपुहुत्तं उक्को० वणस्सतिकान्दो एवं जाव गेवेजदेवपुरिसस्सवि, अणुत्तरोववातियदेवपुरिसस्स जह वासपुहुनं उको सखेजाई सागरोबमाई । ५६। अप्पाबहुयाणि जहेविस्थीर्ण जाव एतेसि णं भंते ! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाण य कतरे ?, गो ! सबत्योबा बेमाणियदेवरिसा भवणवइदेवपुरिसा असंखे याणमंतरदेवपुरिसा असंखे. जोतिसिया देवपुरिसा संसेजगुणा, एतेसि णं भंते ! तिरिक्सजोणियपु. रिसाणं जलयराणं थलयराणं खयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदीय देवपुरिसाणं भवणवासीणं वाणमंतराणं जोइसियाणं चेमाणियाणं सोधम्माणं जाय सबसिद्धगाण य कतरे जाव विसेसाहिया वा?, गो ! सबत्योचा अंतरदीवगमणुस्सपुरिसा देवकुरूतरकुरुअकम्मभूमगमणुस्सपरिसा दोवि संखेज हरिवासरम्मगवासअक० दोवि संखेजगुणा हेमवतहेरणवतवासअकम्मा दोषि संखि० भरहेरखतबासकम्मभूमगमणु दोवि संखे० पुषविदेहअवरविदेहकम्मभू० दोषि संखे अणुतरोववानियदेवपुरिसा असंखिक उवरिमगेविजदेवपुरिसा संखेजः मज्झिमगेविजदेवपुरिसा संखेज- हेडिमगेविजदेवपुरिसा सखे. अव्यकप्पदेवपुरिसा संखे जाच आणनकप्पदेवपरिसा संखेजः सहम्सारकप्पदेवपरिसा असंखे. महामुककप्पदेवपरिसा असंखे जाव माहिंदकप्पदेवपुरिसा असंखे सणंकमारकप्पदेवपरिसा असं ईसाणकापदेवपरिसा असंखे० सोधम्मकापदेवपरिसा संखे० भवणवासिदे वपुरिसा असंखे खयरनिरिक्त असंखे थलयरनिरिक्सजोणियपुरिसा संखे जलयरनिरिक्खजोणियपुरिसा संखे वाणमंतरदेवपुरिसा संखे०जोनिसियदेवपुरिसा संखेजगुणा । ५७। पुरिसवेदस्सणं भंते : कम्मस्स केचनियं कालं बंधहिनी पं०. गो! जह अट्ट संवच्छराणि उको दस सागरोवमकोडाकोडीओ दसवाससयाई अचाहा अबाहुणिया कम्मठिती कम्मणिसेओ, पुरिसवेदे णं भंते ! किपकारे पं०. गो० ! वणदवग्गिजालसमाणे पं०, सेतं पुरिसा । ५८। से किं नं णपुंसका?.२ निविहा पं० नं०- नेरइयनपुंसका निरिक्खजोणियनपुंसका मणुम्सणपुंसका. से किं नं नेरइयनपुंसका?,२ सनविधा पं० तं०- रयणप्पभापुढविनेरइयनपुंसका जाव अधेसत्तमपुढविनेरइयणपुंसका, से नं नेरइयनपुंसका. से कि तं निरिक्सजोणियणपुंसका?.२ पंचविधा पं० नंक-एगिदियनिरिक्खजोणियनपुंसका बेइंदि० नेइंदि० चउ० पंचेंदियतिरिक्खजोणियणपुंसका, से किं तं एगिदियनिरिक्वजोणियनपुंसका?.२पजविधा पं०२०-पु० आउ० तेउबाउ-वण सेनं एगिदियनिरिक्खजोणियणपुंसका, से किं नं बेईदियतिरिक्स०१. अणेगविधा पं० सेनं बेइंदियनिरिक्खजोणिय०, एवं तेइदियावि चरिदियावि. से किन पंचेंदियतिरिक्खजोणियण'. सका?,२ निविधा पं० नं-जलयरा थलयरा खहयरा, से किं नं जलयरा ?. सो चेव इथिभेदो आसालियसहितो भाणियवो, से नं पंचेंदियतिरिक्खजोणियणपुंसका, से कितं मणुस्सनपुंसका?,२ तिविधा पं० नं०-कम्मभूमगा अकम्मभूमगा अंतरदीपका भेदा भाणियबा ।५९। णपुंसकस्स णं भंते ! केवनियं कालं ठिनी पं०१, गो ! जह० अंतो उक्को नेनीसं सागरोचमाई, नेरइयनसगस्स णं भंते ! केवतियं कालं ठिती पं.?, गो० जह० दसवाससहस्साई उक्को नेनीस सासरोवमाई, सवेसिं ठिती भाणियवा जाच अहेसत्तमापुढवीनेरडया, निरिक्खजोणियणपुंसकस्स णं भंते ! केवइयं कालं ठिती पं०, गो० ! जह, अंतो० उको पुषकोडी. एगिदियतिरिक्खजोणियणपुंसक जह. अंतो उस बावीसं वाससहम्साई, पुढवीकाइयएगिदियतिरिकसजोणियणपुंसकस्स णं भंते ! केवतियं कालं ठिती पं०१. जह, अंतो• उको बावीसं वाससहस्साई सधेसि एगिदियणपुंसकाणं ठिती भाणियचा. बेइंदियतेइंदि यवउरिदियणपसकाणं ठिनी भाणितव्वा, पंचिंदियतिरिक्सजोणियणपुंसकस्स णं भंते ! केवनियं कालं ठिती पं०?, गो०! जह० अंतो० उक्को० पुषकोडी एवं जलयरतिरिकखचउप्पदयलयरउरपरिसप्पभुयपरिसप्पखहयरतिरिक्त. सवेसि जह अंतो उको० पुषकोडी, मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पं०१, गो०! खेत्ते पडुच जह• अंतो. उको० पुषकोडी धम्मचरणं पटुन जह• अंतो० उको० देसूणा पुत्रकोडी, कम्मभूमगभर १५२) ६०८ जीजीपाभिगमः, डियर मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ O ० वयपुत्रविदेह अवरविदेह मणुस्सणपुंसकस्सवि तहेब, अकम्मभूमगमणुस्सणपुंसकस्स णं भंते! केवतियं कालं ठिती पं० १, गो० ! जम्मणं पडुच जह० अंतो० उको अंतोमु० साहरणं पडुच्च जह० अंतो० उक्को० देसूणा पुव्यकोडी, एवं जाव अंतरदीवकाणं, णपुंसएणं भंते! णपुंसएत्ति कालतो केवच्चिरं होइ ? गो० जह० एकं समयं उको तरुकालो, णेरइयणपुंसए णं भंते!०, गो० जह० दसवाससहस्साई उक्को० तेत्तीस सागरोपमाई एवं पुढबीए ठिती भाणियब्बा, तिरिक्ख जोणियणपुंसए णं भंते ति०१, गो० जह० अंतो० उको० वणस्सतिकालो एवं एगिंदियणपुंसकस्स, वणस्सतिकाइयस्सवि एवमेव, सेसाणं जह० अंतो० उक्को० असंखितं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्तओ असंखेजा लोया, बेइंदियतेइंदियचउरिदियनपुंसकाण व जह० अंतो० उको० संखेज कालं, पंचिदियतिरि क्खजोणियणपुंसएणं भंते! ०१, गो० जह० अंतो० उको० पुत्रकोडिपुडुतं एवं जलयरतिरिक्खचउप्पदथलचरउर परिसप्पभुयपरिसप्पमहोरगाणवि, मणुस्सणपुंसकस्स णं भंते!०१, खेत्तं पडुच जह० अंतो० उको पुडकोडिपुडुत्तं धम्मचरणं पहुच जह० एकं समयं उको० देसूणा पुत्रकोडी, एवं कम्मभूमगभरहेवयपुङ विदेह अवरविदेहेसुवि भाणियां, अकम्मभूमगमणुस्सणपुंसए णं भंते!-१, जम्मणं पडुब जह० अंतो० उको० मुहत्तपुहत्तं साहरणं पडुच जह० अंतो० उको० देसूणा पुत्रकोडी एवं सवेसिं जाव अंतरदीवगाणं, णपुंसकस्स णं भंते! केवतियं कालं अंतरं होइ ?, गो० जह० अंतो० उको० सागरोवमसयपुत्तं सातिरेगं णेरइयणपुंसकस्स णं भंते! केबतियं कालं अंतरं होइ ?, गो० ! जह० अंतो० उको० तरुकालो, रयणप्पभापुढवीनेरइयणपुंसकस्स जह० अंतो० उक्को० तरुकालो, एवं सधेसि जाव आहेसत्तमा, तिरिक्खजोणियणपुंसकस्स० १, जह० अंतो० उक्को० सागरोवमसयपुडुतं सातिरेगं, एगिंदियतिरिक्खजोणियणपुंसकस्स जह० अंतो० उको० दो सागरोवमसहस्साई संखेज्जवासमन्महियाई, पुढवीआउने उबाऊणं जह० अंतो० उक्को० वणस्सइकालो, वणस्सविकाइयाणं जह० अंतो० उको असंखेजं कालं जाव असंखेजा लोया, सेसाणं बेइंदियादीणं जाव सहयराणं जह० अंतो० उक्को० वणस्सतिकालो, मस्सणपुंसकस्स खेतं पहुंच जह० अंतो० उको० वणस्सतिकालो धम्मचरणं पडुच जह० एवं समयं उको अनंतं कालं जाव अव पोम्गलपरियहं देसूर्ण एवं कम्मभूमकस्सवि भरतेरवतस्स पुञ्चविदेह अवरविदेहकस्सवि, अकम्मभूमकमणुस्सणपुंसकस्स णं भंते! केवतियं कालं० १, जम्मणं पडुब जह० अंतो ० उको० वणस्सतिकालो संहरणं पहुच जह० अंतो० उको ० वणस्सतिकालो एवं जाव अंतरदीवगन्ति ॥ ६० ॥ एतेसिं णं भंते! णेरइयणपुंसकाणं तिरिक्ख जोणियनपुंसकाणं मणुस्सणपुंसकाण य कयरे ०१, गो० ! सङ्घत्थोवा मणुस्सणपुंसका नेरइयनपुंसगा असंखेजगुणा तिरिक्खजोणियणपुंसका अनंतगुणा, एतेसिं गं भंते! रयणप्पापुढवीणेरड्यणपुंसकाणं जाव आहेसत्तमपुढविणेरइयणपुंसकाण य कयरे ०१, गो० सहत्थोवा आहेसत्तमपुढविनेरइयणपुंसका छडपुढविणेरइयणपुंसका असंखेज्जगुणा जाव दोचपुढविणेरइयणपुंसका असंखे जगुणा इमीसे रयणप्पभाए पुढवीए शेरइयणपुंसका असंखेज्जगुणा, एतेसिं णं भंते! तिरिक्खजोणियणपुंसकाणं एगिंदियतिरिक्खजोणियणपुंसकाणं पुढवीकाइय जाव वणस्सतिकाइयएगिंदिय तिरिक्खजोणियणपुंसकाणं बेइदियतेइंदिय चउरिदियतिरिक्खजोणियणपुंसकाणं जलबराणं धलयराणं खयराण य कतरे ०१, गो० ! सव्वधोवा खयरतिरिक्ख जोणियणपुंसका थलयरतिरिक्खजोणियनपुंसका संखेज्ज० जलयरतिरिक्खजोणियनपुंसका संखेज्ज० चतुरिंदियतिरि० विसेसाहिया तेईदियति० विसेसाहिया बेइंदियति० विसेसा० तेउकाइयएगिंदियतिरिक्खः असंखेजगुणा पुढविकाइयएगिंदियतिरिक्खजोगिया विसेसाहिया एवं आउ० वाउ वणस्सतिकाइयएगिंदियतिरिक्खजोणियणपुंसका अनंतगुणा, एतेसिं णं भंते! मणुस्सणपुंसक० कम्मभूमिणपुंसकाणं अकम्मभूमिणपुंसकाणं अंतरदीवकाण य कतरे ०१, गो० ! सत्थोवा अंतरदीवग अकम्म भूमगमणुस्सणपुंसका देवकुरुउत्तरकुरुअकम्मभूमगा दोषि संखेजगुणा एवं जाव पुढविदेह अवरविदेहकम्म० दोषि संखेज्जगुणा, एतेसि णं भंते! शेरइयणपुंसकाणं रयणप्पभापुढविनेरइयनपुंसकाणं जाव अधेसत्तमपुढविणेरइयपुंसकाणं तिरिक्खजोणियणपुंसकाणं एगिंदियतिरिक्ख जोणिय पुढविकाइयए गिंदियतिरिक्खजोणिय० जाव वणस्सतिकाइय० बेइंदियतेइंदियचडरिंदियपंचिदियतिरिक्खजोणिय जलयर० थलयर० खयर० मणुस्सणपुंसकार्ण कम्मभूमक० अकम्मभूमक० अंतरदीवकणपुंसकाण य कतरे कयरेहिंतो अप्पा ०१, गो० ! सव्वत्योवा अर्धसत्तमपुढविणेरइयणपुंसका छपुढविनेरइयनपुंसका असंखेज जाव दोचपुढविणेरइयणपुं० असंखे० अंतरदीवगमणुस्सणपुंसका असंखेज्जगुणा देवकुरुउत्तरकुरुअकम्मभूमक० दोवि संखेजगुणा जाव पुच्चविदेह अचरविदेहकम्मभूमगमणुस्सणपुंसका दोवि संखेज्जगुणा रयणप्पभापुढविणेरइयणपुंसका असंखे० खयरपंचेंद्रियतिरिक्लजोणियनपुंसका असं० थलयर संखिज० जलयर संखिज्जगुणा चउरिंदियतिरिक्खजोणिय० वि. सेसाहिया तेइंदिय० विसे० बेइंदिय० विसे० तेउक्काइयएगिंदिय० असं० पुढवीकाइयएगिदिय० विसेसाहिया आउकाइय० विसे० वाउकाइय विसेसा० वणस्सइकाइयएगिंदियतिरिक्खजोणियणपुंसका अनंतगुणा । ६१ । णपुंसकवेदस्स णं भंते! कम्मस्स केवइयं कालं बंघठिई पं०१, गो० जह० सागरोवमस्स दोषि सत्तभागा पलिओवमस्स असंखेजतिभागेण ऊणगा उको० वीसं सागरोवमकोडाकोडीओ दोण्णि य वाससहस्साई अबाधा अबाहूणिया कम्मठिती कम्मणिसेगो, णपुंसकवेदे णं भंते किंपगारे पं०१, गो०! महाणगरदाहसमाणे पं० समणाउसो, से तं णपुंसका। ६२ । एतेसिं णं भंते! इत्यीणं पुरिसाणं नपुंसकाण य कतरे ०१, गो० ! सङ्घत्थोवा पुरिसा इत्यीओ संखि० णपुंसका अनंत०, एतेसिं णं भंते! तिरिक्खजोमिइत्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजोणियणपुंसकाण य कयरे ०१, गो० ! सत्योवा तिरिक्खजोणियपुरिसा तिरिक्खजोणिइत्यीओ संखे० तिरिक्खजोणियणपुंसगा अनंतगुणा, एतेसिं णं भंते! मणुस्सित्यीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे०१, गो! सङ्घत्थोवा मणुस्तपुरिसा म६०९ जीवाजीवाभिगमः पडिवत्ति-2 O G मुनि दीपरत्नसागर 恋す Page #12 -------------------------------------------------------------------------- ________________ 0 गुस्सित्यीओ संखे • मणुस्सणपुंसका असंखेजगुणा, एतेसि णं भंते! देवित्यीणं देवपुरिसाण शेरइयणपुंसकाण य कयरे० १, गो० ! सङ्घत्थोवा णेरइयणपुंसका देवपुरिसा असं० देवित्थीओ संखेज्जगुणाओ, एतेसिं णं भंते! तिरिक्ख जोणित्थीणं तिरिक्ख जोणियपुरिमाणं तिरिकखजोणियणपुंसकाणं मणुस्सित्यीणं मणुस्सपुरिसाणं मणुस्सनपुंसकाणं देवित्थीणं देवपुरिसाणं णेरइयणपुंसकाण य कतरे ०१. गो स स्थोवा मणस्तपुरिया मणुस्सित्यीओ संखे • मणुस्सणपुंसका असं० रइयणपुंसका असं० तिरिक्खजोणियपुरिसा असं० तिरिक्खजोणित्थियाओ संखेज्ज० देवपुरिसा असं० देवित्थियाओ संखि० तिरिक्खजो - णियणपुंसका अनंतगुणा, एतेसिं णं भंते! तिरिक्खजोणित्षीणं जलपरीणं धलपरीणं खयरीणं तिरिक्ख जोणियपुरिसाणं जलयराणं धलयराणं खयराणं तिरिक्खजोणियणपुंसकाणं एगिदियतिरिक्खजोनियणपुंसका पुढविकाइयए गिदियतिरिक्खजोगियणपुंसकाणं जाव वणस्स तिकाइय० बेइंदिय० तेइंदिय० चउरिंदिय० पंचेंदियतिरिक्ख जोगियणपुसकाणं जलयराणं चलयराणं खहयराणं कतरे ०१. गो० ! सत्यवा खयरतिरिक्स जोणियपुरिसा सहयरतिरिक्खजोणित्थियाओ संखेज्ज पलयरचिदियतिरिक्खजोणियपु० संखे चलयरिन्थियाओ संखे जलयरतिरिक्त्रपुरिसा संखि जलयरतिक्खिजोणिइत्थीयाओ संखेजगु० खयरपंचिदियतिरिक्खजो० नपुंसका असंखे० थलयरपंचिंदियतिरिक्ख नपुंसगा संखि जलयरपंचेंदियतिरिक्खजोणियनपुंसका संखे: चउरिदियतिरिः विसेसाहिया तेइंद्रियणपुंसका विसेसाहिया बेदियनपुंसका विसेसा० तेउकाइयएगिंदियतिरिक्खजोणियणपुंसका असं० पुढवि० णपुंसका विसेसाहिया आउ० विसेसाहिया वाउ बिसेसा वणफतिएगिन्दियणपुंसका अनंतगुणा, एतेसिं भंते! मणुस्सित्थीर्ण कम्मभूमयाणं अकम्मभूमगाणं अंतरदीवयाणं मणस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदीवकाणं मणुस्सणपुंसकाणं कम्मभूमाणं अकम्मः अंतरदीवकाण य कमरे ०१. गो० अन्तरदीवक अकम्म भूमकमणुस्सित्थियाओ मणुस्सपुरिसा य एते णं दुद्धिय तुहांवि सङ्घत्योवा देवकुरु उत्तरकुरुअकम्म भूमगमणुस्सित्थियाओ देव० मणुस्सपुरिसा एते णं दोनिवि तुला संखे हरिवासरम्म गवास अकम्मभूमकमणुस्सित्थियाउ हरि० मणुस्सपुरिसा य एते णं दोनिवि तुला संखे • हेमवतहेरण्णवत अकम्मभूमकमणुस्सित्थियाओ हे० मणुस्सपुरिसा य दोषि तुला संखे भरहेबत कम्मभूमगमणुस्स पुरिसा दोषि संखे० भरहेरवतकम्म० मणुस्सित्थियाओ दोषि संखे० पुव्वविदेजवरविदेहकम्मभूमगपुरिसा पुत्र० मणुस्सित्थियाओ दोषि संखे अंतरदीवगमणुस्सणपुंसका असंखे देवकुरुउत्तरकुरुअ कम्ममणुसणपुंसका दोवि संखेज्जगुणा एवं तहेब जाव पुधावरविदेहकम्म भूमकमणस्सणपुंसका दोवि संखेजगुणा, एतासि णं भंते! देवित्थीणं भवणवासिणीणं वाणमन्तरीणं जोइसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासीणं जाव वैमाणियाणं सोधम्मकाणं जाव गेवेजकाणं अणुत्तरोववातियाणं णेरइयणपुंसकाणं स्यणप्पभापुढविणेरइयणपुंसगाणं जाव आहेसत्तमपुढविनेरइय० कतरे ०१, गो०! सवत्थोवा अणुत्तरोववातियदेवपुरिसा उवरिमगेवेज्ज देवपुरिसा संखेजगुणा चेव जाव आणते कप्पे देवपुरिसा संखेजगुणा आहेसत्तमाए पुढवीए णेरइयणपुंसका असंखेजगुणा छट्टीए पुढवीए नेरइय० असंखेज्जगुणा सहस्सारे कप्पे देवपुरिसा असंखेजगुणा महासुके कप्पे देवा असंखेजगुणा पंचमाए पुढवीए नेरइयणपुंसका असंखेजगुणा लंतए कप्पे देवा असंखेजगुणा चउत्थीए पुढवीए नेरड्या असंखेजगुणा बंभलोए कप्पे देवपुरिसा असंखेजगुणा तथा पुढवीए नेरइय० असंखेजगुणा माहिंदे कप्पे देवपुरिसा असंखेजगुणा सर्णकुमारकप्पे देवपुरिसा असंखेज्जगुणा दोचाए पुढबीए नेरइया असंखेजगुणा ईसाणे कप्पे देवपुरिसा असंखेज्वगुणा ईसाणे कप्पे देवित्थियाओ संखेजगुणाओ सोधम्मे देवपुरिसा संखेज • सोधम्मे कप्पे देवित्थियाओ संखे भवणवासिदेवपुरिसा असंखेज्जगुणा भवणवासिदेवित्थियाओ संखेजगुणाओ इमीसे रयणप्पभापुढवीए नेरइया असंखेज्जगुणा वाणमंतरदेवपुरिसा असंखेजगुणा वाणमंतरदेवित्थियाओ संखेजगुणाओ जोतिसियदेवपुरिसा संखेजगुणा जोतिसियदेवित्थियाओ संखेजगुणा, एतासि णं भंते! तिरिकुखजोणित्थीणं जलयरीणं चलयरीणं खयरीणं तिरिक्खजोणियपुरिसाणं जलयराणं धलयराणं खयराणं तिरिक्खजोणियणपुंसकाणं एगिंदियतिरिक्खजोणियणपुंसकाणं पुढविकाइयएगिंदियणपुंसकाणं जाउकाइयएगिंदियणपुंसकाणं जाव वणस्सतिकाइयएगिंदियणपुंसकाणं बेईदियणपुंसकाणं तेइंद्रियणपुंसकाणं चउरिदियनपुंसकाणं पंचेंदियणपुंसकाणं जलयराणं धलयराणं सहयराणं मणुस्सित्थीणं कम्मभूमियाणं अकस्मभूमियाणं अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमयाणं अकस्म० अंतरदीवयाणं मणुस्सणपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देविस्थीणं भवणवासिणीणं वाणमंतरीणं जोतिसिणीण वैमाणिणीणं देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वैमाणियाणं सोधम्मकाणं जाव गेवेजकाणं अणुत्तरोववानियाणं नेरइयणपुंसकाणं स्यणप्पभापुढविनेरइयनपुंसकाणं जाव आहेसत्तमपुढविणेरइयणपुंसकाण य कयरे ०१, गो० अंतरदीव अकम्मभूम कमणुस्सित्थीओ मणुस्सपुरिसा य एते णं दोविला सधस्थोवा देवकुरु उत्तरकुरुअकम्मभूमगमणुस्सइत्थीओ पुरिसा य एते णं दोषि तुला संखे एवं हरिवासरम्मगवास एवं हेमवतहेरण्णवय० भरहेरवयकम्मभूमगमणुस्तपुरिसा दोषि संखे० भरहेरवतकग्ममणुस्सित्यीओ दोषि संखे पुत्रविदेह अवरविदेह कम्म भूमकमणुरसपुरिसा दोवि संखे० पुत्रविदेह अवरविदेहकम्ममणुस्सित्थियाओ दोवि संखे० अणुत्तरोववातियदेवपुरिसा असंखेज्जगुणा उवरिमगेवेज्जा देवपुरिसा संखे० जाव आणते कप्पे देवपुरिसा संखे असत्तमाए पुढवीए नेरइयणपुंसका असंखे० छट्टीए पुढवीए नेरइयनपुंसका असं सहस्सारे कप्पे देवपुरिसा असंखे० महासुक्के कप्पे देव० असं० पंचमाए पुढवीए नेरइयनपुंसका असं० लंतए कप्पे देव० असं० चउ त्थी पुढवीए नेरइयनपुंसका असं० बंभलोए कप्पे देवपुरिसा असं० तचाए पुढवीए नेरइयण असं० माहिंदे कप्पे देवपु० असंखे० सर्णकुमारे कप्पे देवपुरिस असं० दोबाए पुढवीए नेरइयनपुंसका असं० अंतरदी६१० जीवाजीवाभिगमः, पडिवनि- २ ० 。 मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ 5 9 0 4 वगअकम्म भूमगमणु रसणपुंसका असंखे देवकुरु उत्तरकुरुअकम्मभूमगमणुस्सणपुंसका दोषि संखे एवं जाव विदेहत्ति ईसाणे कप्पे देवपुरिसा असं० ईसाणे कप्पे देवित्थियाओ संखे० सोधम्मे कप्पे देवपुरिसा संखे० सोहम्मे कप्पे देवित्थियाओ संखेज्ज० भवणवासिदेवपुरिसा असंखे० भवणवासिदेवित्थियाओ संखिज्जगुणाओ इमीसे रयणप्पभाए पुढवीए नेरइयणपुंसका असं० खयरतिरिक्खजोणियपुरिसा संखेज्जगुणा खयरतिरिक्खजोणित्थियाओ संखे चलयरतिरिक्खजोणियपुरिसा संखे धलयरतिरिख जोणित्थियाओ संखे जलयरतिरिक्खपुरिसा संखे० जलयरतिरिक्ख जोणित्थियाउ संखे० वाणमंत देवपुरिसा संखे वाणमंतरदेवित्थियाओ संखे जोतिसियदेवपुरिसा संखे जोतिसियदेवित्थियाओ संखे खहयरपंचेंदियतिरिक्खजोणियणपुंसगा संखे० थलयरणपुंसका संखे० जलयरणपुंसका संखे० चतुरंदियणपुंसका विसेसाहिया नेइंदिय० विसेसा बेइंदिय० विसेसा० तेउक्काइयए गिंदियतिरिक्खजोणियणपुंसका असं पुढवी विसेसा० आऊ विसेसा बाऊ विसेसा वणष्फति काइयएगिदियतिरिकवणपुंसका अनंतगुणा । ६३ । इत्थीणं भंते! केवइयं कालं ठिती पं० १. गो० ! एगेणं आएसेणं जहां पुत्रिं भणियं एवं पुरिसस्सवि नपुंसकस्सवि, संचिट्टणा पुनरवि तिष्हंपि जहा पुव्विं भणिया, अंतरं निषि जहा पुब्विं भणियं । ६४ । तिरिक्खजोणित्थियाओ तिरिक्खजोगियपुरिसेहिंतो तिगुणाउ तिरूवाधियाओ मणुस्सित्थियाओ मणुस्सपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसहरू वाहियाओ देवित्थियाओ देवपुरिसेहितो बत्तीसहगुणाओ बत्तीसइरूवाहियाओ, सेत्तं तिविधा संसारसमावण्णगा जीवा पण्णत्ता 'तिविहेसु होइ भेयो लिई यं संचिट्ठणंतरऽप्पबहुं । वेदाण य बंधठिई वेओ तह किंपगारी उ ॥ ५ ॥ ६५॥ तिविहपडिवती समत्ता २ || ॐ * ॐ तत्थ जे ते एवमाहंसु चउविधा संसारसमावण्णगा जीवा पं० ते एवमाहंसु तं० नेरइया तिरिक्खजोणिया मणुस्सा देवा । ६६ से किं तं नेरइया?, २ सत्तविधा पं० तं०-पढमपु ढवीनेरइया दोषपुढवीने० तचपुढवीने चउत्थपुढवीने पंचमपु० पु० सत्तमपुढवीनेरइया ६७ पदमा णं भंते! पुढवी किंनामा किंगोता पं० १. गो० ! णामेणं धम्मा गोत्तेनं रवणप्पभा, दोबा णं भंते! पुढवी किंनामा किंगोत्ता पं० १. गो० णामेणं वंसा गोत्तेणं सकरप्पभा, एवं एतेणं अभिलावेणं सतासि पुच्छा, णामाणि इमाणि सेला तथा अंजणा चउत्थी रिट्ठा पंचमी मघा छुट्टी माघवती सत्तमी जाव तमतमा गोत्तेणं पं० (घम्मा वंसा सेला अंजण रिट्ठा मघा य माघवती सत्तण्हं पुढवीणं एए नामा उ नायवा ॥ १ ॥ रयणा सक्कर वालय पंका घूमा तमा य तमतमा य सत्तण्हं पुढवीणं एए गोता मुणेया ॥ २ ॥ पा० ) । ६८ । इमाणं भंते! स्यणप्पभापुढवी केवतिया बाहणं पं० १, गो० ! इमा णं स्यणप्पभापुढवी असिउत्तरं जोयणसयसहस्सं वाहणं पं० एवं एतेणं अभिलावेणं इमा गाहा अणुगंतवा * आसीत बत्तीसं अट्ठावीसं तहेब वीसं च अट्ठारस सोलसगं अनुत्तरमेव हिडिमिया ॥ ६ ॥ ६९ । इमा णं भंते! रयणप्पभापुढवी कतिविधा पं०१, गो० तिविहा पं० तं० खरकंडे पंकबहुलकंडे आवहुलकंडे, इमीसे णं भंते! र० पुढ० खरकंडे कतिविधे पं० १, गो० सोलसविधे पं० तं० रयणकंडे वइरे वेरुलिए लोहितक्खे मसारगले हंसगन्भे पुलए सोयंधिए जोतिरसे अंजणे १० अंजणपुलए रयते जातरुत्रे अंके फलिहे रिट्ठे १६ कंडे, इमीसे णं भंते! रयणप्पभापुढवीए रयणकंडे कतिविधे पं० १, गो० ! एगागारे पं० एवं जाव रिद्वे, इमीसे णं भंते! रयणप्पभापुढवीए पंकबहुले कंडे कतिविधे पं० १, गो०! एकागारे पं० एवं आवबहुले कंडे कतिविधे पं०१, गो०! एकागारे पं०, सकरप्पभा णं भंते! पुढवी कतिविधा पं० १, गो०! एकागारा पं० एवं जाव आहेसत्तमा ७० इमीसे णं भंते! रयणप्पभाए पुढवीए केवइया निरयावाससयसहस्सा पं० १. गो० ! तीसं णिरयावाससयसहस्सा पं० एवं एतेणं अभिलावेणं सवासिं पुच्छा, इमा गाहा अणुगंतवा तीसा य पण्णवीसा पण्णरस दसेव तिष्णि य हवंति पंचूणसयसहस् पंचेव अणुत्तरा णरगा ॥ ७ ॥ जाब आहेसत्तमाए पंच अणुत्तरा महतिमहालया णिरया पं० तं० काले महाकाले रोस्ए महारोरुए अपतिद्वाणे । ७१ । अस्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे घणोदधीति वा घणवातेति वा तणुवातेति वा ओवासंतरेति वा?, हंता अस्थि एवं जाव आहे सत्तमाए । ७२ । इमीसे णं भंते! रयणप्पभाए पुढवीए खरकंडे केवतियं वाहणं पं० १, गो० ! सोलस जोयणसहस्साई बाहले पं० इमीसे णं भंते! रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहणं पं० १. गो० एक्कं जोयणसहस्सं बाहलेणं पं० एवं जाव रिद्वे, इमीसे णं भंते! स्य० पु० पंकबहुले कंडे केवलियं चाह डणं पं० १. गो० ! चतुरसीतिजोयणसहस्साई बाहडेणं पं०, इमीसे णं भंते! रय० आउबहुले कंडे केवतियं वाहणं पं० १. गो० असीतिजोयणसहस्साई बाहणं पं०, इमीसे णं भंते स्रवणप्पभाए घणोदही केवतियं वाहणं पं०१, गो० ! बीसं जोयणसहस्साई बाइलेणं पं० इमीसे णं भंते! रय० घणवाए केवतियं बाहलेणं पं० १. गो० ! असंखेजाई जोयणसहस्साई बाहलेणं पं० एवं तणुवातेऽचि ओवासंतरेऽवि, सकरप्प० भंते! घणोदही केवतियं बाहणं पं० १, गो० ! वीसं जोयणसहस्साई बाहलेणं पं०, सकरप्प० घणवाते केवतियं बाहलेणं पं० १. गो० ! असंखेजाई जोयणसहस्साई बाहणं पं० एवं तणुवातेवि ओवासंतरेवि, जहा सकरप्पभा एवं जाव अधेसत्तमा । ७३ । इमीसे णं भंते! रयणप्पभाए असी उत्तरजोयणसयसहस्सा हडाए खेत्तच्छेएवं छिनमाणीए अत्थि दव्वाई वण्णतो कालनीललोहितहा लिकिडाई गंधतो सुरभिदुभिगंधाई रसतो वित्तकडुयकसाय अंबिलमहुराई फासतो कक्खडमउयगरुयलसी उसिद्धिलुक्खाई संठाणतो परिमंडलबतंसचउरंस आययसंठाणपरिणयाई अन्नमन्नबदाई अण्णमण्णपुट्ठाई अण्णमण्णओगाढाई अण्णमण्णसिणेहपडिबदाई अण्णमण्णघडत्ताए चिद्वति?, हंता अस्थि, इमीसे णं भंते! रयणप्पभाए पु० खरकंडस्स सोलसजोयणसहस्साहस खेतच्छेएणं छिनमाणस्स अस्थि दव्वाइं वण्णओ काल जाव परिणयाई ?, हंता अस्थि, इमीसे णं स्यणप्प० रयणनामगस्स कंडस्स जोयणसहस्सबाह्यस्स खेतच्छेएणं तं चैव जाव हंता अस्थि एवं जाब रिट्ठस्स, इमीसे ६११ जीवाजीवाभिगमः, पडिवति-३ मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ 4 " णं भंते! रयणप्प० पंकबहुलम्स चउरासीतिजोयणसहम्सवाहहस्स खेत्तः तं चैव एवं आउबहुलस्सवि असीतिजोयणसहस्साहस, इमसे णं भंते! रयणप्प० घणोदधिस्स बीसजोयणसहस्सबाहलस्स खेतच्छेदे तहेव एवं घणवानम्स असंखेनजोयणसहस्सवा हाउस्स तहेब, ओवासंतरस्सवि तं चैव सकरप्पभाए णं भंते पु० बत्तीमुत्तरजोयणसतसहस्सवाहलाए खेतच्छेएवं छिजमाणीए अस्थि दशाई वण्णतो जाव घडनाए चिति हंता अन्थि एवं घणोद हिस्स वीसजोयणसहस्सबास्स घणवातस्स असंखेज्जजोयणसहस्सबाह्यस्स एवं जाव ओबासंतरस्स, जहा सकरप्पभाए एवं जाव आहेसतमाए । ७४ । इमा णं मंते ! रयणप्पभा० किंसंठिता पं० १. गो० ! झरिसंठिता पं० इमीसे णं भंते! रयणप्पभाः खरकंडे किंसठिते पं० १. गो० ! झरिसंठिते पं० इमीसे णं भंते! रयणप्पभा० रयणकंडे किंसंतिने पं० १. गो० महरिसंठिए पं० एवं जाव रिट्टे एवं पंकबहुलेवि, एवं आवबहुलेवि घणोदधीवि पणवाएवि तणुवाएवि ओवासंतरेवि सत्रे झरिसंठिते पं०, सक्करण्पभा णं भंते! पुढवी किंसंठिता पं० १, गो० झाडरिसंहिता पं०, सक्करपभापुढवीए घणोदधी किंसंठिते पं०१, गो० झतरिसंठिते पं० एवं जाव ओवासंतरे, जहा सक्करप्पभाए बत्तश्या एवं जाव आहेसत्तमाएवि । ७५। इमीसे णं भंते! यणप्पभापुढवीए पुरथिमिहातो उवरिमंताओ केवनिर्य अबाधाए लोयंते पं० १, गो० ! दुवालसहिं जोयणेहिं अबाधाए लोयंते पं० एवं दाहिणिहातो पचत्थिमिहातो उत्तरिडातो, सक्करण्पभापुरथिमिलातो चरिमंतातो केवतियं अबाधाए लोयंते पं० १. गो० तिभागुणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पं० एवं चउद्दिसिपि, बालुयप्पभाए पुरथिमिडतो पुच्छा, गो० ! सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पं० एवं चउद्दिसिंपि, एवं सशासि चउमुवि दिसास पुच्छितवं पंकप्पभाए चोदसहिं जोयणेहिं अबाधाए लोयंते पं० पंचमाए तिभागृणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयते पं० उडीए सतिभागेहिं पचरसहिं जोयणेहिं अबाधाए लोयंते पं० सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयते पं० एवं जाव उत्तरिहातो, इमीसे णं भंते! रयणप्पभापुरत्थिमिले चरिमंते कतिविधे पं० १ गो० ! तिविहे पं० [सं० घणोदधिवलए पणवायवलए तणुवायवलए. इमीसे णं भंते! रयणप्पभाए दाहिणिले चरिमंते कतिविधे पं० १, गो० तिविधे पं० तं० एवं जाव उत्तरिले, एवं सवासिं जाव अधेसत्तमाए उत्तरिले । ७६ । इमीसे णं भंते! रयणप्पभाए पुढवीए घणोदधिवलए केवलियं वाहणं पं० १. गो० छ जोयणाणि वाहणं पं०, सकरप्पभाए घणोदधिवलए केवतियं वाहणं पं० १. गो० ! सतिभागाई उजोयणाई बालेणं पं०. वालयप्पभाए पुच्छा, गो० ! तिभागूणाई सत्त जोयणाई बालेणं पं० एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई वाहणं पं० धूमप्पभाए सतिभागाई सत्त जोयणाई पं० तमप्पभाए तिभागूणाई जोयणाई, तमतमप्पभाए अट्ठ जोयणाई, इमीसे णं भंते! स्यणप्पभाए घणवायवलए केवतियं वाहणं पं०१, गो० ! अद्धपंचमाई जोयणाई बाहलेणं, सकरप्पभाए पुच्छा, गो०! कोसूणाई पंच जोयणाई वाहलेणं पं० एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाई बाहलेणं पं० पंकप्पभाए सकोसाई पंच जोयणाई वाहणं पं० धूमप्पभाए अदछट्टाई जोयणाई वाहणं पं० तमप्पभाए कोसूणाई छजोया बाहले पं० आहेसतमाए उजोयणाई बाहणं पं०, इमीसे णं भंते! रयणप्पभाए तणुवायवलए केवतियं वाहणं पं० १, गो० छक्कोसेणं वाहणं पं० एवं एतेणं अभिलावेणं सकरप्पभाए सतिभागे कोसे वाहणं पं०, वालुयप्पभाए तिभागूणे सत्तकोसे वाहणं पं० पंकप्पभाए पुढवीए सत्तकोसं बाहणं पं० धूमप्पभाए सतिभागे सत्तकोसे तमप्पभाए विभागूणे अकोसे वाहणं पं० अधेसत्तमाए पुढवीए अकोसे वाहणं पं० इमीसे णं भंते! रयणप्पभाए घणोदधिवलयस्स उज्जोयणवाहलस्स खेत्तच्छेएणं छिजमाणस्स अस्थि दवाई वण्णतो काल जाव हंता अस्थि, सकरपभाए णं भंते! पु० घणोदधिवलयस्स सतिभागउजोयणबाहलस्स खेत्तच्छेदेणं छिजमाणस्स जाव हंता अस्थि, एवं जाव अधेसत्तमाए जं जस्स बाहडं, इमीसे णं भंते! रयणप्पभाए घणवातवलयस्स अदपंचमजोयणचाहस्स खेतच्छेदेणं छिज जाव हंता अस्थि एवं जाव आहेसत्तमाए जं जस्स वाहाडं, एवं तणुवायवलयस्सवि जाव अधेसत्तमा जं जस्स चाहा, इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिवलए किंसंठिते पं० १. गो० ! बट्टे वलयागारसंठाणसंठिए पं० जेणं इमं रयणप्पभं पुढविं सङ्घतो संपरिक्खिवित्ताणं चिति, एवं जाव अधेसत्तमाए पु० घणोदधिवलए, णवरं अप्पणऽप्पणं पुढवि संपरिक्खिवित्ताणं चिट्ठति, इमीसे णं रयणप्पभाए घणवातबलए किंसंठिते पं०१, गो० वट्टे वलयागारे तहेव जाव जेणं इमं रयणप्पभाए घणोदधिवलयं सवतो समंता संपरिक्खिवित्ताणं चिट्ठइ, एवं जाव आहेसत्तमाए घणचातबलए, इमीसे णं भंते! रयणप्प तणुवातवलए किंसंठिते पं० १, गो० ! बट्टे वलयागारसंठाणसंठिए जाव जेणं रयणप्पभाए घणवातवलयं सङ्घतो समंता संपरिक्खिवित्ताणं चिट्ठइ. एवं जाव अधेसत्तमाए तणुवातवलए, इमाणं भंते! रयणप्पभा केवतिआयामविक्खंभेणं केवइयं परिक्खेवेणं पं० १, गो० ! असंखेजाई जोयणसहस्साई आयामविक्खभेणं असंखेज्जाई जोयणसहस्साइं परिक्वेवेणं जाव अधेसत्तमा, इमा णं भंते! स्यणप्पभा अंतेय मज् य सवत्थ समा बाहणं पं० १, हंता गो० ! इमा णं रयणप्पभा अंते य मज्झे य सवत्थ समा वाहणं, एवं अधेसत्तमा । ७७ इमीसे णं भंते! रयणप्पभाए सङ्घजीवा उववण्णपुत्रा सहजीवा उबवण्णा ?, गो० इमीसे णं रयण० सब्बजीवा उववण्णपुब्वा नो चेव णं सव्वजीवा उव० एवं जाव आहेसत्तमाए पुढबीए, इमा णं भंते! रयण० सव्वजीवेहिं विजढपुब्वा सब्बजीवेहिं विजढा १, गो० इमा णं रयण० सब्वजीवेहिं विजढपुत्रा नो चेव णं सङ्घजीवविजढा, एवं जाव अधेसत्तमा, इमीसे णं भंते! रयण० सङ्घपोग्गला पविद्वपुवा सङ्घपोग्गला पविद्वा ?, गो० इमीसे णं रयणप्पभापुढवीए सबपोग्गला पविट्टपुष्ट्वा नो पोला पविट्ठा एवं जाव अधेसत्तमाए पुढवीए, इमा णं भंते! रयणप्पभा पुढवी सबपोग्गलेहिं विजढपुवा सङ्गपोग्गला विजढा ?, गो० ! इमा णं रयणप्पभा० सङ्घपोग्गलेहिं विजढपुवा नो चेब सपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा । ७८ । इमा णं भंते! रयणप्पभापुढवी किं सासया असासया १, गो० ! सिय सासता सिय असासया से केणट्टेणं भंते! एवं बुच्चइ सिय सासया सिय (१५३) ६१२ जीवाजीवाभिगमः पडिवति- ३ 100% मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ असासया ?. गो. ! दबट्टयाए सासता वण्णपजवेहिं गंधपनवेहि रसपनवेहि फासपनवेहि असासता से तेणद्वेणं मो० ! एवं वुचति-तं चेव जाप सिय असासता. एवं जाव अधेसनमा. इमागं भंते ! रयणप्पभा० कालनो केवचिरं होइ?.गोन कयाई ग आसी ण कयाई णस्थि ण कयाई ण भविस्सति भुविंच भवइ य भविस्सतिय धुवा णियया सासया अक्खया अश्या अवविता णिचा.एवं जाव अधेसत्तमा 1७९। इमीसे गं भंते ! स्यणप्पभाए पुदवीए उवरिष्ठातो चरिमंतातो हेद्विले चरिमंते एस णं केवतियं अबाधाए अंतरे ५०१. गो० ! असिउत्तरं जोयणसतसहस्सं अबाधाए अंतरे पं०. इमीसे णं भने ! रयणप्पमा० उवरिजातो चरिमंताओ खरस्स कंडस्स हेद्विते परिमंते एस केवतियं अबाधाए अंतरे पं० १. गो० सोलस जोयणसहस्साई अवाधाए अंतरे ५०, इमीसे गं भंते ! स्यणप्पभाए पुढवीए उवरितातो चरमताओ स्यणस्स कंडस्स हेहिले चरिमंते एसणं केवतियं अबाधाए अंतरे पं०१, गो०! एक जोयणसहस्सं अबाधाए अंतरे ५०, इमीसे गं भंते ! रयण उपरिक्षातो परिमंतातो पहरस्स कण्डस्स उवशिले चरिमंते एस केवतिर्य अबाधाए अंतरे पं०?, गो० एकंजोयणसहस्सं अंतरे ५०, इमीसे गं स्यण उवरिडाओ चरिमंताओ वारस्स कंडस्स हेद्विारे चरिमंते एसणं भंते ! केवतियं अबाधाए अंतरे पं०१. गो! दो जोयणसहस्साई अबाधाए अंतरे पं०, एवं जाव रिट्ठस्स उवसिते पचरस जोयणसहस्साई हेद्विले चरिमंते सोलस उपरिचरिमंते एसणं अबाधाए केवतियं अंतरे पं०१.गो.! सोलस जोयणसहस्साई अबाधाए अंतरे पं०, इद्विाले चरिमंते एक जोयणसयसहस्सं, आवबहुलस्स उवरि एक जोयणसयसहस्सं हेहिले चरिमंते असीउत्तरं जोयणसयसहस्सं, पणोदहि उवरिले असिउत्तरजोयणसयसहस्सं हेडिल्ले चरिमंते दो जोयणसयसहस्साई, इमीसे णं भंते ! रयण घणवातस्स उवरिले चरिमंते० दो जोयणसयसहस्साई हेहिले चरिमंते असंखेजाई जोयणसयसहस्साई, इमीसे णं भंते ! रयण तणुवातस्स उवरित चरिमंते असंखेजाई जोयणसयसहस्साई अवाधाए अंतरे हेहिलेवि असंखेजाई जोयणसयसहस्साई, एवं ओ वासंतरेवि, दोचाए मंते ! पुढवीए उवरितातो चरिमंताओ हेद्विाले चरिमंते एस णं केवतियं अबाधाए अंतरे पं०१, गो०! बत्तीमुत्तरं जोयणसयसहस्सं अबाहाए अंतरे पं०, सकर० उवरि घणोदधिस्स हेट्टिाले चरिमंते वावगुत्तरं जोयणसयसहस्सं अबाधाए०,घणवातस्स असंखेजाइं जोयणसयसहस्साई पं०, एवं जाव उवासंतरस्सवि, जावऽधेसत्तमाए णवरं जीसे जं वाहातं तेण घणोदधी संबंधेतको बुद्धीए सक्करप्पभाए अनुसारेणं, घणोदहिसहिताणं इमं पमाण-तचाए णं भंते!० अढयालीसुत्तरं जोयणसतसहस्सं पंकप्पभाए पुढवीए चत्तालीमुत्तरं जोयणसयसहस्सं धूमप्पभाए अद्भुतीमुत्तरं जोयणसतसहस्सं तमाए छत्तीसुत्तरं जोयणसतसहस्सं अधेसत्तमाए अट्ठावीसुत्तरं जोयणसतसहस्स, जाव अधेसत्तमाए, एस णं भंते ! पुढवीए उवरितातो परिमंतातो उवासंतरस्स हेद्विाते चरिमंते केवनियं अबाधाए अंतरे पं०१. गो० ! असंखेजाई जोयणसयसहस्साई अबाधाए अंतरे पं०1८० । इमा णं भंते ! रयणप्पमापुढवी दोचं पुढवीं पणिहाय वाहालेणं किं तुल्ला विसेसाहिया संखेजगुणा वित्थरेणं किं नुल्ला विसेसहीणा संखे. जगुणहीणा, गो! इमा रयण दोचं पुढवीं पणिहाय चाहल्लेणं नो तुल्ला विसेसाहिया नो संखेजगुणा वित्यारेणं नो तुल्ला विसेसहीणा णो संखेजगुणहीणा, दोचा णं भंते ! पुढवी नचं पुढवि० चाहल्लेणं कि तुल्ला? एवं चेव भाणित एवं तचा चउत्थी पंचमी छट्ठी, छट्ठीणं भंते! पुढवी सत्तमं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा ?, एवं चेव भाणिया, सेवं भंते !२१८१॥ चउविहपडिवत्तीए नेत्यउद्देसओ पढमो प्र०३ना०१उ०॥ करणं भंते! पुढवीओ पं०?, गो० सत्त पुढवीओ पं० त०- रयणप्पभा जाव अहेसत्तमा, इमीसे ण रयण० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओ गाहित्ता हेवा केवइयं वजित्ता मो केवतिए केवतिया निरयावाससयससहस्सा पं०१. गो! इमीसे णं रयण असीउत्तरजोयणसयसहस्सबाहल्लाए उपरि एग जोयणसहस्सं ओगाहिना हेहाचि एग जोयAI णसहस्सं वजेत्ता मझे अडसत्तरी जोयणसयसहस्सा एत्य णं रयणप्पभाए नेरइयाणं तीसं निरयावाससयसहस्साई भवंतित्तिमक्खाया, ते णं णरगा अंतो वहा बाहिं चउरसा जाव अमुभा णरएम वेयणा एवं एएणं अभिलावेणं उवजुजिऊण माणिया ठाणप्पयाणुसारेणं जत्य जे चाहल जन ऊण माणिय ठाणप्पयाणसारेणं जत्थ जं वाहल्लं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पुढबीए, अहेसत्तमाए मन्झे केवनिए कति अणत्तरा महइमहालता महाणिरया पं०१. एवं पुच्छितनं वागरेयपि तहेब (प्र० छद्विसत्तमामु कावोयअगणिवन्नाभा भाणितवा)।८इमीसे णं भंते ! रयणप्पभाए पुढवीए णरका किसठिया पं०१.गोदुविहा पं० २०आवलियपविट्ठा य आवलियबाहिरा य, तत्थ णं जे ते आवलियपविट्ठा ते तिविहा पं० त०- बट्टा तंसा चउरंसा, तत्थ णं जे ते आवलियबाहिरा ने णाणासंठाणसंठिया पं० नै अयकोट्टसंठिना पिटुपयणग. कंडूलोही कडाहव्याली पिहडग०किमियडसंठिता किन्नपुडग उडव० मुरवसंठिता मुयंग नंदिमुयंगसंठिया आलिंगक सुघोस दहस्य पणव पडह मेरि झारी कुतुंचक-नालिसंठिया एवं जाव न. माए, अहेसत्तमाए णं भंते! पुढवीए णरका किसंठिता पं०१, गो ! दुविहा पं० २०-बट्टे य तंसा य. इमीसे गं भंते ! स्यणप्पभाए पुढवीए नरका केवतियं पाहाडेणं पं०१, गो ! निणि जोयणसहम्साई बाहादेणं पं०२०- हेट्ठा पणा सहस्सं मी मुसिरा सहस्सं उप्पि संकुइया सहस्सं, एवं जाव अहेसत्तमाए, इमीसे णं भंते ! रयणप्प नरगा केवतियं आयामविक्खंभेणं केवइयं परिक्वेवेणं पं.?. गोल! दुविहा पं० २०-संखेजवित्यडा य असंखेजवित्थडा य, तत्थ णं जे ते संखेजवित्थडा ते णं संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखेजाई जोयणसहस्साई परिक्खेवेणं पं०, तत्थ णं जे ते असंखेजबित्थडा ते णं असंखेजाई जोयणसहस्साई आयामविक्वं. असं० जोयणसह परिक्खेवेणं पं०. एवं जाव तमाए, अहेसत्तमाए णं भंते ! पुच्छा, गो० : दुविहा पं०२०-संखेजवित्थडे य असंखेजवि१३ जीवाजीनाभिगमः, sair-र मुनि दीपरनसागर Page #16 -------------------------------------------------------------------------- ________________ स्थडा य, तत्थ णं जे से संखेजवित्थडे से णं एक जोयणसयसहस्सं आयामविक्संभेणं तिनि जोयणसयसहस्साई सोलस सहस्साई दोजि य सत्तावीसे जोयणसए तिन्नि कोसे य अट्ठावीस च चणुसतं तेरस य अंगुलाई अदंगुलयं च किंचिविसेसाधिए परिक्वेवेणं पं० तत्थ णं जे ते असंखेजवित्थडा ते णं असंखेजाई जोयणसयसहस्साई आयामविक्खभेणं असंखेज्जाई जाव परिक्लेवेणं पं० । ८३ । इमीसे णं भंते! रयणप्पभापुढवीए नरया केरिसया वण्णेणं पं० १. गो०! काला कालावभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पं० एवं जाव आहेसत्तमाए. इमीसे णं भंते! रयणप्पभाए पुढवीए परका केरिसका गंधेणं पं० १. गो० ! से जहाणामए अहिमडेति वा गोमडेति वा सुणग० वा मज्जार० वा मणुस्समडेति वा महिस० वा मूसग० वा आसः वा हत्थि० वा सीह वा वग्धः वा चिगः वा दीवियः वा मयकुहियचिरविणट्टकुणिमवावण्णदुब्भिगंधे असुइविलीणविगयबीभत्यदरिसणिजे किमिजाला उलसंसत्ते, भवे एयारूये सिया ?, णो इणडे समडे, गो० इमीसे गं स्यणप्पभाए पुढवीए णरंगा एतो अ णिट्टुतरका चैव अकंततरका चैव जाव अमणामतरा चैव गंधेणं पं० एवं जाब अधेसत्तमाए पुढवीए. इमीसे णं भंते! स्यणप्प गरया केरिसया फासेणं पं० १. गो० ! से जहानामए असिपनेइ वा खुरपतेइ वा कलंबचीरियापत्ते वा सत्तग्गेइ वा कुंलग्गेइ वा तोमरग्गेइ वा नारायग्गेइ वा सुलग्गेइ वा लेडलग्गेड वा भिंडिमालग्गे वा सूचिकलावेति वा कवियच्छूति वा विचुयकंटएति वा इंगालेति वा जालेति वा मुमुरेति वा अवित्ति वा अलाएति वा सुद्धागणीइ वा भवे एतारू सिया ?, णो तिणडे समडे, गो० इमीसे णं स्यणप्पभाए पुढवीए णरगा एत्तो अणिकृतरगा चैव जाव अमणामतरका चेव फासे णं पं०. एवं जब अधेसत्तमा पुढबीए । ८४ । इमीसे णं भंते! रयणप्पभाए पुढवीए नरका के महालिया पं० १. गो० ! अयणं जंबुद्दीवे दीवे सङ्घदीवसमुद्राणं सबअंतरए सडाए बट्टे तेलावठाणसं बट्टे रथच कवालसंठाणसंठिते वट्टे पुक्खरकष्णियासंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठिते एक जोयणसतसहस्सं आयामविक्रमेणं जाव किंचिविसेसाहिए परिक्खेवेणं देवे णं महिडडीए जाव महाणुभागे जाव इणामेवत्तिकट्टु इमं केवलकप्पं जंबुदीव दीवं तीहि अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियहित्ताणं हवमागच्छेजा से णं देवे ताए उकिडाए तुरिताए चवलाए चंडाए सिग्धाए उद्ध्याए जयणाए छेगाए दिखाए दिवगतीए वीतिवयमाणे २ जण्णेणं एगाहं वा दुयाहं वा तिआहं वा उक्को० उम्मासेणं वीतिवएजा, अत्येगतिए वीडव एजा अत्थेगतिए नो बीतिवएजा. एमहालता णं गो० इमीसे णं रयणप्पभाए पुढवीए णरगा पं०, एवं जाब अधेसत्तमाए गवरं अधेसत्तमाए अत्येगतियं नरगं बीइवइज्जा अत्येगइए नरगे नो वीतिवएजा । ८५ । इमीले णं भंते! रयणप्पभाए पुढवीए णरगा किमया पं० १. गो० ! सङ्घवइरामया पं०, तत्थ णं नरएस बहवे जीवा य पोग्गला य अवकमंति विउकमंति चयंति उबवजंति सासता णं ते णरगा दव्वट्टयाए वण्णपज्जवेहिं गंध रसः फास असासया एवं जाब आहेसत्त माए । ८६ । इमीसे णं भंते! रयणप्पभाए पुढवीए नेरइया कतोहितो उवव० किं असण्णीहिंतो उव० सरीसिवेहिंतो उवः पक्खिहिंतो उवः चउप्पएहिंतो उव० उरगेहिंतो उवः इत्थियाहिती उवः मच्छमणुएहिंतो उव०१, गो० ! असण्णीहिंतो उव जाव मच्छमणएहिंतोष उव० 'अस्सण्णी खलु पढमं दोच्चं च सरीसिवा ततिय पक्खी। सीहा जंति चउत्थीं उरगा पुण पंचमी जति ॥ ८ ॥ छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमि जंति । जाव अधेसत्तमाए पुढवीए नेरइया णो असण्णीहिंतो उबव० जाव णो इत्थियाहिंतो उवव० मच्छमणुस्सेहितो उवव० इमीसे णं भंते! स्यणप्पभाएः रतिया एकसमएर्ण केवनिया उवत्र ०१, गो० ! जह० एको वा दो वा तिमि वा उक्कोसेणं संखेजा वा असंखिजा वा उववनंति एवं जाव अधेसत्तमाए, इमीसे णं भंते! स्यणप्पभाए पुढवीए रतिया समए २ अवहीरमाणा २ केव निकाले अवहिता सिता ?, गो० ! ते णं असंखेज्जा समए २ अवहीरमाणा २ असंखेजाहिं उस्सप्पिणीहिं अवहीरंति नो चेव णं अवहिता सिता जाव अधेसत्तमा इमीसे णं भंते! रयणप्पः रतियाणं केमहालिया सरीरोगाहणा पं० १. गो० दुविहा सरीरोगाहणा पं० तं० भवधारणिजा य उत्तरवेउडिया य, तत्थ णं जा सा भवधारणिजा सा जह० अंगुलस्स असंखेज्जतिभागं उक्को० सत्त धणूडं तिष्णि य रयणीओ छच अंगुलाई, तत्थ णं जा सा उत्तरवेउडिया सा जह० अंगुलस्स संखेजतिभागं उक्कोः पण्णरस धण्डं अड्ढाइजातो रयणीओ, दोचाए भवधारणिजा जहण्णओ अंगुलासंखेनभागं उच्कोः पण्णरस अढाइजातो रयणीओ उत्तरखेउब्विया जहः अंगुलस्स संखेजभागं उको० एकतीसं घणूई एका रयणी तचाए भवधारणिजे एकतीसं धणू एका रयणी उत्तरवेडविया वासट्ठि घणूई दोणि रयणीओ चउत्थीए भवधारणिजे वास घणूई दोण्णि य रयणीओ उत्तरवेडविया पणवीसं धणुसयं पंचमीए भवधारणिजे पणवीसं धणुसयं उत्तरवे० अड्ढाइजाइं धणुसयाई उडीए भवधारणिजा अड्ढाइज्जाई धणुसयाई उत्तरखेउब्विया पंचधणुसयाई सत्तमाए भवधारणिजा पंचधणुसयाई उत्तरवेउब्विया धणुसहस्सं । ८७ । इमीसे णं भंते! स्यणप्पभा० णेरड्याणं सरीरया किसंघयणी पं० १. गो० छण्हं संघयणाणं असंघयणी वट्टी व छिरा वि व्हारू व संघयणमत्थि जे पोग्गला अणिट्टा जाव अमणामा ते तेसिं सरीरसंघायत्ताए परिणमंति एवं जाव अधेसत्तमाए. इमीसे णं भंते! रयणः नेरतियाणं सरीरा किंसंठिता पं० १. गो० ! दुविहा पं० तं०- भवधारणिजा य उत्तरवेउडिया य, तत्थ णं जे ते भवधारणिजा ते इंडसंठिया पं० तत्थ णं जे ते उत्तरखेउनिया तेवि हुंडसंठिता पं०. एवं जाव आहेसत्तमाए. इमीसे णं भंते! रयण० णेरतियाणं सरीरगा केरिसता वण्णेणं पं० १, गो० ! काला कालोभासा जाव परमकिव्हा वण्णेणं पं० एवं जाव आहेसत्तमाए, इमीसे णं भंते! रयण० नेरइयाणं सरीरया केरिसया गंधेणं पं० १. गो० ! से जहानाम अहिमडे वा तं चैव जाव असत्तम०, इमीसे णं रयण० नेरइयाणं सरीरया केरिसया फासेणं पं०१, गो० ! फुडितच्छविविच्छविया खरफरुसझाममुसिरा फासेणं पं० एवं जाव अधेसत्तमाए । ८८ । ६१४ जीवाजीवाभिगम्ः, पडिवनि- ३ 17 मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ ra इमीसे गं भने ! रयणप्पमाए पुढवीए रतियाणं केरिसया पोग्गला ऊसासत्ताए परिणमंति?. गो. जे पोग्गला अणिट्ठा जाव अमणामा ते तेसि ऊसासत्तमाए परिणमंति एवं जाच अहेसनमाए.एवं आहारस्सवि, सत्तसुवि, इमीसे गं भंते ! स्यण नेरतियाणं कति लेसाओ पं०१, गो०! एका काउलेसा पं० एवं सकरप्पभाएऽवि, बालुयभाए पुच्छा दो लेसाओ पं० त०-नीलसा कापोतलेसा य, तत्थ जे काउलेसा ते बहुतरा जे णीललेस्सा ते योवा, पंकप्पभाए पुच्छा, एका नीललेसा, धूमप्पभाए पुच्छा, गो०! दो लेसाओ पं० तै-किण्हलेस्सा य नीललेस्सा य, तत्य ते बहुतरका जे नीललेस्सा ते थोबस्तका जे किण्हलेसा, तमाए पुच्छा, गो० ! एका किव्हलेस्सा, अधेसत्तमाए एका परमकिण्हलेस्सा, इमीसे णं भंते ! स्यण नेरड्या किं सम्माविट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गो० सम्मादिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छाविट्ठीवि, एवं जाव अहेसत्तमाए, इमीसे गं भत! स्यण रतिया कि नाणी अण्णाणी?. गो.! जाणीवि अण्णाणीवि, जे णाणी ते णियमा निणाणी, तं०-आभिणियोधितणाणी सुयगाणी अवधिणाणी, जे अण्णाणी ते अत्यंगतिया दुअण्णाणी अत्यंगइया तिअनाणी, जे दुअनाणी ते णियमा मतिअनाणी य सुयअण्णाणी य, जे तिअनाणी ते नियमा मतिअण्णाणी सुयअण्णाणी विभंगणाणी (सकरपभापुढवीनेरइया किं नाणी अन्नाणी, गो०! नाणीवि अन्नाणीवि, जे नाणी ते नियमा तिन्नाणी आभि. सुय ओहि ,जे अन्नाणी ते नियमा तिअन्नाणी मतिअन्नाणी सुअअ. विर्भगनाणी, एवं पा०) सेसा गाणीवि अण्णाणीवि तिणि जाव अधेसत्तमाए, इमीसे गं मंते ! रयण किं मणजोगी वहजोगी कायजोगी ?. तिण्णिवि. एवं जाच अहेसतमाए, इमीसे णं भंते ! रयणप्पभाष. नेरइया रि. सागारोक्उत्ता अणागारोवउत्ता?, गो०! सागारोवउत्तावि अणागारोवउत्तावि, एवं जाव अहेसत्तमाए पुढवीए, इमीसे णं भंते ! स्यणप्प० नेरइया ओहिणा केवतियं खेले जाणंति पासंति ?, गो० जह बढुट्ठगाउताई उक्को चत्तारि गाउयाई, सकरप्पभापु० जह० तिमि गाउयाई उको० अधुढाई, एवं अददगाउयं परिहायति जाव अधेसत्तमाए जह• अद्धगाउयं उक्को गाउयं, इमीसे णं भंते ! स्यणप्पभाए पुढबीए नेतियाण कति समुग्धाता पं...गो! चत्तारि समुग्धाता पं०२०-वेदणासमुग्घाए कसायसमुग्याए मारणतियसमुग्धाए वेउवियसमुग्धाए, एवं जाव अहंसत्तमाए।८९। इमीसेणं भंते ! त्यणप्पभानेरतिया केरिसयं खुइप्पिवासं पचणुभवमाणा विहरंति?, गो! एगमेगस्सणं स्यणप्पभापुढविनेरतियस्स असम्भावपट्टवणाए सबो से रयणपणेरतिए तित्ते वा सिता वितण्हे वा सिता एरिसया णं गो०! रयणप्पभाए रतिया खुधप्पिवासं पचणुभवमाणा विहरति, एवं जाव अधेसत्तमाए. इमीसे णं भंते! स्यणप्पभाए. नेरतिया किं एकत्तं पभू विउपित्तए पुतंपि पभू विउवित्तए', गोएगलपि पभू पुत्तपि पभू विउवित्तए, एगत्तं विउमाणा एग महं मोग्गररूवं वा एवं मुमुंढिकरवत्तअसिसत्तीहलगतामुसलचकणारायकुंततोमरसूललउडभिंडमालरूवं वा पुहुर्त विउमाणा मोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेज्जाई णो असंखेजाई संवदाई नो असंबदाई सरिसाई नो असरिसाई विउबंति ना अण्णमण्णस्स कार्य अभिहणमाणा २ वेयणं उदीरति उज्जलं विउलं पगादं ककसं कडुयं फरस निठ्ठरं चंडं तिचं दुक्खं दुर्ग दुरहियासं एवं जाव धूमप्पभाए पुढवीए, छहसत्तमासु णं पुढवीसु नेरहया बहू महंताई लोहियकुंथुरुबाई बहरामयतुडाई गोमयकीडसमाणाई विउति त्ता अनमनस्स कार्य समतुरंगेमाणा २ खायमाणा २ सयपोरागकिमियाविव चालेमाणा २ अंतो अंतो अणुप्पविसमाणा २ वेदणं उदीरति उज्जलं जाव दुरहियासं, इमीसे णं भंते ! रयणप्प नेरइया कि सीतवेदणं वेइंति उसिणवेदणं वेइंति सीओसिणवेदणं वेदेति ?, गो०! णो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं एवं जाव वालयप्पभाए, पंकप्पभाए पुच्छा, गो०! सीयंपि वेदणं वेदेति उसिणंपि वेयण नो सीओसिणवेयणं वेयंति, ते बहुतरगा जे उसिणं वेदणं वेदेति ते थोवयरगा जे सीत वेदणं वेइंति, धूमप्पभाए पुच्छा, गो० ! सीतंपि वेदणं वेदेति उसिणंपि वेदणं वेदेति णो सीतो, ते बहुतरगा जे सीयवेदणं वेति ते योवयस्का जे उसिणवेदणं वेति, तमाए पुच्छा, गो ! सीयं वेदणं वेदेति नो उसिणं वेदणं वेदेति नो सीतोसिणं वेदणं वेदेति, एवं अहेसत्तमाए णवरं परमसीयं, इमीसे णं भंते ! रयणप्प० णेरइया केरिसयं णिरयभवं पचणुभवमाणा विहरति ?, गो० ते णं तत्थ णिचं भीता णिचं तसिता णिचं छुहिया णिचं उविग्गा निचं उपप्पुआ णिचं बहिया निचं परममसुभमउलमणुचद्धं निरयभवं पचणुभवमाणा विहरंति एवं जाव अधेसत्तमाए २णं पुढवीए पंच अणुत्तरा महतिमहालया महानरगा पं० त०-काले महाकाले रोरुए महारोहए अप्पतिवाणे, तत्व इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पतिवाणे णरए णेरतियत्ताए उववण्णा तं०- रामे जमदग्गिपुत्ते दढाऊ लेच्छतिपुत्ते वसु उवरिचरे सुभूमे कोने बंभदत्ते चुल्लु. णिसुते, ते णं तत्थ नेरतिया जाया काला कालो० जाव परमकिण्हा वण्णेणं पं०तं चेच, ते णं तत्थ वेदणं वेदेति उज्जलं विउलं जाव दुरहियासं, उ वेदणं पचणम्भवमाणा विहरति, गो! से जहाणामए कम्मारदारए सिता तरुणे बलवं जगवं अप्पायंके थिरम्गहत्थे दढा तलजमलजुयलबहुफलिहणिभवाहू घणणिचितवलियवहखंधे चम्मेद्रुगदुहणमुट्ठियसमायणिचितगत्तगत्ते उरस्सवलसमण्णागए छेए दक्खे पट्टे कुसले णिउणे मेहावी णिउणसिप्पोवगए एगं महं अयपिंड उदगवारसमाणं गहाय तं ताचिय२ कोट्टित २ उभिदिय २ चुण्णिय २जाव एगाहं वा दुयाहं वा तियाहं वा उक्को अदमासं संहणेजा, से णं तं सीतं सीतीभूतं अओमएणं संदसएणं गहाय असम्भावपट्टवगाए उसिणवेदणिजेमु णरएमु पक्खिवेजा से णं तं उम्मिसियणिमिसियंतरेणं पुणरवि पद्धरिस्सामित्तिकटु पविरायमेव पासेजा पविलीणमेव पासेजा पविद्धत्यमेव पासिजा णो चेव णं संचाएति अविरायं ६१५जीवाजीवाभिगमः, डिजी-र मुनि दीपरत्नसागर का Page #18 -------------------------------------------------------------------------- ________________ वा अविलीणं वा अविद्धत्थं वा पुणरवि पचुरिनए. से जहा वा मत्तमातंगे (पाए) कुंजरे सहिहायणे पढमसस्यकालसमतसि वा चरमनिदाधकालसमयंसि वा उपहाभिहए नण्हाभिहए दवग्गिजालाभिहए आउरे सुसिए पिवासिए दुबले किलते एक महं पुक्खरिणि पासेज्जा, चाउकोर्ण समतीरं अणुपुवमुजायवप्पगंभीरसीतलजलं संछण्णपत्नभिसमृणाल पहुउप्पलकमदणलिणसुभगसोगंधियपुरीयमहाररी. यसयपत्तसहस्सपलकेसरफुल्डोवचियं छप्पयपरिभुजमाणकमलं अच्छविमलसलिलपुर्ण परिहत्यभमंतमच्छकच्छमें अणेगस उणगणमिहणयविरहयसददुन्नइयमहरसरनाइयं नं पासह ना ने ओगाहर ना ला से णं तत्थ उहंपि पविणेजा नहँपि पविणेजा महंपि पविणिज्जा जरंपि पवि० दाहंपि पवि०णिहाएज वा पयलाएज चा सनिं वा रतिं वा चिनि वा मनि वा उक्लभेजा, सीए सीयभए संकसमाणे सायासोक्खबहुले यावि विहरिजा. एवामेव गो ! असम्भावपटुवणाए उसिणवेयणिज्जेहिनो णरएहिनो णेरदए उवहिए समाणे जाई इमाई मणुम्सलोयसि भवनि गोलियालिंगाणि वा सांडियानि - गाणि वा भिंडियालिंगाणि वा अयागराणि वा नवागराणि वा नउया० सीसा० रुप्पा० सुवनागराणि वा हिरण्णागराणि वा कुंभारागणीइ वा मुसागणी वा इट्टयागणी या कवाडयागणी या लोहारंच. रिसेइ वाजंतवाडचुड़ी वा हंडियलित्याणि वा सोंडियलि० णलागणीति वा निलागणी वा नुसागणीति वा ननाई समनोनीभूयाई फुल्लकिमयसमाणाई उकासहम्साई विणिम्मुयमाणाई जान्टासहम्साई पमुबमाणाई इंगालसहस्साई पविक्खिरमाणाई अंतोरहहुयमाणाई चिट्ठति ताई पासह ना ताई जोगाइना से णं तत्थ उहँपि पविणेजा नण्हपि पविणेजा सुहपि पविणेजा जरपि पविणेजा दाहंपि पवि. जाणिदाएज वा पयलाएन वा सति वा रतिया विई या मतिया उपलभेजा, सीए सीयभूए संकसमाणे २ सायासोक्खबहले यावि विहरेजा, भये एयारवे सिया?. णो दणद्वे समढे. गो. उसिणवेदणिजम णरएसुनेरतिया एतो अणितरिय चेव उसिणवेदणं पमणुभवमाणा विहरनि, सीयवेदणिजेसु णं भंते ! णिरएसु रतिया केरिसयं सीयवेदणं पणुभवमाणा विहरंनि?, गो से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाच सिप्पोवगते एगं महं अयपिडं दगवारसमाणं गहाय ताविय २ कोटिय २जह एकाहं वा दुआई वा लियाहं वा उको मासं हणेजा से णं नं उसिणं उसिणभूनं अयोमएणं संदं. सएणं गहाय असम्भावपट्टवणाए सीयवेणिजेसु णरएसु पक्खियेजा से तं उम्मिसियनिमिसियनरेण पृणरवि पचुरिस्सामीनिकद पचिरायमेव पासेजा.नं चेवणं जाव णो चेत्र णं संचाएजा पुणरवि पचु. मायग नहब जाव साक्खबहुल, यावि विहरजा एवामव गा! असम्भावपट्ठवणाए सातवदणाहना णरएहिना नरानए उवहिए समाणे जाई इमाइहमाणम्सन्लोए हवंति तं-हिमाणि वा हिमपुंजाणि वा हिमपडलाणि या हिमपडलपुंजाणि या तुसाराणि वा नुसारपुंजाणि वा हिमकुंडाणि वा हिमकटपुंजाणि वा सीनाणि वा, नाई पासनिता ताई ओगाहनि त्ता से णं नन्ध नि. संपि पविणेजा तण्हंपि प० खुहपि प० जरपि प० दाहपि प० निहाएज या पयलाएज वा जाव उसिणे उसिणभूए संकसमाणे २ सायासोक्खबहुले यावि विहरेजा. गो ! सीयवेयणिजम नरएम नेरनिया एनो अणिट्ठयरियं व० सीतवेदणं पचणुभवमाणा विहरति ।१०। इमीसे गं भने : रयणप्पभाए. णेरनियाणं केवनियं कालं ठिती पं०१. गो. जहणणेणवि उकोसेणचि ठिनी भाणितया जाव अधेसनमाए १९१। इमीसे णं भने : रयणपभाए णेरनिया अर्णन उवट्टिय कहिं गच्छंति कहिं उववर्जनि कि नेरनिएमु उववजनि कि निरिक्स जोणिएस उबवजनि? एवं उबट्टणा भाणितया जहा वकंतीए नहा तहति जाव अहेसनमाए।९२। इमीसे णं भंने स्यण नेरनिया केरिसर्य पुढविफासं पचणुभवमाणा विहरंनि ?. गो! अणिटुं जाव अमणाम एवं जाव अहेसनमाए. उमासेणं भने स्यणापभाए नेरदया केरिसर्य आउफासं पचणुभवमाणा विहरंनि?, गो! अणिटुं जाच अमणाम, एवं जाव अहेसनमाए, एवं जाव वणप्फनिकास अधेसनमाए पुटवीए. इमा णं भने : स्यणप्पभापुटवी दोमं पटवि पणिहाय सबमह. तिया बाहानेणं सुडिया सब्बतेसु. हंना गो! इमा णं रयणप्पभापुढवी दोचं पुढवी पणिहाय जाच सत्रस्युरिट्या सर्वतेसु. दोचा णं भंते ! पुढवी नचं पटविं पणिहाय सत्रा गो, दोचा पुढवी जाव सबकबुड्ड्यिा सर्वतेसु, एवं एएणं अभिलावेणं जाव छट्टिता पुढवी अहेसनम पुढविं पणिहाय सत्रक्सुडिया सर्वतेमु ।९३। इमीसे णं भने स्यणप्पभाए नीसाए नरयावाससय. सहम्सेस इक्रमिकंसि निरयावासंसि सवे पाणा सवे भूया सवे जीवा सवे सना पुढवीकाइयनाए जाव वणम्सइकाइयत्नाए नेरदयनाए उपवनपुत्रा?.हंना गो' असनि अदुवा अणंनमुनो एवं जाग आहे. सत्तमाए पुढवीए णवरं जन्थ जनिया गारका, इमीसे णं भने : स्यणप्पभाए निस्यपरिसामंतेसु जे पुढविकाइया जाय वणप्फतिकाइया ने णं भते! जीवा महाकम्मतरा चेव महाकिरियतरा चेव महाआसबतरा चेव महावेयणतरा चेव?, हंता गो', इससे णं भंते ! रयणप्पभाए पुढवीए निरयपरिसामंतेसु तं चेव जाच महावेदणनरका येव०, एवं जाव अधेसनमा।९४। पुढवीं ओगाहिना नरगा संठाणमेव बाहरी विक्संभपरिक्सेवो वण्णो गंधो य फासो य॥९॥ नसिं महालयाए उवमा देवेण होड काया। जीप संठाणवण्णगंधा कासा ऊसासमाहारे॥११॥ लेसा दिट्ठी नाणे जोगुवोगे नहा समुग्पाये। ननो खुहापिवासा विउत्रणा वेयणा य भए ॥१२॥ उपवाओ पुरिसाणं ओवम्म वेयणाइ दुविहाए। उबट्टण पुढवीओ उक्याओ सबजीवाणं ॥१३॥ एयाओ संगहणिगाहाओ।९५॥ चविहपडिवनीए बीओ उद्देसोप०३ना०२उ०॥ इमीसे णं भने !स्यणप्पभाए पुढवीए नेरतिया केरिसय पोग्गलपरिणाम पञ्चणुभवमाणा विहरंति?. गो ! अणिटुं जाव अमणामं एवं जाव अहेसनमाए (प० एवं नेया 'पुग्गलपरिमाणे वेदणा य रेसा य णामगोए य। अरती भए य सोगे मुहा पिवासा य वाही य॥१॥ उस्सासे अणुतावे कोहे माणे य माय लोमे य। चत्तारि य सन्नाओ नेरइयाणं तु परिमाणं ॥२॥) एत्य किर अतिवयंती नरवसभा केसवा जलचरा या मंडलिया रायाणो जे य महारंभकोहुंची ॥१४॥ भिन्नमुहुत्तो नरएम होति (१५४) ६१६ जीवाजीचाभिगमः, पडिन-३ मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ तिरिय(ए)मणुएसु(य) चत्तारि। देवेसु अद्धमासो उक्कोस विउच्वणा भणिया॥१५॥जे पोग्गला अणिवा नियमा सो तेसि होइ आहारो। संठाणं तु जहणं निषमा ९ड तु नाया॥१६॥ असुभा विउत्रणा खलु नेरइयाणं तु होइ सवेसि। वेउधियं सरीरं असंघयणं हुंडसंठाणं ॥ १७॥ अस्साओ उबवणो अस्साओ चेव चयह निरयभवं। सबपुढवीसु जीवो सवेसु ठिइविसेसेसुं ॥१८॥ उववाएण व साय नेइओ देवकम्मुणा बावि । अज्झवसाणनिमित्तं अहवा कम्माणुभावेणं ॥१९॥ नेरइयाणुष्पाओ उकोसं पंच जोयणसयाई। दुक्खेणभियाणं बेयणसयसंपगाढाणं ॥२०॥ अच्छिनिमीलियमेत्तं नस्थि सुहं दुक्खमेव पडिचदं। नरए नेरइयाणं अहोनिसं पचमाणाणं ॥२२॥ सेवाकम्मसरीरा सुहुमसरीरा यजे अपजत्ता। जीवेण मुकमेत्ता वचंति सहस्ससो भेयं ॥ २२॥ अतिसीतं अतिउण्हं अतितण्हा अतिसुहा अतिभयं बा। निरए नेरइयाणं दुक्खसयाई अविस्सामं ॥२३॥ एचय भिन्नमुहुत्तो पोग्गल असुहा य होइ अस्साओ। उववाओ उप्पाओ अच्छि सरीरा उ बोदधा ॥२४॥ नारयउद्देसओ तइओ, से तं नेरतिया १९६॥प्र०३ना०३उ०॥ से किंतं तिरिक्खजोणिया १.२पंचविधा पं० २० एगिदियतिरिक्खजोणिया बेईदिय० तेईदिय० चरिंदिय पंचिंदियतिरिक्खजोणिया य, से किं तं एगिदियतिरिक्खजोणिया?,२ पंचविहा पं० त०-पुढविकाइयएगिदिय० जाच वणस्सइकाइयएगिदिय०, से किं तं पुढषिकाइयएगिदियतिरिक्खजोणिया?,२ दुविहा पं० २०-सुहुमपुढविकाइय० बादरपुदविकाइयएगिदिय०, से किंत सुहुमपुढविकाइयएगिदियतिरि०,२ दुविहा पं० सं०-पजनसुहम अपज्जत्तसुहम०,से तं सुहुम०, से किं तं बादरपुढवीकाइय०१,२ दुविहा पं० त० पजत्तबादरपु० अपज्जत्तवादरपु०, से तं बायरपुढवीकाइयएगिदिय०, से तं पुढवीकाइयएगिदिय, से किस आउकाइयएगिदिय०१,२ दुविहा पं० तं०-एवं जहेव पुढवीकाइयाणं तहेव, वाउकायभेदो एवं, जाव वणस्सतिकाइया, से तं वणस्सइकाइयएगिदियतिरिक्ख०, से किं तं बेईदियतिरिक्ख०१,२ दुविधा पं० त० पजसको ईदियति अपज्जत्तबेइंदियति०, से तं बेइंदियतिरि०, एवं जाव चउरिदिया, से किं तं पंचेदियतिरिक्खजोणिया?,२तिबिहा पं० तं०- जलयरपंचेंदिय० थलयरपंचेंदिय० खहयरपंचेंदिय०, से किं तं जलयरपंचेदियतिरिक्वजोणिया?,२ दुविहा पं० त०-समुच्छिमजलयरपंचेंदिय० य गन्भवतियजलयरपंचिंदिय०, से किं तं समुच्छिम. जलयर तिरिक्वजोणिया?,२ दुविहा पं०२० पजत्तगसमुच्छिम० अपजत्तयसमुच्छिम, सेत्तं जलयरा, से तं संमच्छिम पचिदियतिरिक्ख० से किं तं गम्भवतियजलयरपंचेंदियतिरिक्खजोणिया? २ दुविधा पं० त० पजत्तगम्भवतिय अपजत्तगम्भ०, से तं गम्भवतियजलयरपंचेंदियतिरि०, सेतं जलयरपंचेदियतिरि०, से किं तं थलयरपंचेदियतिरिक्खजोणिता ?,२ दुविधा पं० सं०-चउप्पयथलयरपंचेंदियः परिसप्पथलयरपंचेदिय०, से किंतं चउप्पदधलयरपंचिदिय०१.२ दुविहा पं० त०-समुच्छिमचउपयथलयर गम्भवतियचउप्पयथलयर० य जहेव जलयराणं तहेब चउकतो भेदो, सेत्तं चउप्पदधलयरपंचेंदिय०, से किं तं परिसप्पथलयरपंचेदियतिरिक्ख०१.२ दुविहा पं० त०. उरपरिसप्पथलयर भयपरिसप्पथलयर०, से किं तं उरगपरिसप्पथलयरपंचेंदियतिरिक्खजोणिता?,२ दुविहा पं० तं०. जहेव जलयराणं तहेब चउकतो भेदो, एवं भयगपरिसप्पाणवि भाणितव्यं, से तं भुयपरिसप्पथलयर०, से तं धलयरपंचेंदियतिरिक्खजोणिता, से किं तं खयरपंचेदियतिरिक्वजोणिया?,२ दुविहा पं० त०. समुच्छिमखयर० गम्भवतियखहयर० य, से कितं समुच्छिमखयरपंचेंदियतिरिक्खजोणिता?,२ दुविहा पं० त०- पज्जत्तगसंमुच्छिमखहयर अपज्जत्तगसमुच्छिमखहयर० य,एवं गम्भवतियावि जीव पजत्तगम्भवकंतियावि अपजत्तगगम्भवतियावि, खहयरपंचेंदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणिसंगहे पं०?, गोतिविहे जोणिसंगहे पं० त०-अंडया पोयया संमुच्छिमा, अंडया तिविधा पं० त०इत्था पुरिसा णपुसगा, पतिया तिविधा पं०० इत्थी पुरिसा गपुंसया, तरथ णं जे ते संमुच्छिमा ते सधे णपंसका। ९७। एतेसिं णं भंते ! जीवाणं कति लेसाओ पं०१. गो.! छाडेसाओ पं० २० कण्हलेसा जाव मुकलेसा, ते णं भंते! जीवा किं सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गो०! सम्मादिट्ठीचि मिच्छादिट्टीवि सम्मामिच्छादिट्ठीवि, ते णं भंते! जीवा किं णाणी अण्णाणी?, गो० ! णाणीवि अण्णाणीवि तिणि णाणाई तिणि अण्णाणाई भयणाए, ते णं भंते ! जीवा किं मणजोगी यइजोगी कायजोगी ?, गोविविधावि, तेणं भंते ! जीवा किं सागारोवउत्ता अणागारोवउत्ता ?. गो.! सागारोवउत्तावि अणागारोबउत्तावि, ते णं भंते ! जीवा कओ उक्वजति किं नेरतिएहितो उव तिरिक्खजोणिएहिंतो उव०१ पुच्छा, गो०! असंखेजवासाउयअकम्मभूमगअंतरदीवगवज्जेहिंतो उव०, तेसि णं भंते! जीवाणं केवतियं कालं ठिती पं02.गो! जह० अंतोमहत्तं उको पलिओवमस्स असंखेजतिभागं, तेसिणं भंते ! जीवाणं कति समुग्धाता पं०१.गो०! पंच समुग्धावा पं० त०-व यासमुग्धाए, ते णं भंते ! जीवा मारणंतियसमुग्धाएणं किं समोहता मरंति असमोहता मरंति?, गो०! समोहतावि म० असमोहयावि मरति, ते णं भंते ! जीवा अणंतरं उच्चहित्ता कहिं गच्छति कहिं उबवजंति ?- किं नेरतिएस उववजति ? तिरिक्ख० पुच्छा, गो०! एवं उबट्टणा भाणियवा जहा वकंतीए तहेव, तेसिंणं भंते ! जीवाणं कति जातीकुलकोडिजोणीपमुहसयसहस्सा पं०?, गो०! वारस जाती कुलकोडी जोणीपमुहसयसहस्साई, भुयगपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं भंते! कतिविधे जोणीसंगहे पं०१, गो०! तिविहे जोणीसंगहे पं० सं०- अंडगा पोयगा समुच्छिमा, एवं जहा खयराणं तहेव णाणत जह अंतोमुहुनं उक्को० पुषकोडी उबट्टित्ता दोचं पुढविं गच्छति णव जातीकुलकोडी जोणीपमुहसतसहस्सा भवंतीतिमक्खाय सेसं तहेब, उरगपरिसप्पथलयरपंचेदियतिरिक्खजोणियाणं भंते ! पुच्छा जहेब मुयपरिसप्पाणं तहेव गवरं ठिती जह• अंतोमुहुर्त उक्को० पुषकोडी उच्चट्टित्ता जाव पंचमि पुढवि गच्छंति दस जातीकुलकोडी चउप्पयथलयरपंचेदियतिरिक्त पुच्छा, गो०! दुविधे पं० सं०-जराउया ६१७जीवाजीवाभिगमः, पति मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ (पोयया) य समुच्छिमा य, (से किं ते) जराउया (पोयया)?,२तिविधा पं००-इत्थी पुरिसा णपुंसका, तत्थ णं जे ते संमुच्छिमा ते सो णपुंसया, तेसि णं भंते ! जीवाणं कति लेस्साओ पं०१.सेसं जहा पक्खीणं णाणत्नं ठिती जह• अंतोमुहुर्त उको तिन्नि पलिओवमाई उब्ब० चउत्थि पुढविं गच्छति दस जातीकुलकोडी०, जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा जहा भुयपरिसप्पाणं णवरं उच्च जाव अधेसत्तम पुढवि अद्धतेरस जातीकुलकोडीजोणीपमुह जाव पं०, चउरिदियाणं भंते ! कति जातीकुलकोडीजोणीपमुहसतसहस्सा पं०?, गो० नव जाईकलकोडीजोणीपमुहसयसहस्सा समक्खाया, तेईदियाणं पुच्छा, गो०! अट्ठ जाईकुल जावमक्खाया, बेईदियाणं भंते! कइ जाई.?, पुच्छा गो० सत्त जाईकुलकोडीजोणीपमुह १९८ा कई णं भंते ! गंधा पं०? कई णं भंते ! गंधसया पं०?, गो० सत्त गंधा सत्तगंधसया पं०,कईण भंते ! पुष्फजाईकुलकोडीजोणिपमुहसयसहस्सा पं०?, गो० सोलस पुष्फजातीकुलकोडीजोणीपमुहसयसहस्सा ५०,०- चत्तारि जलयरा(या)णं चत्तारि थलयरा(या)णं चत्तारि महारुक्खियाण चत्तारि महागुम्मिताणं, कति णं भंते ! वल्लीओ कति बडिसता पं०?, गो०! चतारि वाडीओ चत्तारि वाडीसता पं०, कति णं भंते! लताओ कति लतासता पं०?, गो०! अट्ट लयाओ अट्ठ लतासता पं०, कति णं भंते! हरियकाया हरियकायसया पं०?, गो! तओ हरियकाया तओ हरियकायसया पं०,फलसहस्सं च विटवदाणं फलसहस्सं च णालबद्धाणं, ते सवे हरितकायमेव समोयरंति। ते एवं समणुगम्ममाणा एवं समणुगाहिज्जमाणा एवं समणुपेहिजमाणा एवं समणुचिंतिवमाणा एएसु चेव दोसु काएसु समोयरंति, तं-तसकाए चेव थावरकाए चेव, एवामेव सपथावरेणं आजीवियदिटुंतेणं चउरासीती जातिकुलकोडीजोणीपमुहसतसहस्सा भवंतीति मक्खाया ।९९। अत्थि णं भंते ! विमाणाई सोत्थियाणि सोस्थियावत्ताई सोत्थियपभाई सोत्थियकन्ताई सोस्थियवनाई सोस्थियलेसाई सोस्थियज्झयाई सोत्थियसिंगाई सोस्थियकूडाई सोत्थियसिट्ठाई सोत्युत्तरवळिसगाई ?, हंता अस्थि, ते णं भंते! विमाणा केमहालता पं०१. गो० जावतिएणं सूरिए उदेति जावइएणं च सूरिए अस्थमति एवतिया तिण्णोवासंतराई अत्येगतियस्स देवस्स एगे विक्कमे सिता, सेणं देवे ताए उकिट्ठाए तुरियाए जाच दिवाए देवगतीए चीतीवयमाणे २ जाव एकाहं वा दुयाहं वा उक्को० छम्मासा बीतीवएजा अत्थंगतिया विमाणं बीतीवइजा अत्यंगतिया विमाणं नो वीतीवएजा, एमहालता णं गो०! ते विमाणा पं०, अस्थि णं भंते ! विमाणाई अचीणि अच्चिरावत्ताई तहेब जाव अचुत्तरवडिंसगाति ?, हंता अस्थि, ते विमाणा केमहालता पं०?, गो०! एवं जहा सोस्थि(याई)णि णवरं एवतियाई पंच उवासंतराइं अत्थेगतियस्स देवस्स एगे विकमे सिता सेसं तं चेव, अस्थि णं भंते ! विमाणाई कामाई कामावत्ताई जाव कामुनस्वडिसयाई?, हंता अस्थि, ते णं मंते! विमाणा केमहालया पं०१, गो० ! जहा सोत्थियाईणि णवरं सत्त उवासंतराइं विक्कमे सेसं तहेव, अस्थि णं भंते ! विमाणाई विजयाई वेजयंताई जयंताई अपराजिताई?, हंता अस्थि, ते भंते ! विमाणा के०१, गो० जावतिए सूरिए उदेइ एवइयाई नव ओवासंतराई सेसं तं चेव, नो पेवणं ते विमाणे बीइवएजा, एमहालया णं ते विमाणा पं० समणाउसो !|१००। चउबिहपडिवत्तीए तिरिक्खजोणियउद्देसओ पढमो ॥५०३ ति० उ०१॥ कतिविहा णं भंते ! संसारसमावण्णगा जीवा पं०?, गो! छबिहा पं० सं०- पुढवीकाइया जाव तसकाइया, से किं तं पुढवीकाइया?,२ दुविहा पं० ०. सुहुमपुढवीकाइयायवादरपुढषीकायिया य, से किं तं मुहुमपुढवीकाइया १,२ दुविहा पं० सं०- पजत्तगा य अपजत्तगा य, सेत्तं सुहुमपुढवीकाइया, से किं तं चादरपुढविकाइया?,२ दुविहा पं०२०-पज्जत्तगा' य अपज्जत्तगा य एवं जहा पण्णवणापदे सम्हा सत्तविधा पं० खरा अणेगविहा पं0 जाव असंखेजा, सेतं पादरपुदविक्काइया, सेत्तं पुढविक्काइया, एवं चेव जहा पण्णवणापदे तहेव निरवसेसं भाणित जाव वणप्फतिकाइया एवं जाव जत्येको तत्थ सिता संखेजा सिय असंखेजा सिता अणंता, सेत्तं बादरवणप्फतिकाइया, सेत्तं वणस्सइकाइया, से किं तं तसकाइया?,२ चउचिहा पं० सं०-इंदिया तेइंदिया चउ. रिदिया पंचेंदिया, से किं तं बेइंदिया ?, २ अणेगविधा ५०, एवं जं चेव पण्णवणापदे तं चेव निरवसेसं भाणितवं जाव सवसिद्धगदेवा, सेत्तं अणुत्तरोववाइया, सेतं देवा, सेत्तं पंचेंदिया, सेत्तं तसकाइया ।१०१। कतिविधा णं भंते ! पुढवी पं०१, गो०! छविहा पुढवी पं० त०-सण्हापुढवी सुबपुढवी वालुयापुढवी मणोसिलापु० सकरापु० खरपुढवी, सण्हापुढवीणं भंते! केवतियं कालं ठिती पं०?, गो०! जह अंतोमु० उको एग वाससहस्सं, सुबपुढवीए पुच्छा, गो०! जह० अंतोमु० उको बारसवाससहस्साई, वालुयापुढवीए पुच्छा, गो०! जहरू अंतोमु० उक्को० चोइस वाससहस्साई, मणोसिलापुढवीणं पुच्छा, गो! जह अंतोमु० उक्को सोलस वाससहस्साई, सक्करापुढवीए पुच्छा, गो०! जह• अंतोमु० उक्को अट्ठारस वाससहस्साई, खरपुढवीए पुच्छा, गो०! जह० अंतोमु० उक्कोचावीसं वाससहस्साई, नेरइयाण मंते ! केवतियं कालं ठिती पं०१,गो०! जह० दस वाससहस्साई उको० तेत्तीस सागरोचमाई ठितिपदं सर्व भाणिय जाव सबट्टसिद्धगदेवत्ति, जीवे णं भंते ! जीवेत्ति कालतो केवचिरं होइ?, गो! सबदं, पुढवीकाइए णं भंते ! पुढवीकाइएत्ति कालतो केवचिरं होति', गो०! सबद्ध, एवं जाव तसकाइए।१०२। पटुप्पन्नपुढवीकाइया णं भंते ! केवतिकालस्स णिलेवा सिता?, गो० ! जहण्णपदे असंखेजाहिं उस्सप्पिणिओसप्पिणीहि उकोसपए असंखेजाहिं उस्सपिणीओसप्पिणीहिं जहन्नपदातो उकोसपर्य असंखेजगुणं, एवं जाव पडुप्पन्नचाउकाइया, पटुप्पन्नवणप्फइकाइया णं भंते ! केवतिकालस्स निल्लेवा सिता ?, गो०! पडुप्पणवण जहण्णपदे अपदा उक्कोसपदे अपदा पदुप्पन्नवणप्फतिकाइयाणं णस्थि निठेवणा, पडुप्पजतसकाइयाणं पुच्छा, जहण्णपदे सागरोवमसतपुहुत्तस्स उक्कोसपदे सागरोवमसतपुडुत्तस्स जण्णपदा उक्कोसपदे विसेसाहिया ।१०३। अविमुद्धलेस्से णं भंते! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस देवं देविं अणगारं जाणइ पासइ ?, गो० ! नो इणढे समढे, अविसुद्धलेसे गं भंते ! अणगारे ६१८ जीवाजीवाभिगमः परिम-३ मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ -- 1 अमोहए अप्पाणं विमुद्धलेसं देवं देविं अणगारं जाणइ पासइ ?, गो०! नो इणट्टे समट्टे, अत्रिसुद्धलेले अणगारे समोहरणं अप्पाणेणं अविमुद्धलेसं देवं देविं अणगारं जाणति पासति ? गो० नो इणडे समद्वे, अविमुद्धले अणगारे समोहतेणं अप्पाणेणं विसुद्धलेसं देवं देविं अणगारं जाणति पासति ?, नो तिणद्वे समट्टे, अविमुद्धलेसे णं भंते! अणगारे समोहयासमोहतेणं अप्पाणेणं अविदले देवं देविं अणगारं जाणति पासति ?, नो तिणट्टे समडे, अविसुद्धलेसे अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति १, नो तिष्णट्टे समद्वे, विमुद्धलेसे णं भंते! अणगारे असमोतेर्ण अप्पाणेणं अविमुद्धले देवं देविं अणगारं जाणति पासति १, हंता जाणति पासति, जहा अविसुद्धलेसेणं छ आलावगा एवं विसुद्धलेस्सेणवि छ आलावा माणितद्दा जाव विसुद्धलेस्से णं भंते! अणगारे समोहृतासमोहते अप्पाणेणं विमुद्धलेस्सं देवं देविं अणगारं जाणति पासति ? हंता जाणति पासति । १०४ अण्णउत्थिया णं भंते! एवमाइक्वंति एवं मासेन्ति एवं पण्णवेति एवं परुषेति एवं खलु एगे जीवे एगेर्ण समए दो किरियाओ पकरेति तं० सम्मत्तकिरियं च मिच्छत्तकिरियं च जैसमयं संमत्तकिरियं पकरेति तंसमयं मिच्छत्तकिरियं पकरेति जंसमयं मिच्छत्तरियं पकरेइ तंसमयं संमत्तकिरिय पकरेइ, संमत्तकिरियापकरणताए मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियापकरणताए संमत्तकिरियं पकरेति एवं खलु एगे जीवे एगेणं समए दो किरितातो पकरेति तं० संमत्तकिरियं च मिच्छत्तकिरिय च से कहमेतं भंते! एवं १. गो० जनं ते अनउत्थिया एवमाइक्वंति एवं भासति एवं पण्णवैति एवं परूति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकति तहेब जाव सम्मत्तकिरियं च मि छत्तरियं च जे ते एवमाहंसु तं णं मिच्छा, अहं पुण गो० एवमाइक्खामि जाव परूवेमि एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेति तं० सम्मत्तकिरियं वा मिच्छत्तकिरियं वा समयं संमत्तरियं पकरेति णो तंसमयं मिच्छत्तकिरियं पकरेति जंसमयं मिच्छत्तकिरियं पकरेति नो तंसमयं संमत्तकिरियं पकरेति, समत्तकिरियापकरणयाए नो मिच्छत्तकिरियं करेति मिच्छत रियापकरणयाए णो संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेति तं० सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । १०५ । से तं चउविपडिवत्तीए तिरिक्खजोनिय चीज समत्तो ॥ प्र०३ ति०३०२ ॥ से किं तं मणुस्सा १, २ दुविहा पं० तं समुच्छिममणुस्सा य गन्भवतियमणुस्सा य। १०६ । से किं तं संमुच्छिममणुस्सा १२ एगागारा पं० कहिं णं भंते संमुमम स्सा संमुच्छति ?, गो० ! अंतोमणुस्सखेत्ते जहा पण्णवणाए जाव सेत्तं समुच्छिममणुस्सा १०७ से किं तं गम्भवकंतियमणुस्सा १. २ तिविधा पं० तं० कम्मभूमगा अम्ममा २०८ किं तं अंतरदीवगा १, २ अट्ठावीसतिविधा पं० तं एगोरूया आभासिता वेसाणिया गांगोली हयकण्णगा० आयंसमुहा० आसमुहा० आसकण्णा उक्कामुहा० घणदंता जाव सुद्धा १० दाहिणिहाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पं० १. गो० जँचुदीचे दीवे मंदरस्स पवयस्स दाहिणेणं चुहिमवंतस्स वासधरपश्यस्स उत्तरपुरच्छिमिलाओ स्मिताओं जियसयाई ओगाहित्ता एत्य णं दाहिणिहाणं एगोरुयमणुस्साणं एगुरुपदीवे णामं दीवे पं० तिनि जोयणसयाई आयामविक्खंभेणं णव एकूणपण्णजोयणसए किंचिविसेसेण परिक्खेण से गाए पमवर वेदियाए एगेणं च वणसंडेर्ण सबओ समता संपरिक्खित्ते सा णं पउमवरवेदिया अट्ठ जोयणाई उउच्चत्तेणं पंचधणुसयाई विक्संभेणं एगुरुयदीवं समंता परिक्खेवेणं पं० तीसे णं परमवरवटियाए अयमेवा रूचे वण्णावासे पं० [सं० बहरामया निम्मा एवं वेतियावण्णओ जहा रायपसेणईए तहा भाणियो। ११० । सा णं पउमवरवेतिया एगेणं वणसंडेणं सइओ समंता संपरिक्खिता से णं णसंडे देणाई दो जोयणाई चक्रवालविक्रभेणं वेतियासमए परिक्खेवेणं पं० से णं वणसंडे किण्हे किण्होभासे एवं जहा रायपसेणिजवणसंडवण्णओ तहेब निरवसेसं भाणियत्रं, तणाण य वण्णगंधफासो, सदो नमार्ण बाबीओ उप्पायप या पुढवीसिलापट्टगाय भाणितदा जाव तत्य णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहति । १११ एगोरुयदीवस्स णं दीवस्स अंतो बहुसमरमणिजे भूमिभागे पं० से जहाणामए आलिं गपुक्खरेति वा एवं स्यणिजे भाणित जाव पुढवीसिलापट्टगंसि तत्य णं बहवे एगुरुयदीवया मणुस्सा य मणुस्सीओ य आसयंति जाव विहरंति, एगुरुयदीवे णं दीवे तत्थ २ देस २ तर्हि २ बजे उहाला (प्र० मोहालका कोटालका कतमाला माला सिंगमाला संखमाला दंतमाला सेलमालगा णामं दुमगणा पं० समणाउसो कुसविकुसविमुद्धरुक्तमूला मूलमंतो कंदमंतो जाव बीमतों पहिय पुि य अच्छणपच्छिण्णा सिरीए अतीव २ उवसोभे माणा २ चिति, एक्कोरुयदीवे णं दीवे तत्थ २ रुक्खा बहवे हेरुयालवणा भेरुयालवणा मेरुयालवणा सेरुयालवणा सालवणा सरलवणा सलवणवण तफलिवणा खज्जूविणा णालिएविणा कुसविकुसचि जाव चिति, एगुरुपदीवे णं तत्य २ बहवे तिलया लवया नग्गोधा जाव रायरुक्खा मंदिरुक्खा कुसविकुसवि० जाव चिति, एगुरुवदीचे णं तत्थ २ बहुओ म याओ जाव सामलयाओ निषं कुसुमिताओ एवं लयावण्णओ जहा उनवाइए जाव पडिरूवाओ, एकोरुयदीवे णं तत्थ २ बहने सेरियागुम्मा जाव महाजातिगुम्मा ते णं गुम्मा दसणं कुसुमं कुसुमति विधूयग्गसाहा जेण वायविधूयग्गसाला एगोरूयदीवस्स बहुसमरमणिजं भूमिभागं मुक्कपुष्फपुंजोवयारकलिये करेंति, एकोरूयदीवे णं तत्थ २ बहुओ वणरातीओ पं०. ताओ गं वणरातीतो किन्हातो किन्हो मासाओ जाव रम्माओ महामेहणिगुरुंबभूताओ जाव महई गंधदणि मुयंतीओ पासादीताओ०, एगुरूयदीवे तत्थ २ बहवे मतंगा णामं दुमगणा पं० समणाउसो, जहा से चंदप्पभमणिसिन्ागवरसीधुपय वारुणिमुजातफलपत्तपुष्पचोयणिजा संसारबहुदेव जुत्तसंभारकालसंघायासवा महुमेरगरिद्वाभवुद्ध जातीपसन्नमे लगसताउ खज्जूरमुद्दियासारका विसायणमुपकखोयरसवरसुरावण्णरसगंधफरिस जुत्तमलवीर६१९ जीवाजीवाभिगमः पडियति मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ यपरिणामा मजविहित्य बहुप्पगारा नहेब ने मत्तंगयावि दुमगणा अणेगबहुविवीससापरिणयाए मजविहीए उबवेदा फलेहिं पुण्णा वीसंद(स)ति कुसविकुसविसुद्धरुक्खमूला जाव चिवति.एकोमए दीवे तत्थ २बहये भिगंगया णाम दमगणा पं० समणाउसो! जहा से पारगपरकरगकलसककरिपायकंचणि उदंकवाणिसुपविगुरपारीचसकभिगारकरोडिसरगथरगपनीथालणस्थगवलियअवगदगवारकविचितवनकम. टा णिचट्टकमुनिचारूपिणया कंचणमणिरयणभन्निविचित्ता भायणविधीए बहुप्पगारा तहेव ने भिगंगयावि दुमगणा अणेगबहुगविविह्वीससाए परिणताए भाजणविधीए उववेया फलेहि पुन्नाविव विसति कुसविकुस जाब चिट्ठति. एगोरुगदीवे णं दीवे तत्थ २ बहवे नुडियंगा णाम दुमगणा पं० समणाउसो ! जहा से आलिंगमुयंगपणवपडहदहरगकरडिडिडिमभंभाहोरंभकणियारखरमुहिमगुदसंखियपरिलीवञ्चगपरिवाइणिवंसवेणुवीणासुघोसविचिमहतिकच्छभिरगसगातलतालकंसतालसुसंवत्ता आतोजविधीणिउणगंधवसमयकुसलेहि फंदिया तिद्वाणकरणसुदा तहेव ते नुडियंगयापि दुमगणा अणेगवह विवि. घवीससापरिणयाए तनवितनघणझुसिराए चउबिहाए आतोजविहीए उववेया फलेहिं पुण्णा विसन्ति कुसविकुसविसुद्धरुक्खमूल्य जाब चिट्ठति, एगोस्यदी तत्व २ बहवे दीवसिहा णाम दुमगणा पं० समणाउसो ! जहा से संझाविरागसमए नवणिहिपतिणो दीवियाचकवादविंदे पभयवद्विपलित्ताणेहिं धणि उजालियतिमिरमहए कणगणिगरकर्मा वणिजुजलविचित्तदंडाहिं दीवियाहिं सहसा पजलिऊसवियणिद्धतेयदिपंतविमलगहगणसमप्पहाहि वितिमिरकरसूरपसरिउडोयचिडियाहि जालुजलपहसियाभिरामाहिं सोभेमाणा नहेब ने दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणामाए उजोयविधीए उववेदा फलेहिं पुण्णा विसर्दुति कुसविकुसवि० जाव चिटुंति, एगुरुयदीवे तत्थ २बहवे जोतिसिहा णाम दुमगणा पं० समणाउसो! जहा से अचि. रुग्गयसरयसूरमंडलपचंडउकासहस्सदिष्पंतविजुजलहुयवहनिमजलियनिदंतधोयतत्ततवणिजकियासोयजावासुयणकुसुमविमउलियपुंजमणिस्यणकिरणजचहिंगुलयणिगररूवाइरेगरूबा तहेव ने जोतिसिहावि दुमगणा अणेगबहुविविह्वीससापरिणयाए उजोयविहीए उववेदा सुहलेस्सा मंदलेस्सा मंदायवलेस्सा कूडायइव ठाणठिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सवओ समंता ओभासंनि उन्नोवेति पभासेंति कुसविकुसवि० जाव चिटुंति, एगुरुयदीवे नत्य २ वहवे चित्तंगा णाम दुमगणा पं० समणाउसो ! जहा से पेच्छणघरे विचिने रम्मे वरकुसुमदाममालुजले भासतमुक्षुप्फपुंजोक्यारकलिए विरहितयविचित्तमलसिरिदाममसिरिसमुदयप्पगम्भे गंथिमवेदिमपूरिमसंघाइमेण मात्रेण छेयसिप्पियविभारतिएण सवतो चेव समणुबढे पविरललंबंतविप्पइहिं पंचवण्णेहिं कुमुमदामेहि सोभमा हिं सोभमाणे वणमालंतग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए माङविहीए उववेया कुसचिकुसवि० जाव चिट्ठति, एगुरुयदीये नत्थ २ वह चित्तरसा णाम दुमगणा पं० समणाउसो! जहा से सुगंधवरकलमसालितन्दुलविसिट्ठणिरुवहतदुद्धरद्धे सारयघयगुडखंडमहुमेलिए अतिरसे परमण्णे होज उत्तमवण्णगंधमते रण्णो जहा वा चक्कपट्टिस्स होज णि उणेहि सूतपुरिसेहि सजिएहि बाउ(प० चउर)कापसेअसित्तेइव ओदणे कलमसालिणिज्जत्तिएविए(प)के सबफमिउक्सियएगसिस्थे अणेगसालस(ण)गसंजुत्ते अहया पडिपुण्णदव्वुवक्खडेसु सक्कए वण्णगंधरसफग्मिजुतबलविरियपरिणामे इंदियबलपुद्धिवद्धणे सुप्पिवासमहणे पहाणे गुलकड्ढियखंडमच्छंडियउवणीए पमोयगे साहसमियगम्भे हवेज परमइटुंगसंजुने तहेव ते चित्तरसावि दुमगणा अणेगबहुविविहवीससापरिणयाए भोजणविहीए उववेदा कुसविकुसवि० जाव चिट्ठति, एगुरुए दीवे णं तत्थ २ चहवे मणियंगा नाम दुमगणा पं० समणाउसो ! जहा से हारदहारचट्टणगमउडकुंडलवामुत्तगहेमजालमणिजालकण. गजालगमुनगउचिइयकडगामुड्डियएकावलिकंठमुत्तमंजरिमउरत्यगेवेजसोणिमुत्तगचूलामणिकणगतिलगफुल्ल सिदत्ययकण्णवालिससिमर उसमचकगतलभंगतुड़ियहत्यिमालगवलक्खदीणारमालिता चंदसुरमालिता हरिसयकेयूरवलयपालंबअंगुलेजगकंचीमेहलाकलावपयरगपायजालघंटियखिखिणिरयणोरुजाल(प्र०तुडिय)त्थगियवरणेउरचलणमालिया कणगणिगरमालिया कंचणमणिस्यणभत्तिचित्ता भूसणविधी बहुप्पगारा नहेब ते मणियंगावि दुमगणा अणेगबहुविविहवीससापरिणताए भूसणविहीए उक्वेया कुसवि० जाव चिट्ठति, एगुरुयए दीवे तत्थ २बहवे गहागारान पागारद्वालगवरियदारगोपुरपासायाकासतलमंडबएमसालबिसालगतिसालगचउरंसच उसालगभघरमोहणघरवलभिघरचित्तसालमालयभत्तिघवतंसचतुरंसणंदियावत्तसंठियायतपंडुरतलमुंडमालहम्मियं अ. हवणं धवलहरअदमागहविश्भमसेलद्धसेलसंठियकूडागारट्टसुविहिकोट्ठगअणेगघरसरणलेणआवणविडंगजालचंदणिजूहअपवरकलियकवोतालिचंदसालियरूपविभत्तिकलिता भवणविही बहुविकप्पा तहेव ते गे. हागारावि दुमगणा अणेगबहुविविधवीससापरिणयाए सुहाम्हणे सुहोत्ताराए सुहनिक्खमणप्पवेसाए ददरसोपाणपंतिकलिताए पइरिकाए सुहविहाराए मणोऽणुकूलाए भवणविहीए उववेया कुसवि० जाव चिटुंति, एगोरुयदीवे तत्थ २ वहवे अणिगणा णामं दुमगणा पं० समणाउसो ! जहा से अणेगआदिणगसोभंतणुतकंबलद्गुडकोसेजकालमिगपट्टचीणंसुयवरणातवारवणिगयतुआभरणचित्तसहिणगकाडाणग. भिगिणीलकजलबहुवण्णरत्तपीतमुकिङमक्खयमिगलोमहेमप्फरुण्णगजवसरत्तगसिंधुओसभदामिलवंगकलिंगनेलिणतंतुमयभत्तिचित्ता वत्यविही बहुप्पकारा हेवेज वरपट्टणुग्गता वण्णरागकलिता तहेब ते अणियणावि दुमगणा अणेगबहुविविवीससापरिणताए बत्यविधीए उववेया कुसविकुसवि० जाव चिट्ठति, एगोरुयदीवे णं भंते! दीवे मणुयाण केरिसए आगारभावपडोयारे पं०?, गो० ते णं मणुया अणुवमवस्तरसोमचारुरूवा भोगुत्तमा भोगलक्खणधरा भोगसस्सिरीया सुजायसवंगसुंदरंगा सुपतिट्ठियकुम्मचारुचलणा रत्तुप्पलपत्तमउयसुकुमालकोमलतला नगनगरसागरमगरचकंकवरंकलक्खणंकियचलणा अणुपुत्वसुसाहतंगुलीया उण्णयतणुतचणिदणक्खा संठियसुसिलिहगूढगुप्फा एणीकुरुविंदावत्तवहाणुपुत्वजंघा समुग्गणिमग्गगूढजाणू गतससणसुजातसण्णिभोरू वरवारणमत्ततुल्लविकमविलासितगती (१५५) ६२० जीवाजीवाभिगमः, पावस-३ मुनि दीपरनसागर Page #23 -------------------------------------------------------------------------- ________________ DA सुजानवरनुरगगुनादेसा आण्णहतोब णिरूबलेवा पमुइयचरतुरियसीहअनिरेगवट्टियकडी साहयसोणंदमुसलदपणणिगरितवरकणगच्छरुसरिसवरवइस्खलितमज्झा उजुयसमसहितमुजातजमतणुकसिणणि. बआदेजलडहसुकुमालमउयरमणिग्जरोमराती गंगावत्तपयाहिणावत्ननरंगभंगुगरविकिरणतरुणबोधितअकोसायंतपउमगंभीरवियडणाभी झसविहगसुजातपीणकुच्छी झसोदरा सुइकरणा पम्हवियडणाभा सम्णयपासा संगतपासा सुंदरपासा सुजातपासा मितमाइयपीणरनियपासा अकरंडुयकणगरुयगनिम्मलमुजायनिरुवहयदेहधारी पसत्यवत्तीसलक्खणधरा कणगसिलानलजलपसस्थसमयलोबचियविच्छिन्नपिहलवच्छा सिविच्छंकियवच्छा पुरवरफलिहवाट्टियभुया भयगीसरविपुलभोगायाणफलिह उच्ढदीहवाह जयसन्निभपीणरतियपीवरपउद्संठियमुसिलिपिसिट्ठपणचिरमुपदमुनिगूढपत्रसंधी रनतलोबहतमउयमसन्दपसन्थलक्षणमुजायअश्छिदजालपाणी पीवरवट्टियसुजायकोमलवरंगुलीया तंबतलिणसुचिहरणिदणक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चकपाणिलेहा दिसासोअस्थियपाणिलेहा चंदमूरसंखचक्कदिसासोअस्थियपाणिलेहा अणेगवरलक्खणुनमपसन्थसुचिरनियपाणिलेहा वरमहिसवराहसीहसदूलउसमणागवरपडिपुनविउलउन्नतमइंदखधा चाउरंगुलमुष्पमाणकंवरसरिसगीवा अवद्वितसुविभत्तसुजातचित्तमंसू मंसलसंठियपसत्थसद्ल विपुलहणुयाओ तावितसिलपवालविंचफलसचिभाहरोट्ठा पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणदगरयमुणालियाधवलदंतसेढी अखंडदेता अफुडियदंता अविरलदंता सुजातदंता एगर्दतसेटिव अणेगर्दता हुतवहनिबंधोततत्ततवणिजरत्नतलतालजीहा गरुलाययउजतुंगणासा अवदालियपोंडरीयणयणा कोकासितधवलपत्नलच्छा आणाभियचावरुदलकिण्हपु. राइयसंलियसंगतायतसुजाततणुकसिणनिवभुमया आठीणप्पमाणजुनसवणा सुस्सवणा पीणमंसलकवोलदेसभागा अचिरुग्णयबालचंदसंठियपसन्थविच्छिन्नसमणिडाला उटुपतिपरिपुण्णसोमवदणा उत्नागाफत्तमंगदेसा पणणिचियसुबद्धलक्सणुण्णयकूडागारणिभपिडियासरसा दाडिमपुष्फपगासतवणिजसरिसनिम्मलसुजायकेसंतकेसभूमी सामलिबोंडपणणिचियछोडियमिउविसवपसन्थसुहमलक्खणसुगंधमुं. दरभुयमोयगभिगिणीलकजलपहभमरगणणिदणिकुरुवनिचियकुंचियपदाहिणावत्तमुद्धसिरया लक्खणवंजणगुणोववेया सुजायसुविभत्तसुरुवगा(प. संगतंगा) पासाईया दरिसणिजा अभिरूवा पडिरूवा, ते णं मणुया हंसम्सरा कोंचस्सरा नंदिघोसा सीहस्सरा सीहघोसा मंजुम्सरा मंजुघोसा सुस्सरा सुस्सरणिग्योसा छायाउजोनियंगमंगा बजरिसभनारायसंघयणा समचाउरंससंठाणसंठिया सिणिपाठवी णिरायंका उत्तमपसत्यअहसेसनिस्वमतणू जाउमलकलंकसेयरयदोसवजियसरीरा निरुवलेवा अणुलोभवाउवेगा कंकरगहणी कवोतपरिणामा सउणिव पोसपिट्टनरोकपरिणता दिग्गहिय उन्नयकुच्छी पउमुपलसरिसगंधणिस्साससुरभिवदणा अधणुसयं ऊसिया, तेसि मणुयाणं चउसट्ठी पिट्टिकरंडगा पं० समणाउसो !, ते णं मणुया पगतिभद्दगा पगतिविणीतगा पगति उपसंता पगतिपयणुकोहमाणमायालोमा मिउमहवसंपण्णा आतीणा भरमा विणीता अप्पिच्छा असंनिहिसंचया अचंडा विडिमंतरपरिवसणा जहिच्छियकामगामिणो य ते मणुयगणा पं० समणाउसो!, लेसि भंते! मणुयाणं केवतिकालम्स आहारहे समुप्पजति ?, गो० ! चउत्थभत्तस्स आहारट्टे समुप्पजति, एगोरुयमणुईर्ण भंते ! केरिसए आगारभावपडोयारे पं०१. गो.! ताओ णं मणुईओ सुजायसवंगसुंदरीओ पहाणमहिलागुणेहिं जुना अभंतविसप्पमाणपउमसमालकुम्मसंठितविसिद्गुचलणाओ जुम्मीओ पीवरनिरंतरपुट्ठसाहितंगुलीतो उग्णयरतियनलिणंव सुइणिदणखा रोमरहियवट्ठलद्वसंठियअजहण्णपसस्थलक्षणअकोपजंघजुयला सुणिम्मियम् । गुढजाणू मंसलसुबद्धसंधी कयलिक्खंभातिरंगसंठियणित्रणसुकुमालमउयकोमलअविरलसमसहितसुजातवट्टपीवरणिरंतरोरु अट्ठावयवीचीपट्टसंठियपसस्थविच्छिन्नपिहुल्लसोणी वदणायामप्पमाणदुगुणितविसालमंसलसुबद्धजहणवरंधारणीतो बजविराइयपसत्यलक्खणणिरोदरा तिवलिवलीयतणुणमियमज्झितातो उजुयसमसहितजचतणुकसिणणिवादेजलडहसुविभत्तमुजातकंतसोभंतइलरमणिज्जरोमराई गंगावत्तपदाहिणावत्ततरंगभंगुररविकिरणतरुणबोधितअकोसायंतपउमवणगंभीरवियडणाभी अणुब्भडपसत्थपीणकुच्छी सण्णयपासा संगयपासा सुजायपासा मितमातियपीणरइयपासा अकरंडुयकणगरुयगनिम्मलमुजायणिरुवहयगातलट्ठी कंचणकलससमपमाणसमसहितसुजातलठ्ठचूचुयआमेलगजमलजुगलवट्टियअब्भु(प्र०)प्रणयरतियसंठियपयोधराओ भुयंगऽणुपुवतणुयगोपुच्छवहसमसहियणमियआएजललियवाहाओ तंबणहा मंसलग्गहत्था पीवरकोमलवरंगुलीओ णिपाणिलेहा रविससिसंखचकसोत्थियसुविभत्तसुविरतियपाणिलेहा पीणुण्णयकक्खवस्थिदेसा पडिपुण्णगरकबोला चाउरंगुलमुष्पमाणकयुवरसरिसगीवा मंसलसठियपसत्थहणुया दाडिमपुण्फपगासपीयरपलंचकुंचियवराघरा सुंदरोत्तरोट्ठा दधिदगरयचंदकुंदवासंतिमउलअच्छिदविमलदसणा रनुप्पलपत्तमउयमुकुमालतालुजीहा कणयवरमुउल अकुडिलअम्भुग्गतउजुतुंगणासा सारदणवकमलकुमुदकुवलयविमुकदलणिगरसरिसलक्षणअंकियकतणयणा पत्तलचक्लायंततंचलोयणाओ आणामितचावरुदलकिण्हन्भराइसंठियसंगतआययमुजात (प्र० भतणु)कसिणणिभमुया आहीणपमाणजुत्तसवणा सुसवणा पीणमट्ठरमणिजगंडलेहा चउरंसपसत्थसमणिडाला कोमुतिरयणिकरविमलपडिपुनसोमवयणा उत्तुन्नयउत्तिमंगा कुडिलसुसिणिद्धदीहसिरया छ तज्झयजुगथूभदामिणिकमंडलकलसवापिसोत्यियपडागजवमच्छकुम्मरहवरमगरमुकथालअंकुसअट्ठावयवीइसुपइट्टकमयूरसिरिदामामिसेयतोरणमेइणिउदधिवरभवणगिरिवरआयसललियगतउसमसीहचम रउत्तमपसत्यवत्तीसलक्सणधरीतो हंससरिसगतीतो कोविलमधुरगिरसुस्सराओ कंता सबस्स अणुनतातो ववगतवलिपलिया वंगदुषण्णवाहीदोभासोगमुकाओ उचत्तेण य नराण थोवृणमूसियाओ सभाव. सिंगाराचारचारवेसा संगतगतहसितभणियचेट्ठियविलाससलावणिउणजुत्तोचयारकुसला सुंदरथणजहणवदणकरचलणणयणमाला वण्णरूबलावण्णजोषणविलासकलिया नंदणवणविवरचारिणीउन अच्छराओ ६२१जीवाजीवाभिगमः, जिन- मुनि दीपरत्सागर Page #24 -------------------------------------------------------------------------- ________________ अच्छेरगपेच्छणिजा पासाईतातो दरिसणिज्जातो अभिरुवाओ पडिरूवाओ, तासिं णं भंते ! मणुईणं केवतिकालस्स आहारट्टे समुप्पजति ?. गो! चउत्थभत्तस्स आहारट्टे समुपज्जति. ते ण भंते ! मणुया किमाहारमाहारेंति ?. गो! पुढवीपुष्फफलाहारा ने मणुयगणा पं० समणाउसो'. तीसे णं भंते ! पुढवीए केरिसए आसाए पं.?. गो ! से जहाणामए गुलेति वा खंडेति वा सकराति वा मच्छंडियाति वा भिसकंदेति वा पप्पडमोयएति वा पुष्फदामतेति वा पुष्फत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा आयसोचमाति वा अगोवसाति वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमउंटिउवणीए मंदम्गिकढिए वष्णेणं उक्वेए जाव फासेणं, भवे एतारुवे सिता?. नो इणद्वे समट्टे. तीसे णं पुढवीए एनो इट्टयराए चेव जाव मणामतराए चेव आसाए पं०. नेसि णं भंते ! पुष्फ. फलार्ण केरिसए आसाए पं०?, गो से जहानामए चाउरंतचकवट्टिम्स काढाणे पवरभोयणे सतसहस्सनिष्फन्ने वण्णेणं उबवेते गंधणं उववेते रसेणं उववेते फासेणं उवयेते आसायणिजे वीसायणिजे दीयणिजे बिहणिजे दप्पणिज्जे मयणिज्जे सविदियगातपन्हायणिजे, भवे एतारुवे सिता'. णो तिणट्टे समढे, नेसि णं पुफफलाणं एतो इद्वतराए चेच जाय आसाए णं पं०. ने णं भंते ! मणुया नमाहारमाहारिना करियसरि उनि?, गो रुक्खगेहालता णं ते मणयगणा पं० समणाउसो.. ते ण भंते ! रुक्खा किंसंठिया पं०१.गो! कडागारसंठिता पेच्छाघरसंठिता सत्तागारसठिया प्रयसंठिया धभसंठिया । तोरणसंठिया गोपुर चेतियपा(या)लासंठिया अट्टालगसंठिया पासादसंठिया हम्मतलसंठिया गवस्वसंठिया वालग्गपोत्तियासंठिता बलभीसंठिता अण्णे नत्थ बहवे वरभवणसयणविसिट्ठसंठाणसंठिता मुहसीबलच्छाया णं ने दुमगणा पं० समणाउसो', अत्यि णं भंते ! एगोरूयदीवे दीवे महाणि वा गेहावणाणि वा ?, णो तिणढे समढ़े, रुक्खगेहालया णं ने मणुयगणा पं० समणाउसो', अस्थि णं भंते ! एगुरुय. दीवे गामाति वा णगराति वा जाव सनिवेसाति वा?, णो तिणढे समटे, जहिच्छितकामगामिणो ने मणुयगणा पं० समणाउसो!, अस्थि णं भंते! एगुरुयदीवे असीति वा मसीह वा कसीइ वा पनि वा वाणिजाति वा ,नो तिणढे समडे, ववगयअसिमसिकिसिपणियवाणिज्जा ण ते मणुयगणा पं० सेमाउसो', अस्थि णं भंते ! एगुरुयहीवे हिरणेति वा सुवन्नेति वा कंसेति वा सेति वा मणीनि वा मुत्तिएनि वा विपुलधणकणगरयणमणिमोत्तियसंस्खसिलपवालसंतसारसायएजेति वा ?. हंता अस्थि, णो चेव णं तेसि मणुयाणं तिचे ममत्तभावे समुपजति, अस्थि णं भंते ! एगोमयदीवे रायाति वा जुवरायानि वा ईसरेति वा तलबरेइ वा माउंबियानि वा कोटुंबियाति वा इम्भाति वा सेट्ठीति वा सेणावतीति वा सत्यवाहाति वा ?, णो तिणढे समढ़े, ववगयइड्ढीसकारा णं ते मणुयगणा पं० समणाउसो ! अन्थि णं भंते ! एगुरुयदीचे दीवे दासाति वा पेसाइ वा सिस्साति वा भयगाति वा भाइलगाइ वा कम्मगरपुरिसाति वा?, णो तिणढे समढे, ववगतआभियोगिता णं ने मणुयगणा पं० समणाउसो', अस्थि णं भंते ! एगोरुय. दीचे दीवे माताति वा पियाति वा भायाति वा भइणीति वा भजाति या पुत्ताति वा धूयाइ वा सुण्हाति बा?, हंता अधि, नो चेव णं तेसिं णं मणुयाणं तित्वे पेमबंधणे समुप्पजति, पयणुपेजचंधणा ण ने मणुयगणा पं० समणाउसो !, अस्थि णं भंते ! एगुरुयदीवे अरीति वा बेरिएति वा पातकाति वा वहकाति वा पडिणीताति वा पञ्चमित्ताति वा?, णो तिणट्टे समद्दे. वयगतवेराणुबंधा णं ते मणुयगणा पं० समणाउसो!, अस्थि णं भंते ! एगोरुए दीवे मित्नाति वा वतंसाति वा घडिताति वा सहीति वा सुहियानि वा महाभागाति वा संगतियाति वा?. णो तिणढे समडे.ववगतपेम्मा ते मणुयगणा पं० समणाउसो :, अत्थि णं भंते ! एगोरुयदीवे आवाहाति वा वीवाहाति वा जण्णाति वा भदाति वा थालिपाकाति वा चेलोवणतणाति वा सीमंतुण्णयणाइ वा पितिपिंडनिवेदणाति वा ?, णो तिणढे समढे, पवगतआवाहवि. वाहजण्णभहथालिपागचोलोवणतणसीमंतुण्णयणमतपिंडनिवेदणा णं ते मणुयगणा पं० समणाउसो !, अस्थि णं भंते ! एगोरुयदीवे दीवे इंदमहाति वा खंदमहाति चा रुदमहाति वा सिवमहाति वा वेसमण - महाइ वा मुगुंदमहाति वा णागमहाति वा जक्खमहाति वा भूतमहाति वा कूवमहानि वा तलायणदिमहाति वा दहमहाति वा पचयमहाति वा रुक्खरोवणमहाति वा चेइयमहाइ वा थूभमहाति वा?. णो तिणढे समढे, ववगतमहमहिमा णं ते मणुयगणा पं० समणाउसो', अस्थि णं भंते! एगोरुयदीवे णडपेच्छाति वा पट्टपेच्छाति वा मडपेच्छाति वा मुट्ठियपेच्छाइ वा विडंबगपेच्छाइ वा कहगपेच्छावि वा पवगपेच्छाति वा अक्खायगपेच्छाति वा लासगपेच्छाति वा लंखपे मखपे तूणडाइपे तुंबवीणपे० किविणपे० मागहपे जालपे०?, णो तिणडे समढ़े, ववगतकोउहाडा णं ने मणुयगणा पं० समणाउसो', अस्थि णं भंते ! एगुरुयदीवे सगडाति वा रहाति वा जाणाति वा जुग्गाति वा गिट्टीति वा थिडीति वा पिपिडीइ वा पवहणाणि वा सिवियाति वा संदमाणियानि वा?, णो तिणट्टे समढे, पादचारविहारिणो णं ते मणुस्सगणा पं० समणाउसो!, अस्थि णं भंते ! एगुरुयदीचे आसाति वा हत्थीति वा उट्टाति या गोणाति वा महिसाति वा खराति वा घोडानि वा अजाति वा एलाति वा ?, हंता अस्थि, नो चेवणं तेसि मणुयाणं परिभोगत्ताए हबमागच्छंति, अस्थि णं भंते ! एगुरुयगदीचे सीहाति वा वग्याति वा विगाति वा दीवियाइ वा अच्छाति वा परच्छाति वा परस्सराति वा तरच्छाति वा बिडालाइ वा सुणगाति वा कोलसुणगाति वा कोकंतियाति वा ससगाति वा चित्तलाति वा चिडलगाति वा ?.हंता अस्थि, नो चेव णं ते अण्णमण्णस्स तेसिं वा मणुयाणं किंचि आचाहं वा पवाह वा उप्पायति छविच्छेदंवा करेंति, पगति. भडका गं ते सावयगणा पं० समणाउसो !, अत्थि णं भंते ! एगुरुयदीये सालीति वा वीहीति वा गोधूमाति वा जवाति वा तिलाति वा इक्खूति वा ?, हंता अस्थि, नो चेव ण तेसि मणुयाणं परिभोगत्ताए हवमागच्छति, अस्थि णं मंते! एगुरुयदीवे गत्ताइ वा दरीति वा घसाति वा भिगूति वा उवाएति वा विसमेति वा विजलेति वा धूलीति वा रेणूति वा पंकेड वा चलणीति वा ?, णो तिणढे समझे, एगूरुयदीवे ६२२जीवाजीवाभिगमः डितिर मुनि दीपरत्नसागर HAPA Page #25 -------------------------------------------------------------------------- ________________ 2 णं दीवे बहसमरमणिजे भूमिभागे पं: समणा उसो , अन्थि ण भते! एगुरुवदीये दीवे सानि वा कंटएति वा हीरएनि वा सकरानि वा नणकयवरानि वा पनायवराइ वा असतीति वा पनियानि वा दुभिः गंधाइ वा अचोक्खाति वा ?. णो निणडे समझे, वयगयखाणुकटकहीरसकरतणकयपरपनायवर अमुनिपनियभिगंधमचोक्सपरिवजिएणं एगोस्यदीचे पं० समणाउसो !, अन्धि णं भंते ' एगमयदीवे दंसाति वा मसगाति वा पिसुयानि वा जूनानि वा लिक्खाति वा कुणाति वा?. णो निणढे समडे. ववगनदंसमसमपिसुनजतलिक्वटंकणपरिवजिए णं एगरुयदीचे पं० समणाउसो'. अन्थि णं भंते : एगुरुयदीचे अहीद वा अयगरानि वा महोरगानि बाब?.हना अन्थि, नो वेव गं ने अन्नमन्त्रम्स नेसि वा मणुयाणं किचि आचाहं या पयाहं या उपिच्छेयं वा कनि. पगइभहगा णं ने बालगगणा पं० समणाउसो !. अन्थि ण भते एगुरुयदीवे गहदंडानि वा गहमुसलाइ वा गहगजिनानि वा गहजुदाति वा गहसंपाङगानि वा गह अबसवाति वा अम्भानिया अब्भरक्खानि वा संझानि या गंधवनगरानि वा गजिनानि चा विजतानि वा उकापाताति वा दिसादाहानि वा णिग्यातानि वा पंसुविधीति वा जवगानि वा जक्वालिनानि वा धमिनाति वा महिताति उम्पानानि वा चंदोवरागाति वा सरोवरागानि वा चंदपरिसाद पा सरप विसानि वा पडिचंदानि वा पडिसुराति वा इंदवणूति वा उदगमच्छाति वा अमोहाइ या कविहसियाह वा पाईणवायाइ या परीणवायाद वा जाव सुदवातानि या गामदाहाति वा नगरदाहानि या जाव स. सिदाहानिया पाणक्खनजणखयकुलक्खयधणक्खयवसणभूतमणारितानि वा ?, णो निणडे सम8. अस्थि णं भते: एगुरुपदीय डियानि या इमरानि या कलहानिया बालनिवासासात पावसान चिम्टरजाति वा ?. णो निणट्टे समझे. वचगठिंबडमरकलहबोलवावरविरुद्धरजविवजिता णं ने मणुयगणा पं: समणाउसो'. अस्थि णं भंते ! एगुरुयदीवे महाजुदानि वा महासंगामानि वा महासंनाहानि वा महापुरिसनिवारणाति वा महासत्यनिवयणाति वा महापरिसवाणानि वा महारुधिरचाणानि वा नागवाणानि वा खणचाणाइ वा तामसवाणाइ वा भूनियाइ वा कुलरोगानि वा गामरोगाति वा णगरोगानि वा मंडलरोगानि वा सिरोवेदणाति वा अच्छिवेदणाति वा कण्णवेदणाति वा णकवेदणाद या दंनवेदणाइ वा नखवेदणाइ या कासाति वा सासानि वा सोसाति वा जराति वा दाहानि वा कच्छृति वा खसराति वा कदानि वा कट्टातिवादगराति वा अरिसाति वा अजीरगाति वा भगंदराइ वा ईदग्गहाति वा संदम्गहाति वा कुमारगहाति या णागगहाति वा जक्खग्गहाति वा धणुग्गहानि या एगाहियग्गहानि वा याहियगहानि वा तेयाहियगहाइवा चाउत्थाहियगहाति वा हिययस्यति वा मत्थगमलानि पाससूलाइ वा कुच्छिसूलाइ वा जोणिसुलाइवा गाममारीति वा जाव सन्निसमानिया पाणखयजाववसणभरमणारितानि पा', णो निणद्वे समडे, वगतरोगायंका गां ने मणयगणा पं० समणाउसो.. अस्थि णं भंत! एगस्यदीचे अनिवासाति वा मंदवासाति या माडीट वा मंदबुट्टीति या उदयाहानिया पवाहणानि या दगम्भेयाइ वा दगुप्पीलाइ वा गामवाहाति या जाच सन्निवेसवाहानि या पाणक्खयजाववसणभूनमणारितानि वा ?. णो निणट्टे समद्दे, वगनदगोवत्या ने मण्यगणापं समणाउसो', अन्थि णं भंने : एगुरुयदीवे अयागराति वा नम्बागराइ वा सीसागरानि वा मुघण्णागरानि या सणागराति वा वइरागराइ या वसुहारानि वा हिरणवासानि वा सुषण्णवासानि वारयणवासानि या बहरवासानि वा आभरणवासानि वा पनवासानि वा पुष्कवासानि वा फलवासानि वा बीयवासा माइबासा गंधवासा वणवासा चुण्णवासा खीरखुट्टीनि वा स्यणबुट्टीनि या हिरण्णबुट्टानि वा गुण्ण जाच गुणयुट्टीनि वा सुकालानि या दुकालानि वा मुभिक्खानि वा दुभिक्खाति वा अप्पग्धानि वा महग्यानि वा कयाइ वा महाविकयाइवा सपिणहीइ वा संचयाइ वा निधीद वा निहा मोनागाराइ वा जाईइमाईगामागरणगरखेडकबडमडंबढोणमहपट्टणासमसंवाहसन्निवसमु सिंघारगानगचउकचभरचउमहमहापहपहेसु णगरणिमणसुसाणगिरिकंदरसन्तिसेन्टोक्हाणभवणगिहेसु सन्निस्विनाई चिट्ठति?. नो निणढे समढे. एगुरुयदीचे णं भंते ! दीवे मणुयाणं केवतियं कालं ठिनी पं. गो ! जह: पलिओचमम्स असंखेजइभागं असंखेजतिभागेण ऊणगं उको पलिओवमम्स असंखेजतिभागं, ते णं भंते ! मणुया कालमासे कालं किया कहिं गडंति कहिं उवयजति?, गोकने मणुया उम्मासात्सेसाउया मिहुणताई पसबंनि अउणासीई राइंदियाई मिहुणाई सारक्वंति संगोचिंति य नाय उस्ससिना निस्ससिना कासित्ता छीतिना अकिट्टा अवहिता अपरियाविया मुहंसुहेणं कालमासे कालं किच्चा अन्नयर देवलोएम देवत्ताए उबवत्तारो भवन्ति, देवसोयपरिम्गहा णं ने मणुयगणा पं० समणाउसो!, कहिं णं भंते! दाहिणिहाण आभासियमणुस्साणं आभासियदीचे णामं दीये पं०१. गो जंबुट्टीव दीव (प नहेब चेत्र) चुाइहिमवंतस्स वासघरपवतम्स दाहिणपुरथिमिहानो चरिमंतातो लवणसमुदं तिन्नि जोयण सेसं जहा एगुरूयाणं णिस्वसेसं सर्व कहिं णं भंते ! दाहिणिहाणं णंगोलि(म० बीसाणी)यमणुम्साणं पुच्छा, गो! जंचुडीवे दीवे मंदरम्स पत्यम्स दाहिणेणं चाइहिमवनम्स वासघरपश्यस्स उत्तर(दाहिण पच्छिमिटातो चरमंतानो लवणसमुहं तिणि जोयणसनाई सेसं जहा एगोमयमणुम्साणं. कहि णं भंते ! दाहिणिहार्ण वेसाणियमणुस्साणं पुच्छा, गो: जंचुटीचे दीये मंदरम्स पञ्चयस्स दाहिजेणं चाइहिमवतम्स वासघरपवयम्स दाहिण(उत्तर)पचन्थिमिाहाओ चरिमंताओ लवणसमुहं तिष्णि जोयण सेस जहा एगोरुया । ११२। कहिं णं भंने ! दाहिणिड्डाणं हयकण्णमणुस्साणं हयकण्णदीचे णामं दीवे पं०?, गो! एगुरुयदीवस्स उत्तरपुरच्छिमियतो चरिमंतानो लवणसमुह चत्तारि जोयणसयाई ओगाहिना एत्य दाहिणिाडाणं यकण्णमणुस्साणं हयकपणदीचे णामं दीवे पं० चत्तारि जोयणसयाई आयामविक्खंभेणं चारस जोयणसया पन्नट्ठी किंचिविसेमृणा परिक्वेवणं, से णं एगाए पउमवरवेतियाए अवसेसं ६२३जावाजाचाभिगमः पsिin-३ मुनि दीपरत्नसागर . Amer Page #26 -------------------------------------------------------------------------- ________________ जहा एगुरूयाणं, कहिं णं भंते! दाहि जिल्हाणं गजकण्णमनुस्साणं पुच्छा, गो० ! आभासियदीवस्स दाहिणपुरच्छिमिलातो चरिमंतातो लवणसमुदं चत्तारि जोयणसताई सेसं जहा हमकण्णाणं एवं गोकण्ण मस्सा पुच्छा, वेसाणितदीवस्स दाहिणपचत्थिमिहातो चरिमंतातो लवणसमुदं चत्तारि जोयणसताई सेसं जहा हयकण्णाणं, सकुलिकण्णाणं पुच्छा, गो० ! गंगोलियदीवस्स उत्तरपञ्चस्थिमिहातो चरिमं तानों लवणसमुदं चत्तारि जोयणसताई से जहा हमकण्णाणं, आतंसमुहाणं पुच्छा, हतकण्णयदीवस्स उत्तरपुरच्छिमिलाती चरिमंतातो पंच जोयणसताई ओगाहिता एत्थ णं दाहिणिहाणं आर्यसमुहम गुस्सा आयंसमुहदीवे णामं दीवे पं० पंच जोयणसयाई आयामविक्वं भेणं, आसमुहाई छ सया, आसकन्नाईणं सत्त, उक्कामुहाईणं अट्ठ, घणदंताईणं जाव नव जोयणसयाई एगुरुयपरिक्खेवो नव चैव सयाई अउणपनाई बारसपन्नट्ठाई हयकण्णाईण परिखेवो ॥ २५ ॥ जयंसमुहाईणं पन्नरसेकासीए जोयणसते किंचिविसेसाधिए परिक्वेवेणं, एवं एतेणं कमेणं उवउञ्जिऊण तवा चलारि २ एगपमाणा, जाणतं ओगाहे विक्खंभे परिक्खेवे, पढमवीतततियच उकाणं उग्गही विक्खंभो परिक्खेवो भणितो, चउत्यचउके छजोयणसयाई आयामविक्खंभेणं अट्ठारसत्ताणउते जोयणसते विक्संभेणं पंचमचउके सत्त जोयणसताई आयामविक्खभेणं बाबीसं तेरसोत्तरे जोयणसए परिक्खेवेणं उचक्के अट्टजोयणसताई आयामविक्खंभेणं पणवीसं गुणतीसजोयणसए परिक्खेवेणं सत्तमचरके नवजोयणसताई आयामविक्संभेणं दो जोयणसहस्साई अट्ठ पणयाले जोयणसए परिक्खेवेणं, 'जस्स य जो विक्खभी उग्गहो तस्स तत्तिओ चैव पढमाइयाण परिस्तो जाण सेसाण अहिओ उ ॥ २६ ॥ सेसा जहा एगुरुयदीवस्स जाव सुदंतदीये, देवलोकपरिग्गहा णं ते मणुयगणा पं० समणाउसो, कहिं णं भंते! उत्तरिहाणं एगुरूयमणुस्साणं एगुरुपदीचे णामं दीवे पं० १. गो० ! जंबुद्दीवे दीवे मंदरम्स पश्वयस्स उत्तरेण सिहरिस्स वासधरपवयस्स उत्तरपुरच्छिमिलाओ चरिमंताओ लवणसमुदं तिण्णि जोयणसताई ओगाहिता एवं जहा दाहिणिहाणं तहां उत्तरिहाणं माणित णवरं सिहरिस्स वासहरपवयस्स विदिसासु एवं जाव सुददं तदवेत्ति जाव से अंतरदीवका ११३ से किं तं अकम्मभूमगमणुस्सा १, २ तीसविधा पं० तं० पंचहिँ हेमवएहिं एवं जहा पण्णवणापदे जाव पंचाहिँ उत्तरकुरूहिं, सेतं अकम्पभूमगा से किं तं कम्म भूमगा? २ पण्णरसविधा पं० [सं० पंचहिं भरहेहिं पंचहि एखाएहि पंचहि महाविदेहेहिं, ते समासतो दुविहा पं० तं०. आयरिया मिलेच्छा एवं जहा पण्णवणापदे जाब से आयरिया, सेत्तं गव्भवतिया, सेतं मणुस्सा | ११४ से किं तं देवा १, २ चउडिहा पं० तं० भवणवासी वाणमंतरा जोइसिया वैमाणिया । ११५ से किं तं भवणवासी १ २ दसविहा पं० [सं० असुरकुमारा जहा पण्णवणापदे देवाणं भेओ तहा भाणित जाव अणुत्तरोववाइआ पंचविधा पं० [सं० विजयवेजयंत जावसङ्घ सिद्गा, सेत्तं अणुत्तरोववातिया । ११६ कहिं णं भंते भवणवासिदेवाणं भवणा पं० कहिं णं भंते! भवणवासी देवा परिवसंति ?, गो० इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सवाहलाए एवं जहा पण्णवणाए जाव भवणावासाइ वा त (ए) स्थणं भवणवासीणं देवाणं सत्त भवनकोडीओ वावन्तरि भवणाचाससयसहस्सा भवतित्तिमक्खाता, तत्थ णं बहवे भवणवासी देवा परिवसंति असुरा नागा सुवन्ना य जहा पण्णवणाए जाव विहति । ११७। कहिं णं भंते! असुरकुमाराणं देवाणं भवणा पं० १. पुच्छा एवं जहा पण्णवणाठाणपदे जाव विहरति कहिं णं भंते! दाहिणिहाणं असुरकुमारदेवाणं भवणा पुच्छा, एवं जहा ठाणपदे जाव चमरे तत्थ असुरकुमारिंदे असुरकुमारराया परिवसति जाव विहरति । ११८ । चमरस्स णं भंते! असुरिंदस्स असुरकुभाररन्नो कति परिसातो ५०१ गो० ! तत्र परिसात पं० तं समिता चंडा जाता अतिरिता समिता मज्झे चंडा बाहिं च जाया, चमरस्त णं भंते! असुरिंदस्स असुररन्नो अस्मितरपरिसाए कति देवसाहस्सीतो पं० मज्झिमपरिसाए कति देवसाहस्सीओ पं० बाहिरियाए परिसाए कति देवसाहस्सीओ पं०१, गो० चमरस्स णं असुरिंदरस: अग्भितरपरिसाए चउवीसं देवसाहस्सीतो पं०. मज्झि मिताए परिसाए अट्ठावीसं देव०, बाहिरिताए परिसाए पत्तीसं देवसा, चमरस्स णं भंते! असुरिंदस्स असुररण्णो अभिंतरिताए परिसाए कति देविसता पं० मज्झिमियाए परिसाए कति देविसया पं० बाहि रियाए परिसाए कति देविसता पं० १. गो० ! चमरस्स णं असुरिंदस्स असुररण्णो अग्भितरियाए परिसाए अदुडा देविसता पं० मज्झिमयाए परिसाए तिन्नि देवी० बाहिरियाए अढाइजा देवी०, चमरस्स णं भंते! असुरिंदरस असुररण्णो अग्भितरियाए परिसाए देवाणं केवतियं कालं ठिती पं० मज्झिमियाए परिसाए० बाहिरियाए परिसाए देवाणं केवलियं कालं ठिती पं० अभितरियाए परि० देवीणं केव तियं कालं ठिती पं० मज्झिमियाए परि० देवीणं केवतियं० बाहिरियाए परि० देवीणं के० १, गो० ! चमरस्स णं असुरिंदस्स असुररण्णो अभितरियाए परि० देवाणं अड्ढाइलाई पलिओमाई ठिई पं० मज्झिमाए परिसाए देवाणं दो पलिओ माई ठिई पं० बाहिरियाए परिसाए देवाण दिवढं पलि अभितरियाए परिसाए देवीगं दिवढं पलिओवमं ठिती पं० मज्झिमियाए परिसाए देवीणं पलिओयमं ठिती पं० बाहिरियाए परि० देवीणं अद्धपलिओवमं ठिती पं० से केणद्वेषं भंते! एवं युवति ? चमरस्स असुरिंदस्स० तओ परिसाती पं० [सं० समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया ?, गो० ! चमरस्त णं असुरिंदस्स असुररन्नो अग्भितरपरिसा देवा वाहिता समागच्छति णो अग्राहिता, मज्झिमपरिसाए देवा वाहिता हडमागच्छति अवाहितावि, बाहिरपरिसा देवा अडा हिता हवमागच्छति, अदुत्तरं च णं गो० ! चमरे असुरिंदे असुरराया अन्नयरेसु उच्चावएस कज्जको समुष्यने अग्भितरियाए परिसाए सद्धिं समसपुच्छणा बहुले विहरह, मज्झिमपरिसाए सद्धिं पयं पर्वचेमाणे २ विहरति, बाहिरियाए परिसाइ सद्धिं पर्यडेमाणे २ विहरति से तेणद्वेणं गो० एवं बुम्बइ चमरस्स णं असुरिंदरस असुरकुमाररण्णो तओ परिसाओ पं० समिया भंडा जाता, अभितरिया समिया मज्झमिया चंडा बाहिरिया जाता । ११९। कहिं णं भंते! उत्तरिद्वाणं असुरकुमाराणं भवणा पं० १, जहां ठाणपदे जाव बली, एत्थ वली वइरो यणिंदे वइरोयणराया परिवसति जाव विहरति, बलिस्स (१५६) ६२४जीवाजीवाभिगमः, पंडित- ३ मुनि दीपरत्नसागर స్ముక్లిక్ భక Page #27 -------------------------------------------------------------------------- ________________ पिरोयदिस्स वइरोयणरन्नो कति परिसाओ पं० १. गो० तिण्ण परिसा तंत्र समिया चंडा जाया, अग्भितरिया समिया मज्झिमिया चंडा बाहिरिया जाया. बलिस्स विशेषणरन्नो अभिनरियाए परिसाए कति देवसहस्सा मज्झिमियाए परिसाए कति देवसहरसा जाब बाहिरियाए कति देवीसया पं० १, गो० ! बलिस्स णं वयरोविस्स अमनरियाए बीस देवसहस्सा पं मज्झिमियाए चउवीसं देवसहस्सा पं० बाहिरियाए परिसाए अट्ठावीसं देवसहस्सा पं० अग्भितरियाए परिसाए अपंचम देवीसता पं मज्झमियाए चन्नारि देवीसया पं० बाहिरियाए परिसाए अधुडा देवीसता पं० बलिस्स ठितीए पुच्छा जाव बाहिरियाए परिसाए देवीण केवतियं कालं ठिती पं० १. गो० ! बलिस्स णं बरोयणिदस्त भितरियाए परिसाए देवाणं अधुपलिओ माई ठिती पं० मज्झिमियाए परिसाए तिनि पलिओ माई ठिती पं० बाहिरियाए परिसाए देवाणं अड्ढाइलाई पलिओ माई लिई पं० अग्भितरियाए परिसाए देवीणं अड्ढाइजाइं पलिओ माई ठिती पं० मज्झिमियाए परिसाए देवीणं दो पलिओ माई ठिती पं० बाहिरियाए परिसाए देवीणं दिवढं पलिओमंठिती पं० सेसं जहा चमरस्स अमुरिदस्स असुरकुमाररण्णो । १२० । कहिं णं भंते नागकुमाराणं देवाणं भवगा पं०१, जहा ठाणपदे जाब दाहिणिहावि पुच्छि यथा जाव धरणे इ (म० तत्थ नागकुमारिंदे नागकुमारराया परिवसति जाव विहरति, धरणस्स णं भंते! णागकुमारिदस्स नागकुमाररण्णो कति परिसाओ पं० १. गो० ! तिणि परिसाओ ताओ चैव जहा चमरस्स, घरणस्स णं भंते! णागकुमारिदस्स नागकुमाररन्नो अग्भितरियाए परिसाए कति देवसहस्सा पं० जाब बाहिरियाए परिसाए कति देवीसता पं० १. गो० ! चरणस्स णं णागकुमारिदस्स नागकुमाररण्णो अभितरियाए परिसाए सद्धिं देवसहस्साई मज्झिमियाए परिसाए सत्तारं देवसहस्साई बाहिरियाए असीतिदेवसहस्साई अभितरपरिसाए पण्णत्तरं देवीसतं पं० मज्झिमियाए परिसाए पण्णासं देवीसतं पं० बाहिरियाए परिसाए पणवीसं देवीसतं पं०, धरणस्स णं रन्नो अग्भितरियाए परिसाए देवाणं केवतियं काल ठिती पं० मज्निमियाएः बाहिरियाए० देवाणं० अम्भितरियाए देवीणं० पं० मज्झिमियाए० देवीगं० बाहिरियाए देवीणं केवतियं कालं ठिती पं० १, गो०! धरणस्स रण्णो अभि तरियाए देवाणं सातिरेगं अद्धपलिओवमं ठिती पं० मज्झिमियाए परिसाए देवाणं अद्धपलिओदमं ठिती पं०, बाहिरियाए परिसाए देवाणं देणं अद्धपलिओवमं ठिती पं० अभितरियाए परिसाए देवीणं देणं अपलिओवमं ठिती पं० मज्झिमियाए परिसाए देवीणं सातिरेगं चउभागपलिओचमं ठिती पं० बाहिरियाए परिसाए देवीणं चउभागपलिओचमं ठिती पं० अट्टो जहा चमरस्स, कहिं णं भंते! उत्तरिद्वाणं नागकुमाराणं जहा ठाणपदे जाव विहरति, भूयाणंदस्स णं भंते! नागकुमारिंदस्स नागकुमाररण्णो अग्भितरियाए कति देवसाहस्सीओ पं० मज्झिमियाए० देवसाहस्सीओ पं० बाहिरियाए देवसाहस्सीओ पं० अभितरियाए देवीसया पं० मज्झिमियाए देवीसया पं० बाहिरियाए देवीसया पं० १. गो० ! भूयाणंदस्स णं नागकुमारिदस्स नागकुमाररन्नो अभितरियाए पन्नासं देवसहस्सा पं० मज्झिमियाए० सर्हि देवसाहस्सीओ पं० बाहिरियाए० सत्तरि देवसाहस्तीओ पं० अभितरियाए दो पणवीसं देवीसयाणं पं० मज्झिमियाए दो देवीसया पं० बाहिरियाए० पण्णत्तरं देवीसयं पं० भूयाणंदस्स णं भंते! नागकुमारिंदस्स नागकुमाररण्णो अतिरि याए परिसाए देवाणं केवतियं कालं ठिती पं० जाब बाहिरियाए परिसाए देवीणं केवइयं कालं ठिई पं० १, गो० ! भूतानंदस्स णं अभितरियाए परिसाए देवाणं देणं पलिओत्रमं ठिती पं० मज्झिमियाए परिसाए देवाणं साइरेगं अद्धपलिओचमं ठिती पं० बाहिरियाए परिसाए देवाणं अपलिओ मंठिती पं० अभितरियाए परिसाए देवीण अदपलिओ मं ठिती पं० झिमियाए परिसाए देवीणं देणं अद्धपलिओवमं ठिती पं० बाहिरियाए परिसाए देवीणं साइरेगं चउब्भागपलिओवमं ठिती पं० अत्थो जहा चमरस्स, अवसेसाणं वेणुदेवादीणं महाघोसपज्जवसाणाणं ठाणपदवत्तश्या णिरवयवा भाणियचा, परिसातो जहा धरणभूताणंदाणं (सेसाणं भवणवईणं) दाहिणिखाणं जहा धरणस्स उत्तरिद्वाणं जहा भूताणंदस्स, परिमाणपि ठितीवि । १२१ । कहिं णं भंते! वाणमंतराणं देवाणं भवणा (भोमेजा नगरा) पं० १, जहा ठाणपदे जाव विहति, कहिं णं भंते! पिसायाणं देवाणं (प्र० यकुमा राण) भवणा पं० १, जहा ठाणपदे जाव विहरंति, कालमहाकाला य तत्थ दुवे पिसायकुमाररायाणो परिवर्तति जाव विहरति कहिं णं भंते! दाहिणिहाणं पिसायकुमाराणं जाव विहरंति, काले य एत्थ पिसायकुमारिंदे पिसायकुमारराया परिवसति महढिए जाव विहरति, कालस्स णं भंते! पिसायकुमारिदस्स पिसायकुमाररण्णो कति परिसाओ पं० १. गो० ! तिष्णि परिसाओ पं० तं ईसा तुडिया दढरहा, अग्भितरिया ईसा मज्झिमिया तुडिया बाहिरिया दढरहा, कालस्स णं भंते! पिसायकुमारिदस्स पिसायकुमाररण्णो अग्भितरपरिसाए कति देवसाहस्सीओ पं० जाव बाहिरियाए परिसाए कइ देवीसया पं०१, गो०! कालस्स णं पिसायकुमारिदस्स पिसायकुमाररायस्स अग्भितरियपरिसाए अट्ठ देवसाहस्सीओ पं० मज्झिमपरिसाए दस देवसाहस्सीओ पं० बाहिरियपरिसाए बारस देवसाहस्सीओ पं० अग्भितरियाए परिसाए एगं देवीसतं पं० मज्झिमियाए परिसाए एवं देवीसतं पं० बाहिरियाए परिसाए ६२५ जीवाजीवाभिगमः, पडिवति-2 ० मुनि दीपरत्नसागर O HORSERAD Page #28 -------------------------------------------------------------------------- ________________ एग देवीसतं ५०, कालस्स भंते ! पिसायकुमारिंदस्स पिसापकुमाररण्णो अम्भितरियाए परिसाए देवाणं केवतियं कालं ठिती पं० मजिप्रमियाए परिसाए देवाणं केवतियं कालं ठिती पं० बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पं० जाव बाहिरियाए देवीणं केवतियं कालं ठिती पं०१, गो० कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररण्णो अम्भितरपरिसाए देवाणं अपलिओवमं ठिती पं० मज्झिमियाए परि० देवाणं देसूर्ण अवपलिओवमं ठिती पं० बाहिरियाए परि० देवाणं सातिरेगं चउम्भागपलिओवमं ठिती पं० अम्भितर. परि० देवीणं सातिरेग चउम्भागपलिजओकर्म ठिती पं० मज्झिमपरि० देवीर्ण चउम्भानपलिओवर्म ठिती पं० बाहिरपरिसाए देवीणं देसूर्ण चउम्भागपलिओवमं ठिती ५०, अहो जो चेव चमरस्स, एवं उत्तरस्सवि, एवं णिरतरं जाव गीयजसस्स । १२२। कहिं णं भंते ! जोइसियाणं देवाणं विमाणा पं०१. कहिं णं भंते ! जोतिसिया देवा परिवसति?, गो०! उपि दीवसमुहाणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो सत्तणउए जोयणसते उड्ढं उप्पतित्ता दसुत्तरजोयणसया वाहलेणं तत्य णं जोइसियार्ण देवाणं तिरियमसंखेजा जोतिसियविमाणावाससतसहस्सा मवंतीतिमक्खायं, ते णं विमाणा अद्धकविट्ठकसंठाणसंठिया एवं जहा ठाणपदे परिवसंति महिड्ढिया जाव विहरंति, सूरस्स णं मंते ! जोतिसिंदस्स जोतिसरणो कति परिसाओ पं०१, गो०! तिणि परिसाओ पं० २०-तुंचा तुडिया पेचा, अम्भितरया तुंबा मजिझमिया तुडिया बाहिरिया पेचा, सेसं जहा कालस्स, परिमाणं ठितीवि, अट्ठो जहा चमरस्स, चंदस्सवि एवं चेव। १२३ । कहिं णं भंते ! दीवसमुद्दा ? केवइया णं भंते ! दीवसमुदा? केमहालया णं भंते ! दीवसमुदा? किंसंठिया णं भंते ! दीवसमुदा? किमाकारभावपडोयारा णं भंते ! दीवसमुद्दा पं०१, गो०! जंबुद्दीवाइया दीवा लवणादीया समुहा संठाणतो एकविहविधाणा वित्थारतो अणेगविधविधाणा दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा २ ओभासमाणवीचीया बहुउप्पलपउमकुमुदणलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपत्तफुलकेसरोवचिता पत्तेयं २ पउमवरवेइयापरिक्खित्ता पत्तेयं २वणसंडपरिक्खित्ता अस्सि तिरितलोए असंखेजा दीवसमुद्दा सयंभूरमणपजवसाणा पं० समणाउसो ।१२४॥ तत्य अयं जंबुद्दीवे णाम दीवे दीवसमुदाणं अभितरिए सवसुड्डाएवढे तेल्हापूयसंठाणसंठिते बट्टे रहचकवालसंठाणसंठितेवढे पक्वरकण्णियासंठाणसंठिते बढे पडिपुषचंदसंठाणसं. ठिते एक जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलस सहस्साई दोषण य सत्तावीसे जोयणसते तिपिण य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अर्द्धगुलकं च किंचिविसेसाहिय परिक्खेवणं पं०, सेणं एकाए जगतीए सवतो समंता संपरिक्खित्ते, सा णं जगती अह जोयणाई उड्दउच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं मजो अट्ठ जोयणाई विक्वंभेणं उप्पिं चत्तारि जोयणाई विक्खंभेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सवारामई अच्छा सण्डा लण्हा घट्टा मट्ठा णीरया णिम्मला णिपका णिकंकडच्छाया सप्पभा समरीया सउबोया पासादीया दरिसणिजा अभिरूवा पडिरूवा, साणं जगती एकेणं जालकडएणं सबतो समंता संपरिक्खित्ता, से गं जालकडए अद्धजोयणं उदउच्चत्तेणं पंचधणुसयाई विक्खंभेणं समस्यणामए अच्छे सण्हे लव्हे घढे मट्टे णीरए णिम्मले णिपके णिकंकडच्छाए सप्पभे सस्सिरीए समरीए सउजोए पासादीए दरिसणिज्जे अभिरुवे पडिरूवे । १२५। तीसे णं जगतीए उप्पिं बहुमझदेसभाए एत्थ णं एगा महई पउमवरवेदिया पं०, सा णं पउमवरवेदिया अबजोयणं उड्दउचत्तेणं पंपवणुसयाई विक्खंभेणं सघस्यणामए जगतीसमिया परिक्खेवेणं, तीसेणं पउमवरवेइयाए अयमेयारूवे वण्णाचासे ५० त० वइरामया नेम्मा रिद्वामया पइट्ठाणा बेरुलियामया संभा सुवण्णरुप्पमया फलगा वइरामया संधी लोहितक्खमईओ सईओ णाणामणिमया कलेवरा कलेवरसंघाडा णाणामणिमया रूवा रूवसंघाडा अंकामया पक्खा पक्खचाहाओ जोतिरसामया वंसा वंसकवेड्या य रययामईओ पट्टियाओ जातरूवमयीओ ओहाडणीओ वइरामयीओ उवरि पुन्छणीजो सबसेए स्ययामते छादणे, ला णं पउमवरवेइया एगमेगेणं हेमजालेणं एगमेगेणं गवक्खजालेणं एगमेगेणं खिसिणिजालेणं एवं घंटाजालेणं जाव मणिजालेणं कणयजालेणं रयणजालेणं एगमेगेणं पउमवरजालेणं सवरयणामएणं सवतो समंता संपरिक्खित्ता, ते णं जाला (पा० दामा) तवणिजलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयणविविहहारदहारउवसोभितसमुदया ईसि अण्णमण्णमसंपत्ता पुवावरदाहिणउत्तरागतेहिं वाएहिं मंदागं २एजमाणा२ कैपिजमाणा २ लंबमाणा पझंझमाणा सदायमाणा तेणं ओरालेणं मणुण्णणं कण्णमणणेबुतिकरेणं सदेणं सबतो समंता आपुरेमाणा सिरीए अतीव उक्सोभेमाणा २चिट्ठति, तीसे गं पउमवरवेइयाए तत्य २ देसे तहिं २ बहवे हयसंघाडा गयसंघाडा नरसंघाडा किण्णरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधावसंघाडा वसहसं. याडा सदस्यणामया अच्छा सोहा लण्हा पट्ठा मट्ठा णीरया णिम्मला णिप्पंका णिकंकडच्छाया सप्पमा समरिया सउज्जोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा, तीसे गं पउमवरवेइयाए तत्थ २ देसे तहिं २ बहवे हयपंतीओ तहेब जाव पडिरूवाओ, एवं हयवीहीजो जाव पडिरूवाओ, एवं हयमिहुणाई जाव पडिरूवाई, तीसे णं पउमवरवेइयाए तत्य ६२६ जीवाजीचाभिगमः, पsिahit-३ मुनि दीपरनसागर Page #29 -------------------------------------------------------------------------- ________________ २ देसे नहिं २ बहवे पउमलयाओ नागलताओ एवं असोग० चंपग चूयवण वासंति० अतिमुत्तगः कुंद० सामलयाओ णिचं कुसुमियाओ जाव सुविह्नपिंडम जरिवर्डिसकघरीओ सरणामईओ सहाओ लहाओ पाओ मट्टाओ नीरयाओ णिम्मलाओ णिष्पंकाओ णिकंकडछायाओ सप्पभाओ समरीयाओ सउज्जयाओ पासाईयाओ दरिसणिजाओ अ भिरुवाओ पडिरुवाओ, नीसे णं पउमवरवेड्याए तत्थर देखे नहि २ बहवे अक्वयसोत्थिया पं० सवरयणामया अच्छा से केणट्टेणं भंते! एवं बुधइ-पउमवरबेड्या २१. गो० पड मवरवेडयाए तत्थ २ देसे नहि २ वेदियासु वेतियाबाहासु वेदियासीसफलएस वेदियापुडंनरे खंभे खंभवाहासु संभसीसेसु खंभपुतरेस सूइस सुइमुहेस डफलए सूइतरेसु पक्वे पक्खवाहासु पक्खपेरतेसु बहुई उप्पलाई पउमाई जाव सतसहस्सपत्ताई सहरयणामयाई अच्छाई सण्हाई लण्हाई घट्टाई मट्टाई णीरयाई णिम्मलाई निष्पकाई निकंकड़च्छाया सप्पभाई समरीयाई सउजोयाई पासादीयाई दरिसणिजाई अभिवाइं पडिरूवाई महता २ वासिकच्छन्नसमयाई पं० समणाउसो से तेणट्टेणं गो० एवं बुचइ पउमवरवेदिया २, पउमचरवेडया णं भंते किं सासया असासया ? गो० सिय सासया सिय असासया से केणट्टेणं भंते! एवं बुचइ सिय सासया सिय असासया ? गो० दबडयाए सासता वणवेहिं गंध रस फासपज्जवेहिं असासता से तेणट्टेणं गो० एवं वुबइ सिय सासता सिय असासता. पउमवरखेडया णं भंते! कालओ केवधिरं होति ? गो० ण कयावि णासि ण कयाचि णत्थि ण कयावि न भविस्सति भुविं च भवति य भविस्सति य धुवा नियया सासता अक्खया अश्या अवडिया णिच्चा पउमवरवेदिया। १२६ । तीसे णं जगतीए उप्पि बाहि पउमरखेडयाए एत्थ णं एगे महं वणसंडे पं० देसूणाई दो जोयणाई चक्कवालविक्खंभेणं जगतीसमए परिक्खेवेणं किण्हे किन्होभासे जाव अणेगसगडरह जाण जुग्गपरिमोयणे सुरम्मे सहे लहे पट्टे मट्टे नीरए निष्पके निम्मले निकंकडच्छाए सप्पभे समरीए सउजोए पासादीए दरिसणिजे अभिरुवे पडिरुवे, तस्स णं वणसंडस्स अंतो बहुसमरमणि भूमिभागे पं० से जहानामए आलिंगपुक्खरेति वा मुइंगपुक्खरेति वा सरतलेइ वा करतलेइ वा आयंसमंडलेति वा चंदमंडलेति वा सूरमंडलेति उम्भचम्मेति वा उसभचम्मेति वा वराहचम्मेति वा सीहचम्मेति वा वग्पचम्मेति वा विगचम्मेति वा दीवितचम्मेति वा अणेगसंकुकीलगसहस्सवितते आवडपचावडसेटीपसेटी सोत्थिय सोवत्थियपूसमाणवमाणमच्छंडकमकरंडकजारमारफुडावलिपउमपत्तसागरतरंगवासंतिलयपउमलयभत्तिचित्तेहिं सच्छाएहिं समरीएहिं सजोएहिं नाणाविहपंचवण्णेहिं तणेहि य मणीहि य उवसोहिए तं० किन्हेहिं जाव सुकिलेहिं तत्थ णं जे ते किव्हा तणा य मणी य तेसिं णं अयमेतारूवे वण्णावासे पं० से जहानामए- जीमूतेति वा अंजणेति वा खंजणेति वा कजलेति वा मसीइ वा गुलियाइ वा गवलेइ वा गवलगुलियाति वा भमरेति वा भमरावलियाति वा भमरपत्तगयसारेति वा जंबूफलेति वा अदारिद्वेति वा परपुडाति वा गएति वा गयकलभेति वा कण्हसप्पे वा कण्हकेसरेइ वा आगासथिग्गलेति वा कण्हासोएति वा कण्हकणवीरेड वा कण्हबंधुजीवएति वा भवे एयारूये सिया! गो० ! णो तिणडे समट्टे, तेसिं णं कण्हाणं तणाणं मणीण व इत्तो इयराए चैव कंततराए चैव पिययराए चेव मणुष्णतराए चैव मणामतराए चैव वण्णेणं पं० तत्थ णं जे ते णीलगा तणा य मणी य तेसिं णं इमेतारुवे वण्णावासे पं० से जहानामए-भिगेइ वा भिंगपत्तेति वा चासेति वा चासपिच्छेति वा सुएति वा सुयपिच्छेति वा णीलीति वा गीली भेएति वा णीलीगुलियाति वा सामाएति वा उच्चतएति वा वणराईड वा हलहरवसणेइ वा मोरग्गीवाति वा पारेवयगीवाति वा अयसिकुसुमेति वा वाणकुसुमेइ वा अंजणकेसिगाकुसुमेति वा णीलुप्पलेति वा णीलासोएति वा नीलकणवीरेति वा णीलबंधुजीवएति वा भवे एया सिता ? णो इण समझे, तेसिं णं णीलगाणं तणाणं मणीण य एत्तो इतराए चैव कंततराए चेत्र जाव वण्णेणं पं० तत्य णं जे ते लोहितगा तथा य मणी य तेसिं णं अयमेयारुवे वण्णावासे पं० से जहाणामए-ससकरुहिरेति वा उम्भरुहिरेति वा पररुहिरेति वा वराहरुहिरेति वा महिसरुहिरेति वा बालिदगोवएति वा बालदिवागरेति वा संझम्भरागेति वा गुंजदराएति वा जातिहिंगुलएति वा सिलप्पवालेति वा पवालंकुरेति वा लोहितक्खमणीति वा लक्खारसएति वा किमिरागेड वा रत्तकंबलेड वा चीणपिरासीइ वा जासुयणकुसुमेइ वा किंसुअकुसुमेइ वा पालियायकुसुमेइ वा रतुप्पलेति वा रत्तासोगेति वा रत्तकण्णियारेति वा रत्तबंधुजीवेड वा भवे एयारुवे सिया ? नो तिणडे समट्टे, तेसिं णं लोहियगाणं तणाण य मणीण य एतो इयराए चैव जाव वण्णेणं पं० तत्थ णं जे ते हालिहगा तणा य मणी य तेसिं गं अयमेयारूचे वण्णावासे पं० से जहाणामए चंपए वा चंपगच्छडीइ वा चंपयभेएइ वा हालिहाति वा हालिदभेएति वा हालिदगुलियाति वा हरियालेति वा हरियालभेएति वा हरियालगुलियाति वा चिहुरेति वा चिडुरंगरागेति वा वरकणएति वा वरकणगनिघसेति वा सुवणसिप्पिएति वा वरपुरिसवसणेति वा सहइकुसुमेति वा चंपककुसुमेइ वा कुडियाकुसुमेति वा कोरंटकदामेइ वा तडउडाकुसुमेति वा घोसाडियाकुसुमेति वा सुवण्णजूहियाकुसुमेति वा सुहिरनयाकुसुमेह वा कोरिंटवरमलदामेति वा बीयगकुसुमेति वा पीयासोएति वा पीयकणवीरेति वा पीयबंधुजीएति वा भवे एयारूवे सिया ? नो इणडे समद्वे ते णं हालिदा तणा ६२७ जीवाजीवाभिगमः, पडियनि-2 • मुनि दीपरत्नसागर www. Page #30 -------------------------------------------------------------------------- ________________ यमणी य एतो इद्वयरा चेव जाव वण्णेणं पं०, तत्थ णं जे ते सुकिङगा तणा य मणी य तेसिं णं अयमेयारूवे वण्णावासे पं०, से जहानामए-अंकेति वा संखेति वा चंदेति वा कुंदेति वा कुमुएति वा दयरएति वा दहियणेइ वा खीरेइ खीरपूरेइ वा हंसावलीति वा काँचावलीति वा हारावलीति वा बलायावलीति वा चंदावलीति वा सारतियवलाहएति वा धंतधोयरुपपट्टेइ वा सालिपिट्ठरासीति वा कुंदपुष्फरासीति वा कुमुयरासीति वा सुकच्छियाडीति वा पेहुणमिजाति वा विसेति वा मिणालियाति या गयदंतेति वा लवंगदलेति वा पोंडरीयदलेति वा सिंदुवारमदामेति वा सेतासोएति वा सेयकणवीरेति वा सेयबंधुजीवएड वा, भवे एयारूचे सिया ?, णो तिणट्टे समडे, तेसिं सुकिडाणं तणाणं मणीण य एनो इट्टतराए चेव जाव वण्णेणं पं०, तेसिं णं भंते ! तणाण य मणीण य केरिसए गंधे पं०?, से जहाणामए-कोट्ठपुडाण वा पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वा एलापुडाण वा किरिमेम्पुडाण वा चंदणपुडाण वा कुंकुमपुडाण वा उसीरपुडाण वा चंपगपुडाण वामरुयगपुडाण वा दमणगपुडाण वा जातिपुडाण वा जूहियापुडाण वा मडियापुडाण वा णोमालियापुडाण वा वासं. तियपुडाण वा केयतिपुडाण वा कप्पूरपुडाण वा पाइलिपुडाण वा अणुवायसि उम्भिजमाणाण वा णिम्भिजमाणाण वा कोट्टेजमाणाण वा झविजमाणाण वा उक्किरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा परिभाएजमाणाण वा भंडाओ वा भंडं साहरिजमाणाणं ओराला मणुण्णा घाणमणणिब्युतिकरा सबतो समंता गंधा अभिणिस्सर्वति, भवे एयारूबे सिया?, णो तिणद्वे समढे, तेसिं णं तणाणं मणीण य एत्तो इतराए चेव जाव गंधे पं०, तेसिं णं भंते ! तणाण य मणीण य केरिसए फासे पं.?. से जहाणामए-आइणेति वा एति वा यूरेति वा णवणीतेति वा हंसगम्भतूलीति वा सिरीसकुसुमणिचतेति वा वालकुमुदपत्तरासीति वा, भवे एतारूवे सिया?, णो निणट्टे समढे, तेसि णं तणाण य मणीण य एत्तो इतराए चेव जाव फासेणं पं०, तेसि णं तणाणं पुशवरदाहिणउत्तरागतेहिं बाएहिं मंदाय २ एइयाणं वेइयाणं कंपियाणं खोभियाणं चालियाणं फंदियाणं घट्टियाणं उदीरियाण केरिसए सद्दे पं०१. से जहाणामए-सिबियाए वा संदमाणीयाए वा रहवरस्स वा सच्छत्तस्स सज्झयस्स सर्घटयस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणिहेमजालपेरंतपरिक्वित्तस्स हेमवयखेत्तचित्ततिणिसकणगनिजुत्तदारुयागस्स सुपिणिद्धारक(प० सुविसुदचक)मंडलधुरागरस कालायसमुकयणेमिजंतकम्मस्स आइण्णवस्तुरगसुसंपउत्तस्स कुसलणरच्छेयसारहि. सुसंपरिग्गहितस्स सरसतवत्तीसतोणपरिमंडितस्स सकंकडवडिंसगस्स सचाक्सरपहरणावरणहरियस्स जोहजुद्धस्स रायंगणंसि वा अंतेपुरंसि वा रस्मंसि वा मणिकोहिमतलंसि अभिक्खणं २ अभिघट्टिजमाणस्स वा णियहिजमाणस्स वा परूडवरतुरंगस्स चंडवेगाइड(ब)स्स ओराला मणुण्णा कण्णमणणिधुतिकरा सबतो समंता सहा अभिणिस्सर्वति, भवे एतारुवे सिया?, जो तिण? समढे, से जहाणामए-वेयालियाए वीणाए उत्तरमंदामुच्छिताए अंके सुपइट्ठियाए चंदणसारकोणपडिपट्टियाए कुसलणरणारिसंपगहिताए पदोसपचूसकालसमयंसि (पा. पुवरत्तावरत्तकालसमयंसि) मंदं २ एइयाए वेइयाए खोभियाए उदीरियाए ओराला मणुण्णा कण्णमणणियुतिकरा सचतो समंता सदा अभिणिस्सर्वति, भवे एयारूवे सिया?. णो तिणडे समढे, से जहाणामए-किण्णराण वा किंपुरिसाण वा महोरगाण वा गंधद्याण वा महसालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवं. तमहंतमलयमंदरगिरिगुहासमण्णागयाण वा एगतो सहिताणं संमुहा( समुवा)गयाणं समुवविट्ठाणं संनिविट्ठाणं पमुदियपत्रीलियाणं गीयरतिगंधवहरिसियमणाणं गेजं पजं कत्यं गेयं पायविदं उक्खित्तयं पयत्तयं मंदाय रोचियावसाणं सत्तसरसमण्णागयं अट्ठरसमुसंपउत्तं छदोसविप्पमुकं एकारसगुणालंकारं अट्टगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्नं तित्याणकरणसुद्ध मधुरं समं सुललियं सकहरगंजंतवंसतंतीतालसुसंपउत्तं तालसमं लयसुसंपउत्तं गहसुसंपउत्तं मणोहरं मउयरिभियपयसंचारं सुरर्ति सुणति परचारुरूवं दिवं नई सज गेयं पगीयाणं, भवे एयारूबे सिया?, हंता एवंभूए सिया।१२७। तस्स णं वणसंडस्स तत्थ २ देसे २ तहिं २ वहवे खुड्डा खुड्डियाओ वावीओ पुक्खरिणीओ गुंजालियाओ दीहियाओ सरसीओ सरपंतिओ सरसरपंतीओ बिलपंतीओ अच्छाओ साहाओ रयतामयकूलाओ वइरामयपासाणाओ तवणिजमयतलाओ वेरुलियमणिफालियपडलपच्चोयडाओ णवणीयतलाओ सुवण्णसुरयणमणिवालयाओ सुहोयारसुउत्ताराओ णाणामणितित्थमुवद्धाओ चउकोणाओ समतीराओ आणुपुरसुजायवप्पगंभीरसीयलजलाओ संडण्णपत्तभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधितपोंडरीयसयपत्तसहस्सपत्तफुलकेसरोवइयाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्यममंतमच्छकच्छभअणेगसउणमिहुणपविच. रिताओ पत्तेयं २ पउमवस्वेदियापरिक्खित्ताओ पत्तेयं २वणसंडपरिक्खित्ताजो अप्पेगतियाओ आसवोदाओ अप्पे० वारुणोदाओ अप्पे खीरोदाओ अप्पे० घयोदाओ अप्पे० खोदोदाओ अमयरससमरसो(स्सा)दाओ अप्पे० पगतीए उदग(अमय)रसेणं पं० पासाईयाओ०, तासिं णं खुड्डियाणे वावीणं जाव बिलपंतियाणं तत्थ २ देसे २ तहि २ जाव बहवे तिसोचाणप. डिरूवगा पं०, तेसिं णं तिसोवाणपडिरूवाणं अयमेयारूवेवण्णावासे पं० २०-वइरामया नेम्मा रिद्वामया पतिवाणा वेरुलियामया खंभा सुवण्णकप्पामया फलगा यइरामया संधी लोहि - तक्खमईओ सईओ णाणामणिमया अवलंबणा अवलंबणवाहाओ, तेसिं णं तिसोवाणपडिरुवगाणं पुरतो पत्तेयं २ तोरणा पं०. ते ण तोरणा णाणामणिमया णाणामणिमय (१५७) ६२८ जीवाजीवाभिगमः, uisuire- मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ 3 सभेसु उवणिविट्ठसग्निविट्ठा विविहमुत्तंतरोबइता विविहतारारूवोपचिता ईहामियउसमतुरगणरमगरविहगवालगकिष्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवइरबेदियापरिगतामिरामा विजाहरजमलजुयलजंतजुत्ताविव अच्चिसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरुवा पासाईया०, तेसिंण तोरणाणं उप्पि पहवे अट्ठमंगलगा पं०-सोत्थियसिविच्छणंदियावत्तवद्धमाणभद्दासणकलसमच्छदप्पणा सवरतणामया अच्छा सन्हा जाव पडिरूवा, तेसिणं तोरणाणं उप्पिं बहवे किन्ट्यामरज्मया जाव सुचिडचामराया अच्छा सण्हा रुप्पपट्टा वइरबंडा जलयामलगंधिया सुरूवा पासाईया०, तेसिणं तोरणाणं उप्पि बहवे छत्ताइच्छत्ता पड़ागाइपढागा घंटाजुयला चामरजुयला उप्पलहत्थया जाव सयसहस्सपत्तहत्यगा सयरयणामया अच्छा जाव पडिरूवा, तासि र्ण खुड्डिया णं वायीणं जाब बिलपंतियाणं तत्थ २ देसे २ पाया णियाइपक्या निययपबया जगतिपाया दारुपायगा दगमंडवगा दगमंचका दगमालका दगपासायगा ऊसडा खुड्डा खडहडगा अंदोलगा पक्खंदोलगा 10 सारयणामया अच्छा जाव पढिरूवा, तेसु णं उपायपद्यतेसु जाव पक्खंदोलए बहवे हंसासणाई काँचासणाई गरुलासणाई उपणयासणाई पणयासणाई दीहासणाई भदासणाई पक्खासणाई मगरासणाई उसभासणाई सीहासणाई पउमासणाई दिसासोवत्यियासणाई सबरयणामयाई अच्छाई सण्हाई लण्हाई घट्ठाई मट्ठाई णीरयाई णिम्मलाई निप्पकाई निकंकडच्छायाई सप्पभाई समरीयाई सउज्जोयाई पासादीयाई दरिसणिजाई अभिरुवाई पडिरूवाई, तस्स णं वणसंडस्स तत्य २ देसे २ तहिं २ बहवे आलिघरा मालिघरा कयलिघरा लयाघरा अच्छणघरा पेच्छणघरा मजणघरगा पसाहणघरगा गम्भघरगा मोहणधरगा सालघरगा जालघरगा कुसुमघरगा चित्तघरगा गंधवधरगा आयंसघरगा सहा लण्हा घट्ठा मट्ठा णीरया णिम्मला णिपका निकंकडच्छाया सप्पभा समरीया सउज्जोया पासाईया दरिसणिजा अभिरुवा पडिरूवा, तेसु णं आलिघरएमु जाव आयंसघरएसु बहूई इंसासणाई जाव दिसासोपत्थियासणाई सवरयणामयाई जाव पडिरूवाई, तस्स णं वणसंडस्स तत्थ २ देसे २ तहिं २ वहवे जाइमंडवगा जूहियामंडवगा मलियामंडवगा णवमालियामंडवगा वासंतीमंडवगा दधिवासुयामंडवगा सरिल्लिमंडवगा तंबोलीमंडवगा मुहियामंडवगा णागलयामंडवगा अतिमुत्तमंडवगा अफोतामंडवगा मालुयामंडवगा सामलयामडवगा णिचं कुसुमिया णिचं जाव पडिरूवा, तेसु णं जातीमंडवएसु बहवे पुढवीसिलापट्टगा पं० २० हंसासणसंठिता कोंचासणसंठिता गरुलासणसंठिता उण्णयासणसंठिता पणयासणसंठिता दीहासणसंठिता भासणसंठिता पक्खासणसंठिता मगरासणसंठिता उसभासणसंठिता सीहासणसंठिता पउमासणसंठिता दिसासोस्थियासणसंठिता पं०, तत्थ बहवे वरस. यणासणविसिट्ठसंठाणसठिया पं० समणाउसो !, आइणगरुयचूणरवणीततूलफासा मउया सव्वरयणामया अच्छा जाव पडिरूवा, तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति चिट्ठति णिसीदति तुयति रमति ललंति कीलति मोहंति परापोराणाणं सुचिण्णार्ण सुपरकंताणं सुभाणं कडाणाणं कडाणं कम्माण कहाणं फलवित्तिविससं पञ्चणुभवमाणा - विहरति, तीसे गं जगतीए उप्पिं अंतो पउमवरवेदियाए एत्य णं एगे महं वणसंडे पं० देसूणाई दो जोयणाई विक्खंभेणं वेझ्यासमएणं परिक्खेवेणं किण्हे किण्होभासे वणसंडवण्णओ मणितणसहविहूणो णेयधो, तत्थ ण बहवे वाणमंतरा देवा य देवीओ य आसयति सयंति चिट्ठति णिसीयंति तुयति रमंति ललंति कीडति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरवंताणं सुभाणं कता(कडा)णं कम्मार्ण कल्लाणं फलवित्तिविसेसं पचणुब्भवमाणा विहरति।१२८ा जंबुद्दीवस्स णं भंते! दीवस्स कति दारा पं०?, गो० चत्तारि दारापं० त०-विजये वेजयंते जयंते अपराजिए । १२९ । कहिं णं भंते! जंबुद्दीवस्स दीवस्स विजये नाम दारे पं०?, गो०! जंबुद्दीवे दीवे मंदरस्स पश्यस्स पुरत्यिमेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीवे दीवे पुरच्छिमपेरंते लवणसमुहपुरच्छिमबस्स पचत्यिमेणं सीयाए महाणदीए उप्पिं एत्थ णं जंबुद्दीवस्स दीवस्स विजये णामं दारे पं० अट्ठ जोयणाई उड्ढंउच्चत्तेणं चत्तारि जोयणाई वि. खंभेणं तावतियं चेव पवेसेणं सेए वरकणगथभियागे इहामियउसमतुरगनरमगरविहगवालगकिष्णररुरुसरभचमरकंजरवणलतपउमलयभत्तिचित्ते खंभग्गतवहरवेदियापरिगताभिरामे विजाहरजमलजुयलजंतजुत्तेइव अच्चीसहस्समालिणीए रूवगसहस्सकलिते भिसमाणे भिब्भिसमाणे चक्खुण्डोयणलेसे सुहफासे सस्सिरीयरुवे वण्णो दारस्स तं-बइरामया णिम्मा रिहामया पतिद्वाणा वेरुलिया खंभा जायरुबोवचियपवरपंचवण्णमणिरयणकोहिमतले हंसगब्भमए एलए गोमेज्जमते इंदखीले लोहितक्खमईओ दारचेडीओ जोतिरसामते उत्तरंगे वेरुलियामया कवाडा वइरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया समुग्गगा वईरामई अम्गलाओ अम्गलापासाया वइरामई आवत्तणपेढिया अंकुत्तरपासते णिरंतरितघणकवाडे भित्तीसु चेव भित्तिगुलिया छप्पण्णा तिषिण होति गोमाणसी तत्तिया णाणामणिरयणवालरूवगलीलट्ठियसालिभंजियाए वइरामए कूडे स्ययामए उस्सेहे सातवणिज्जमए उल्लोए णाणामणिरवणजालपंजरमणिवंसगलोहिवक्खपडिवंसगरयतभोम्मे अंकामया पक्खबाहाओ जोतिरसामया बंसा वंसकवोगा य रयतामयी पट्टिताओ जायरूवमती ओहा६२९जीवाजीवाभिगमः, तिनि-र मुनि दीपरत्नसागर 48R Page #32 -------------------------------------------------------------------------- ________________ डणी वरामयी उवरि पुच्छणी सहसेतरययामए च्छायणे अंकमतकणगकूडतवणिजयूभियाए सेते संखतलविमलणिम्मलदधिषणगोली रफेणरयस्यणिगरपगासदचंदचित्ते तिलगरयचंदचि णाणामणिमयदामालंकिए अंतो य बहिं च सव्हे तवणिज हलवायापत्थडे मुहम्फासे सस्सिरीयरूवे पासातीए०, विजयस्स णं दारस्स उभयो पासिं दुहतो जिसीहि याते दो दो चंदणकलसपरिवाडीओ पं०, ते णं चंदणकलसा वरकमलपइद्वाणा सुरभिवरवारिपडिपुण्णा चंदणकयचचागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सरयणामया अच्छा सहा जाव पडिरूवा महता २ महिंदकुंभसमाणा पं० समणाउसो !, विजयस्स णं दारस्स उमओ पासिं दुहतो णिसीहिआए दो दो नागदंतपरिवाडीओ, ते णं णागदंतगा मुत्ताजालंतरूसिता हेमजालगवक्खजालखिखिणीघंटाजालपरिक्खित्ता अम्भुम्गता अभिणिसिद्धा तिरियं सुसंपगहिता अहेपण्णगद्धरूवा पण्णगद्धसंठाणसंठिता सङ्घरयणामया अच्छा जाव परूिवा महता २ गयदंतसमाणा पं० समणाउसो, तेसु णं णागदंतएस बहवे किन्हसुत्तबद्ध ( वह ) वग्धारितमहदामकलावा जाव सुविलसुत्तवगवग्घारियमलदामकलावा, तेणं दामा तवणिजलंबूसगा सुवष्णपतरगमंडिता णाणामणिरयणविविधहारद्धहार जाव सिरीए अतीव २ उवसोभेमाणा २ चिति, तेसिं णं णागदंतकाणं उवरिं अण्णाओ दो दो नागदंतपरिवा डीओ पं० तेसिं णं णागतगाणं (उप्पिं दो दो णागतगा) मुत्ताजालंतरूसिया तहेब जाप समणाउसो !, तेसु णं णागदंतएस बहवे रयतामया सिक्कया पं० तेसु णं स्यतामएस सिकए बहवे वेरुलियामतीओ धूवघडीओ पं० तं० ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुतुरुक धूवमघमघंतगंधुदुयाभिरामाओ सुगंधवरगंधगंधियाओ गंधवट्टिभूयाओ ओरालेणं मष्णे घाणमणिकरेणं गंधेणं तप्पएसे सबतो समता आपूरेमाणीओ २ अतीव सिरीए जाव चिडंति, विजयस्स णं दारस्स उभयतो पासिं दुहतो णिसीधियाए दो दो सालभंजियापरिवाडीओ पं० ताओ णं सालभंजियाओ लीलड़िताओ सुपइट्टियाओ सुअलंकिताओ णाणागारवसणाओ णाणामहपिणद्धाओ मुट्ठीगेज्झमज्झाओ आमेलगजमलजुयलवट्टिअचुण्णयपीणरचियसंवट्टियपओहराओ रतावंगाओ असियकेसीओ मिदुविसयपसत्यलक्खणसंवेलितग्गसिरयाओ ईसिं असोगवरपादवसमुट्ठिताओ वामहत्यगहितग्गसालाओ ईसि अद्धच्छिकडक्खचेट्टिएहिं लसेमाणीतोइव चक्खुल्लोयणलेसाहिं अण्णमण्णं खिजमाणीओइव पुढवीपरिणामाओ सासयभावमुवगताओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्काइव उज्जोएमाणीओ विज्जुघणमरीचिसूरदिप्पंततेयअहिययरसंनिकासाओ सिंगारागारचारुवेसाओ पासाईयाओ० तेयसा अतीव २ उवसोभेमाणीओ चिट्ठति, विजयस्स णं दारस्स उभयतो पासिं दुहतो जिसीहियाए दो दो जालकडगा पं०, ते णं जालकडगा सहरयणामया अच्छा जाव पडिरूवा, विजयस्स णं दारस्स उभओपास हओ णिसीहियाए दो दो घंटापरिवाडीओ पं०, तासिं णं घंटाणं अयमेयारूवे वण्णावासे पं० तं० जंबूणयामतीओ घंटाओ वहरामतीओ लालाओ णाणामणिमया घंटापासगा मितीओ संकलाओ रयतामतीओ रज्जुओ, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ मंदिस्सराओ मंदिघोसाओ सीहस्सराओ सीहघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ मुस्सरणिग्घोसाओ ते पदेसे ओरालेणं मणुण्णेणं कण्णमण निव्वुइकरेण सद्देण जाव चिह्नंति, विजयस्स णं दारस्स उभओपासिं दुहतो णिसीधितए दो दो वर्णमालापरिवाडीओ पं०, ताओ णं वणमालाओ णाणादुमलता किसलयपडवसमाउलाओ छप्पयपरिभुजमाणकमलसोभंतसस्सिरीयाओ पासाईआओ० ते पएसे उरालेणं जाव गंधेणं आपूरेमाणीओ जाव चिट्ठति । १३० । विजयस्स णं दारस्स उभओ पासिं दुहतो जिसीहियाए दो दो पगंठगा पं० ते णं पगंठगा चत्तारि जोयणाई आयामविक्खंभेणं दो जोयणाई वाले सङ्घवरामता अच्छा जाव पडिरूवा, तेसिं णं पर्यठगाणं उवरिं पत्तेयं २ पासायवडंसगा पं०, ते णं पासायवडिंसगा चत्तारि जोयणाइं उढउचत्तेणं दो जोयणाई आयामविभेणं अग्ग्गयमूसितपसिताविव विविह्मणिरयणमत्तिचित्ता वाउदुयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा जालंतररयणपंजरुम्मिलित मणिकणगयूभियागा वियसियसयवत्तपोंडरीयतिलकरयणद्ध चंदचित्ता णाणामणिमयदामालंकिया अंतो चाहिं च सण्हा० तवणिजरुइलवालुयापत्यडगा सुहफासा सस्सिरी - यरुवा पासातीया०, तेसिं गं पासायवडेंसगाणं उल्लोया पउमलताजावसामलयाभत्तिचित्ता सङ्घतवणिजमता अच्छा जाव पडिरूवा, तेसिं णं पासायवडिसगाणं पत्तेयं २ अंतो बहुसमरमणिजे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेति वा जाव मणीहिं उवसोभिए, मणीणं गंधो वण्णो फासो य नेयडो, तेसिं णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसमाए पत्तेयं २ मणिपेढियाओ पं०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाइलेणं सङ्घरयणामईओ जाव पडिरूवाओ, तासिं णं मणिपेढियाणं उवरिं पत्तेयं २ सीहासने पं० तेसिं णं सीहासणाणं अयमेयारूवे वण्णावासे पं० सं० तवणिजमया चकला रयतामया सीहा सोबष्णिया पादा णाणामणिमयाई पायवीढगाई जंबूणयमताई मत्ता वतिरामया संघी नाणामणिमए वेचे, ते णं सीहासणा इहामियउसभजावपउमलयभत्तिचित्ता ससारसारोवइयविविमणिरयणपायपीढा अच्छरगमिउमसूरगनवतयकुसंतलिब - ६३० जीवाजीवाभिगमः पडियति - ३ मुनि दीपरत्नसागर " Page #33 -------------------------------------------------------------------------- ________________ सीहकेसरपचत्ताभिरामा उपचियखोमदुगु पट्टपडिच्छायणा सुविरचितरयत्ताणा रत्तंसुयसंवुया सुरम्मा आइणगरुयबूरणवनीततृलमउयफासा पासाईया, तेसि णं सीहासणाणं उपि पत्तेयं २ विजयसे पं० ते णं विजयसा सेता संखकुंदद्गश्यअमतमहियफेणपुंजसनिकासा सरयणामया अच्छा जाव पडिरूवा, तेसिं णं विजयसाणं बहुमज्झदेसभाए पत्तेयं २ वइरामया अंकुसा पं०, तेसु णं वइरामएस अंकुसेसु पत्तेयं २ कुंभिका मुत्तादामा पं०, ते णं कुंभिका मुत्तादामा अन्नेहिं चउहिं २ तद्द्युच्चप्पमाणमेतेहिं अद्धकुंभकेहि मुत्तादामेहिं सजतो समता संपरिक्खित्ता, ते णं दामा तवणिजलंबूसका सुवण्णपयरगमंडिता जाव चिट्ठति, तेसि णं पासायवडिंसगाणं उप्पि बहवे अट्टमंगलगा पं० सोत्थिय तथैव छत्ता । १३१ । विजयस्स णं दारस्स उमओ पासिं दुहओ जिसीहियाए दो दो तोरणा पं०, ते नं तोरणा णाणामणिमया तहेव जाव अट्टमंगलगा य छत्तातिच्छत्ता, तेसिं णं तोरणाणं पुरतो दो दो सालभंजिताओ पं० जहेव णं हेट्ठा तहेव, तेसिं णं तोरणाणं पुरतो-दो दो नागदंतगा पं०, ते णं णागदंतगा मुत्ताजालंतरूसिया तहेव, तेसु णं णागदंतए बहने किण्हसुत्तववग्घारितमइदामकलावा जाव चिद्वंति, तेसिं णं तोरणाणं पुरतो दो दो हयसंघाडगा जाव उसमसंघाडगा पं० सवरयणामया अच्छा जाव पडिरूवा, एवं पंतीओ वीहीओ मिहुणगा दो दो पउमलयाओ जाव पडिरूवाओ, तेसिं णं तोरणाणं पुरतो दो दो चंदष्णकलसा पं०, ते णं चंदणकलसा वरकमलपइट्टाणा तहेव सरयणामया जाव पडिरूवा समणाउसो !, तेसिं णं तोरगाणं पुरओ दो दो भिंगारगा पं० वरकमलपइद्वाणा जाव सजरयणामया अच्छा जाव पडिरूवा महतामहतामत्तगयमुहागितिसमाणा समणाउसो !, तेसिं णं तोरणाणं पुरतो दो दो आसगा पं० तेसिं णं आतंसगाणं अयमेयारूवे वण्णावासे पं० तं० तवणिजमया पर्यठगा बेरुलियमया छरुहा वइरामया वरंगा णाणामणिमया वलक्खा अंकमया मंडला अणोधसियनिम्मलाए छायाए सङ्घतो चेव समणुबद्धा चंदमंडलपडिणिकासा महतामहताअद्धकायसमाणा पं० समणाउसो, तेसिं णं तोरणाणं पुरतो दो दो वइरणाभे थाले पं० ते णं चाला अच्छतिच्छडियसालितंदुलनहसंदट्ठबहुपडिपुण्णा चैव चिट्ठति सङ्घजंबूणतामता अच्छा जाब पढिरूवा महतामहतारहचकसमाणा समणाउसो!, तेसि णं तोरणाणं पुरतो दो दो पातीओ पं०, ताओ णं पातीओ अच्छोदयपडिहत्याओ णाणाविधपंचवण्णस्स फलतिगस्स बहुपडिपुण्णाओविव चिठ्ठति सहरयणामतीओ जाव पडिरूवाओ महयामहयागोकलिंजगचकसमाणाओ पं० समणाउसो, तेसि णं तोरणाणं पुरतो दो दो सुपतिट्टगा पं० ते णं सुपतिट्ठगा णाणाविधपंचवण्णपसाणगभंडविरचिया सोसधिपडिपुण्णा सहरयणामया अच्छा जाव पडिरूवा, तेसिं णं तोरणाणं पुरतो दो दो मणोगुलियाओ पं०, तासु णं मणोगुलियासु बहवे सुवण्णरुप्पामया फलगा पं० तेसु णं सुवण्णरुप्पामएस फलएसु बहवे वइरामया नागदंतगा मुत्ताजालंतरूसिता हेम जाव गयदंगसमाणा पं० तेसु णं वइरामएस नागदंतएसु बहवे रययामया सिक्कया पं० तेमु णं रययामएम सिकएस बहवे वायकरगा पं०, ते णं वायकरगा किन्हमुत्तसिकगवच्छिया जाव सुकिउसुत्तसिकगवच्छिया सवे वेरुलियामया अच्छा जान पडिरूवा, तेसिं णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पं० से जहाणामएरण्णो चाउरंतचकवहिस्स चित्ते रयणकरंडे वेरुलियमणिफालियपडलपचोपडे साए पभाए ते पदेसे सहतो समंता ओमासह उज्जोवेति तावेइ पभासेति एवामेव ते चित्तरयणकरंडगा पं० वेरुलियपडलपञ्च्चोयडा साए पमाए ते पदेसे सधतो समता ओभार्सेति०, तेसिं णं तोरणाणं पुरतो दो दो हयकंठगा जाब दो दो उसभकंठगा पं० सवरयणामया अच्छा जाव पडिरूवा, तेसु णं हयकंठएस जाव उसभकंठएस दो दो पुप्फचंगेरीओ, एवं महगंधचुण्णवत्याभरणचंगेरीओ सिद्धत्यचंगेरीओ लोमहत्यचंगेरीओ सहरयणामतीओ अच्छाओ जाव पडिरूवाओ, तेसिं णं तोरणाणं पुरतो दो दो पुप्फपडलाई जाव लोमहत्यपडलाई सहरयणामयाई जाव पडिरूवाई, तेसिं णं तोरणाणं पुरतो दो दो सीहासणाई पं० तेसिं णं सीहासणाणं अयमेवारूवे वण्णावासे पण्णत्ते तहेव जाव पासातीया०, तेसिं णं तोरणाणं पुरतो दो दो रुप्पउदा छत्ता पं०, ते णं छत्ता वेरुलियाभिसंतत्रिमलदंडा जंबूणयकनिका व संधी मुत्ताजालपरिगता अट्टसहस्सवरकंचणसलागा दद्दरमलयसुगंधी सोउअसुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा वट्टा, तेसि णं तोरणाणं पुरतो दो दो चामराओ पं० ताओ णं चामराओ णाणामणिकणगरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ (चन्दप्पभवइरवे रुलियनानामणिरयणख चियदंडा ) चिलिआओ संखंककुंदद्गस्य अमयम हि यफेणपुंजस - ण्णिकासाओ सुहुमरयतदीहवालाओ सवरयणामताओ अच्छाओ जाव पडिरूवाओ, तेसिं णं तोरणाणं पुरतो दो दो तिलसमुग्गा कोट्टसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सवरयणामया अच्छा जाव पढिरुवा । १३२ । विजये णं दारे अट्टसतं चकद्रयाणं असयं मिगद्धयाणं असयं गरुडज्झयाणं असयं विगद्धयाणं असयं रुरुयज्झयाणं असतं छत्तज्झयाणं असयं पिच्छज्झायाणं अट्ठसयं सउणिज्झयाणं असतं सीहज्झयाणं असतं उसभज्झयाणं असतं सेयाणं चउविसाणाणं णागवरकेतूणं, एवामेव सपुधावरेणं विजयदारे य आसीयं के सहस्सं भवतित्तिमक्खायं, विजये णं दारे नव भोमा पं० तेसिं णं भोमाणं अंतो बहुसमर६३१ जीवाजीवाभिगमः, पडिवनि- ३ मुनि दीपरत्नसागर Page #34 -------------------------------------------------------------------------- ________________ मणिजा भूमिमागा पं० जाव मणीणं कासो, तेसिं गं भोमाणं उर्पि उलोया पउमलयाजाक्सामलताभत्तिचित्ता जाव सहतवणिजमता अच्छा जाव पडिरूवा, तेसिं णं भोमार्ण बहुमज्झदेसभाए जे से पंचमे मोम्मे तस्स णं भोमस्स बहुमझदेसभाए एत्य णं एगे महं सीहासणे पं० सीहासणवण्णतो विजयदूसे जाव अंकुसे जाव दामा चिटुंति, तस्स णं सीहासणस्स अबरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्य णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भदासणराइस्सीओ पं०, तस्स णं सीहासणस्स पुरच्छिमेणं एत्य र्ण विजयस्स देवस्स चउन्हं अम्गमहिसीणं सपरिवाराणं चत्तारि भदासणा पं०, तस्स णं सीहासणस्स दाहिणपुरत्यिमेणं एत्थणं विजयस्स देवस्स अभितरियाए परिसाए अट्टण्हं देवसाहस्सीणं अट्ठ महासणसाहस्सीओ पं०, तस्स णं सीहासणस्स दाहिणेणं विजयस्स देवस्स मज्झिमियाए परिसाए दसहं देवसाहस्सीणं दस भदासणसाहस्सीओ पं०, तस्स णं सीहासणस्स दाहिणपचत्यिमेणं एत्य णं विजयस्स देवस्स बाहिरियाए परिसाए वारसण्हं देवसाहस्सीणं चारस महासणसाहस्सीओ पं०, तस्स णं सीहासणस्स पञ्चस्थिमेणं एत्य णं विजयस्स देवस्स सत्तण्हं अणियाहिवतीर्ण सत्त महासणा पं०, तस्स णं सीहासणस्स पुरत्यिमेणं दाहिणेणं पचस्थिमेणं उत्तरेणं एत्य णं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भदासशसाहस्सीओ पं०, तं०.पुरस्थिमेणं चत्तारि साहस्सीओ एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु भोमेसु पत्तयं २ भदासणा पं०।१३३। विजयस्स णं दारस्स उव. रिमागारा सोलसविहेहिं रतणेहिं उबसोभिता, तं० रयणेहिं वयरेहिं वेरुलिएहिं जाव रिटेहि, विजयस्स र्ण दारस्स उम्पिं बहवे अट्ठमंगलगा पं० तं०-सोस्थितसिविच्छजावदप्पणा सवस्यणामया अच्छा जाव पडिरूवा, विजयस्स णं दारस्स उम्पिं बहवे कण्हचामरज्झया जाव सवरयणामया अच्छा जाव पडिरूवा, विजयस्स ण दारस्स उप्पिं बहवे छत्तातिच्छत्ता तहेव । १३४। से केणट्टेणं भंते! एवं वुचति ?-विजए णं दारे २१, गो! विजए णं दारे विजए णाम देवे महिड्ढीए महजुतीए जाव महाणुभावे पलिओवमद्वितीए परिक्सति, सेणं तत्य चउण्हं सामाणियसाहस्सीणं चउहं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तष्हं अणियाणं सत्तण्हं अणियाहिकईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहणं विजयारायहाणीवत्यश्वगाणं देवाणं देवीण य आहेवचं जाय दिवाई भोगभोगाई भंजमाणे विहरत. से तेणटेणं गो! एवं वचति-विजये दारे २, अदुत्तरं च णं गो०! विजयस्स ण दारस्स सासए णामधेजे पं० जण्ण कयाई णत्थि ण कयाई ण भविस्सति जाव अवट्ठिए णिचे विजए दारे । १३५। कहिण भंते ! विजयस्स देवस्स विजया णाम रायहाणी पं०१, गो! विजयस्स णं दारस्स पुरस्थिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवतित्ता अण्णंमि जंबुद्दीचे वारस जोयणसहस्साई ओगाहित्ता एत्थ ण विजयस्स देवस्स विजया णाम रायहाणी पं० वारस जोयणसहस्साई आयामविक्खंभेणं सत्तत्तीसजोयणसहस्साई नव य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं पं०,सा गै एगेणं पागारेणं सातो समता संपरिक्सित्ता, से णं पागारे सत्ततीसं जोयणाई अदजोयणं च उदउच्चत्तेणं मूले अद्धतेरस जोयणाई विक्संभेणं मझेत्थ सकोसाई छजोयणाई विक्खंभेणं उप्पिं तिष्णि सद्धकोसाई जोयणाई विक्खंभेणं मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए चाहिं बढे अंतो चउरंसे गोपुच्छसंठाणसंठिते सबकणगामए अच्छे जाव पडिरूवे, से णं पागारे णाणाविहपंचवण्णेहिं कविसीसएहिं उक्सोभिए, तं०-किण्हेहिं जाव मुकिल्लेहि, ते णं कविसीसका अद्धकोसं आयामेणं पंचधणुसताई विक्खंभेणं देसोणमदकोर्स उड्ढे. उच्चत्तेणं सबमणिमया अच्छा जाव पडिरूवा, विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसं २ दारसतं भवतीतिमक्खायं, ते णं दारा बावर्द्धि जोयणाई अदजोयणं च उड्ढे. उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणगथूभियागा ईहामिय तहेव जया विजए दारे जाव तवणिजवालुगपत्यडा मुहफासा सस्सि(म). रीए सरूवा पासातीया०, तेसिंणं दाराणं उभयपासिं दुहतो णिसीयाए दो चंदणकलसपरिवाडीओ पं० तहेव भाणियवं जाव वणमालाओ, तेसि णं दाराणं उभओ पासिं दुहतो णिसी. याए दो दो पगंठगा पं०, ते णं पगंठगा एकतीसं जोयणाई कोसं च आयामविक्खंभेर्ण पचरस जोयणाई अड्ढाइजे कोसे बाहल्लेणं पं० सबबहरामया अच्छा जाव पडिरूवा, तेसिं णं पगंठगाणं उप्पि पत्तेयं २ पासायवडिंसगा पं०, ते णं पासायवडिंसगा एकतीसं जोयणाई कोसं च उदउचत्तेणं पनारस जोयणाई अड्ढाइजे य कोसे आयामविक्खंभेणं सेसं तं व जाव समुरगया गवरं बहुवयणं माणित, विजयाए णं रायधाणीए एगमेगे दारे अट्ठसयं चक्कझयाण जाव असतं सेयाणं चउविसाणाणं णागवरकेऊणं, एवामेव सपुवावरेणं विजयाए रायहाणीए एगमेगे दारे आसीतं २ केउसहस्सं भवतीतिमक्खार्य, विजयाए णं रायहाणीए एगमेगे दारे तेसिं णं दाराणं पुरओ सत्तरस भोमा पं०, तेसिं णं भोमार्ण भूमिभागा उल्लोया (य) पउमलया०भत्तिचित्ता, तेसिं णं भोमाणं बहुमज्झदेसभाए जे ते नवमनवमा भोमा तेसिं णं भोमाणं बहुमज्झदेसभाए पत्तेयं २ सीहासणा पं० सीहासणवण्णओ जाव दामा जहा हेडा, एत्य णं अक्सेसेसु भोमेसु पत्तेयं २ भदासणा पं०, तेसिं णं दाराणं उत्तिमा(उवस्मिा गारा सोलसविधेहिं स्यणेहिं उपसोभिया त चेव जाव छत्ताइच्छत्ता, एषामेव सपृहावरेणं विजयाए रायहाणीए पंच दारसता भवंतीतिमक्खाया।१३६ । विजयाए णं रायहाणीए चउदिसिं पंचजोयणसताई अचाहाए एत्थ णं चत्तारि वणसंडा पं० त० - (१५८) ६३२जीवाजीवाभिगमः, डिति-३ मुनि दीपरत्नसागर Page #35 -------------------------------------------------------------------------- ________________ असोगवणे सत्तवण्णवणे चंपगवणे चूतवणे पुरथिमेणं असोगवणे दाहिणेणं सत्तवपणवणे पचत्यिमेणं चंपगवणे उत्तरेणं चूतवणे, ते णं वणसंडा साइरेगाई दुवालस जोयणसहस्साई विक्खंभेणं पत्तेयं २ पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ भाणियत्रो जाव बहवे वाणमंतरा देवा य देवीजओ य आसयंति सयंति चिट्ठति णिसीदति त्यति स्मंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुरकंताणं सुभाणं कडाणं कम्माणं करताणं फलवित्तिविसेसं पचणुभवमाणा विहरति, तेसिं णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं २ पासायवडिंसगा पं०, ते णं पासायवडिंसगा बावढि जोयणाई अवजोयणं च उड्डउच्चत्तेणं एकतीसं जोयणाई कोर्स च आयामविक्संमेणं अन्भुग्मतमूसिया तहेव जाव अंतो बहुसमरमणिजा भूमिमागा पं० उत्लोया० पउमभत्तिचित्ता भाणियचा, तेसिं णं पासायवडेंसगाणं बहुमज्झदेसमाए पत्तेयं २ सीहासणा वण्णावासो सपरिवारा, तेसि णं पासायवडिंसगाणं उप्पि बहवे अट्ठमंगलगा झया छत्तातिच्छत्ता, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओक्मद्वितीया परिविसति तं०-असोए सत्तवण्णे चंपए चूते, तत्थ णं ते साणं साणं वणसंडाण साणं २ पासायव.सयाणं सार्ग २ सामाणियाणं साणं २ अग्गमहिसीणं साणं २ परिसाणं साणं २ आयरक्खदेवाणं आहेवचं जाब विहरंति, विजयाए गं रायहाणीए अंतो बहुसमरमणिजे भूमिभागे पं० जाव पंचवण्णेहिं मणीहिं उवसोभिए तणसहविहूणे जाव देवा य देवीओ य आसयंति जाब विहरंति, तस्स र्ण बहुसमरमणिजस्स भूमिमामस्स बहुमज्झदेसभाए एत्य ण एगे महं ओवरियालेणे पं०बारस जोयणसयाई आयामविक्खंभेणं तिमि जोयणसहस्साई सत्त य पंचाणउते जोयणसते किंचिविसेसाहिए परिक्खेवेणं अद्धकोस बाहलेणं साजणतामते अच्छे जाव पडिरूवे, से णं एगाए पउमपरवेड्याए एगेणं वणसंडेणं सवतो समंता संपरिक्खत्ते पउमपरवेतियाए वण्णओ वणसंडवण्णओ जाव विहरंति, से ण वणसंडे देसूणाई दो जोयणाई चकवालविक्वंभेणं ओवारियालयणसमे परिक्खेवणं, तस्स णं ओवारियालयणस्स चउदिसिं चत्तारि तिसोवाणपडिरूवगा पं० वष्णओ, तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं २ तोरणा पं० छत्ताति०, तस्स णं उवारियालयणस्स उप्पिं बहुसमरमणिज्जे भूमिमागे पं० जाव मणीहिं उबसोभिते मणिवण्णजओ गंधरसफासो, तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एपणे एगे महं मूलपासायवडिंसए पं०, से णं पासायवडिंसए वावडिं जोयणाई अद्धजोयणं च उदउच्चत्तेणं एकतीस जोय. णाई कोर्स च आयामविक्खंभेणं अन्भुग्गयमूसियपहसिते तहेव, तस्स गं पासायवडिंसगस्स अंतो बहुसमरमणिजे भूमिभागे पं० जाव मणिफासे उल्लोए, तस्स णं बहुसमरमणि - जस्स भूमिभागस्स बहुमज्झदेसभागे एत्यणं एगा महं मणिपेढिया पं०,साय एर्ग जोयणमायामविक्खंभेणं अजोयर्ण बाहडेणं सबमणिमई अच्छा सण्हा०,तीसे णं मणिपेढियाए उवरि एर्ग महं सीहासणे पं०, एवं सीहासणवण्णओ सपरिवारो, तस्स णं पासायवडिंसगस्स उप्पिं बहवे अट्ठहमंगलगा झया छत्तातिच्छत्ता, से णं पासायवडिंसए अण्णेहिं चउहिं तद - दुबत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सबतो समंता संपरिक्सित्ते, ते णं पासायचडिंसगा एकतीसं जोयणाई कोसं च उदंउचत्तेणं अद्धसोलसजोषणाई अद्धकोसं च आयामविक्खें. भेणं अम्भुम्गत तहेव, तेसिं गं पासायवडिंसयाणं अंतो बहुसमरमणिज्जा भूमिभागा उल्लोया, तेसिं थे बहुसमरमणिजाणं भूमिभागाणं बहुमज्मदेसभाए पत्तेयं २ सीहासणं पं० वणओ, तेसि परिवारभूता भासणा पं०, तेसिं णं अवमंगलगा झया छत्तातिच्छत्ता, ते णं पासायवडिंसका अण्णेहिं चउहि २ तदधुञ्चत्तप्पमाणमेत्तेहिं पासायव.सएहिं सबतो समंता संपरिक्खित्ता, ते णं पासायव.सका अद्धसोलसजोयणाई अद्धकोसं च उदउच्चत्तेणं देसूणाई अट्ठ जोयणाई आयामविक्खंभेणं अब्भुम्गयं तहेच, तेसिं गं पासायवर्डसगार्ण अंतो बहुसमरमणिज्जा भूमिभागा उडोया, तेसिं गं बहुसमरमणिजार्ण भूमिभागार्ण बहुमझदेसभाए पत्तेर्य २ पउमासणा पं०, तेसि णं पासायाणं अट्ठमंगलगा प्रया उत्तातिच्छ. ) ता, ते णं पासायवडेंसगा अग्णेहिं चउहिं तदधुचत्तप्पमाणमेत्तेहिं पासायव.सएहिं सञ्चतो समंता संपरिक्वत्ता, ते ण पासायवङेसका देसूणाई अट्ठजोयणाई उड्दउच्चत्तेणं देसूणाई चत्तारि जोयणाई आयामविक्खंभेणं अम्भुम्गत भूमिभागा उडोया भदासणाई उवरिं मंगलगा झया छत्तातिच्छता, ते णं पासायवडिंसगा अण्णेहिं चउहिं तदधुबत्तप्पमाणमे. तेहिं पासायवडिंसएहिं सवतो समता संपरिक्खित्ता, ते णं पासायवडिंसगा देसूणाई चत्तारि जोयणाई उड्दउच्चत्तेणं देसूणाई दो जोयणाई आयामविक्खंभेणं अम्भुग्गयमूसिय० भूमिभागा उल्लोया पउमासणाई उवरि मंगलगा झया छत्ताइच्छत्ता । १३७। तस्स णं मूलपासायवडेंसगस्स उत्तरपुरस्थिमे णं एत्य णं विजयस्स देवस्स सभा सुधम्मा पं० अद्धत्तेरसजो. यणाई आयामेणं छ सकोसाई जोयणाई विक्खंभेणं णव जोयणाई उड्दउच्चत्तेणं अणेगखंभसतसंनिविट्ठा अभुग्गयसुकयवहरवेदिया तोरणवररतियसालभंजियागा मुसिलिट्ठविसिट्ठल. टुसंठियपसत्यवेरुलियविमलखंभा णाणामणिकणगरयणखइयउज्जलबहुसमसुविभत्तचित्त(णिचिय)रमणिजकुहिमतला इहामियउसमतुरगणरमगरविहगवालमकिण्णरकस्सरभचमरकुंजरवणलयपउमलयभत्तिचित्ता थंभुग्णयवहरवेझ्यापरिगयामिरामा विजाहरजमलजुयलजंतजुत्ताविच अचिसहस्समालणीया रूवगसहस्सकलिया मिसमाणी भिम्भिसमाणी चक्खु. ६३३जीवाजीवाभिगमः, परिसर मुनि दीपरत्नसागर Page #36 -------------------------------------------------------------------------- ________________ लोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणधूभियागा नाणाविहपंचवण्णघंटापडागपडिमंडितग्गसिहरा धवला मिरीइकवर्ष विणिमुयंती लाउडोइयमहिया गोसीससरसरवालचंदणदहरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुबारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमलदामकलावा पंचवण्णसरससुरभिमुकपुष्फपुंजोवयारक लिता कालागुरुपवरकुंदुरुकतुरुकधूवमघमघेतगंधुदुधुयाभिरामा सुगंधवरगंधिया गंधवहिभूया अच्छरगणसंघसंविकिमा दिवतुडियमधुरसहसंपणाइया सुरम्मा सवस्यणामती अच्छा जाव पडिरूवा, तीसे णं सुहम्माए समाए विदिसि तओ दारा पं०, ते णं दारा पत्तेयं २ दो दो जोयणाई उड्ढउच्चत्तेणं एग जोयणं विक्खंभेणं तावइयं चेव पवेसेर्ण सेया वरकणग)भियागा जाव वणमालादारवमओ, तेसिं दाराणं पुरओ मुहमंडवा पं०, ते णं मुहमंडवा अढतेरसजोयणाई आयामेणं छजोयणाई सकोसाई विक्खंभेणं साइरेगाई दो जोयणाई उदउच्चत्तेणं, ते णं मुहमंडवा अणेगखंभसयसंनिविट्ठा जाव उडोया भूमिभागवण्णओ, तेसिणं मुहमंडवार्ण उवरि पत्तेयं २ अट्ठमंगलगा पं० सोत्यियजावमच्छ०, तेसिं णं मुहमं. डवाण पुरओ पत्तेयं २ पेच्छाघरमंडवा पं०, ते ण पेच्छाघरमंडवा अद्धतेरसजोयणाई आयामेणं जाय दो जोयणाई उड्दउच्चत्तेणं जाव मणिफासो, तेसि णं बहुमज्झदेसभाए पत्तेयं २ बहरामयअक्खाडगा पं०, तेसिंणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसमाए पत्तेयं २ मणिपीढिया ५०, ताओ णं मणिपीढियाओ जोयणमेगं आयामविक्खंभेणं अदजोयणं बाहहलेणं सबमणिमईओ अच्छाओ जाव पडिरूवाओ, तासिक मणिपेढियाणं उप्पि पत्तेयं २ सीहासणा पं० सीहासणवष्णओ जाव दामा परिवारो, तेसि णं पेच्छाघरमंडवाणं उप्पिं अट्ठद्रुमंगलगा झया छत्तातिच्छत्ता, तेसिं णं पेच्छाघरमंडवाणं पुरतो तिदिसिं तओ मणिपेढियाओ पं०, ताओ णं मणिपेठियाओ दो जोयणाई आयामविक्खंभेण जोयर्ण बाहढेणं सबमणिमतीओ अच्छाओ जाव पडिरूवाओ, तासिं णं मणिपेढियाणं उप्पि पत्तेयं २ चेइयथूभा पं०, ते णं चेइयथूभा दो जोयणाई आयामविक्खंभेणं सातिरंगाई दो जोयणाई उड्डउच्चत्तेणं सेया संखककुंददगरयामयमहितफेणपुंजसविणकासा सवरयणामया अच्छा जाव पडिरूवा, तेसिणं चेइयथूभाणं उम्पिं अट्ठमंगलगा बहुकिण्हचामरझया पं० छत्तातिच्छत्ता, तेसिं णपतियथभाण चडदिसि पत्तय २चत्तारि मणिपढियाओ पं०. ताओ ण मणिपढियाओ जायण आयामविक्खभण अदजायण बाहहण सबमणिमईओ, तासि ण मणिपढिवाणं उप्पि पत्तेयं २ चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ पलियंकणिसण्णाओ थूभाभिमुहीओ सनिविट्ठाओ चिट्ठति, २०-उसभा बद्धमाणा चंदाणणा वारिसेणा, तेसिं णं चे. तियथभाणं पुरतो तिदिसिं पत्तेयं २ मणिपेढियाओ पं०, ताओ णं मणिपेढियाओ दो दो जोयणाई आयामविक्संभेणं जोयणं बाहातेणं सवमणिमईओ अच्छाओ लण्हाओ सण्हाओ घट्ठाओ मट्ठाओ णिप्पकाओ० सस्सिरीयाजो जाव पडिरूवाओ, तासिं णं मणिपेढियाणं उप्पि पत्तेयं २ इयरुक्खा पं० ते णं चेतियरुक्खा अट्ठजोयणाई उड्दउच्चत्तेर्ण अद्जोयणं उव्हेणं दो जोयणाई खंधो अद्धजोयणं विक्खंभेणं छजोयणाई बिडिमा बहुमज्झदेसभाए अट्ठजोयणाई आयामविक्वंभेणं साइरेगाई अट्ठजोयणाई सव्वग्गेणं पं०, तेसि णं चेहयरुक्खाणं अयमेतारूबे वण्णावासे पं०२०-बहरामया मूला स्ययसुपतिहिता विडिमा रिट्ठामयविपुलकंदवेरुलियरुतिलखंधा सुजातरूवपढमगविसालसाला नाणामणिरयणविविधसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेटा जंबूणयरत्तमउयसुकुमालपवालपलवसोभंतवरंकुरम्गसिहरा विचित्तमणिस्यणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समरीया सउज्जोया अमयरससमरसफला अधियं णयणमणणिबुतिकरा पासातीया दरिसणिज्जा अभिरुवा पडिरूवा, ते णं चेइयरुक्खा अनेहिं बहहिं तिलयलवयच्छत्तोवगसिरीससत्तवनदहिवनलो. धवचंदणनीवकुंडयकयंवपणसतालतमालपियालपियंगुपारावयरायरुक्खनंदिरुक्खेहिं सवओ समंता संपरिक्खित्ता, ते णं तिलया जाव नंदिरुक्खा मूलमंतो कन्दमंतो जाव सुरम्मा, तेणं तिलया जाव नंदिरुक्खा अमेहिं बहुहिं पउमलयाहिं जाय सामलयाहिं सवतो समंता संपरिक्खित्ता, ताओ ण पउमलयाओ जाच सामलयाओ निचं कुसुमियाओ जाव पडिरू. वाओ, तेसिं णं चेतियरुक्खाणं उप्पिं बहवे अट्ठद्वमंगलगा झया छत्तातिच्छत्ता, तेसिंणं चेइयरुक्खाणं पुरतो तिदिसि तओ मणिपेदियाओ पं०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अदजोयणं बाहलेणं सवमणिमतीओ अच्छाओ जाव पडिरुवाओ, तासिं णं मणिपेढियाणं उप्पिं पत्तेयं २ महिंदझया अट्ठमाइं जोयणाई उड्ढंउच्चत्तेणं अदकोसं उबेहेणं अद्धकोसं विक्खंभेणं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमहसुपतिहिता विसिट्टा अणेगवरपंचवण्णकुडमीसहस्सपरिमंडियाभिरामा वाउ यविजयवेजयंतीपडागा छत्तातिच्छत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा पासादीया जाव पडिरूवा, तेसिं णं महिंदज्झयाणं उप्पिं अट्ठट्टमंगलगा झया छत्तातिच्छत्ता, तेसिं णं महिदझयाणं पुरतो ति. | दिसिं तओ गंदाओ पुक्खरिणीओ पं०, ताओ णं पुक्खरिणीओ अद्धतेरसजोयणाई आयामेणं सक्कोसाई छजोयणाई विक्खंभेणं दसजोयणाई उज्वेहेणं अच्छाओ साहाओ पुक्खरिणीसवण्णओ पत्तेयं २ पउमवरवेइयापरिक्खित्ताओ पत्तेयं २ वणसंडपरिक्खित्ताओ वण्णओ जाव पडिरुवाओ, तासिं णं पुक्खरिणीणं पत्तेयं २ तिदिसि तिसोवाणपडिरूवगा पं०, तेसि णं ६३४जीवाजीवाभिगमः, पsिar मुनि दीपरत्नसागर Page #37 -------------------------------------------------------------------------- ________________ तिसोवाणपडिरूवाणं वण्णओ, तोरणा भाणियश जाव छत्तातिच्छत्ता सभाए णं सुहम्माए छ मणोगुलियासाहस्सीओ पं० नं० पुरच्छिमे णं दो साहस्सीओ पञ्चत्थिमेणं दो साह सीओ दाहिणेणं एगा साहस्सी उत्तरेणं एगा साहस्सी, तासु णं मणोगुलियासु बहवे सुवण्णरुप्पामया फलगा पं० तेसु णं सुवण्णरुप्पामएस फलगेसु बहवे धइरामया नागदंतगा पं०. तेसु णं वइरामएस नागदंतएस बहवे किण्हमुत्तबट्टबग्घारितमलदामकलावा जाव सुकिलववग्धारितमउदामकलावा, ते णं दामा तवणिजलंबूसगा जाव चिट्ठति सभाए णं सुहम्माए छ गोमाणसीसाहस्सीओ पं० सं०. पुरच्छिमेणं दो साहस्सीओ एवं पञ्चत्थिमेणवि. दाहिणेणं सहस्सं एवं उत्तरेणवि, तासु णं गोमाणसीसु वहवे सुवण्णरुपमया फलगा पं० जाव तेसु णं वइरामएस नागदंतएसु बहवे रयतामया सिकता पं० तेसु णं रयतामयेसु सिक्कएस बहवे वेरुलियामईओ धूवघटिताओ पं० ताओ णं धूवपडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्क जाव घाणमणणिव्करेण गंधेणं सङ्घतो समंता आपूरेमाणीओ चिर्द्धति, सभाए णं सुधम्माए अंतो बहुसमरमणिजे भूमिभागे पं० जाव मणीणं फासो उहोया पउमलयभत्तिचित्ता जाव सङ्घतवणिज्जमए अच्छे जान पडिरूवे । १३८ । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपीढिया पं० साणं मणिपीढिया दो जोयणाई आयामचिक्खंभेण जोयणं पाहणं सङ्घमणिमता, तीसे णं मणिपीढियाए उप्पि एत्थ णं माणवए नाम चेहयखंभे पं० अट्टमाई जोयणाई उढउच्च नेणं अद्धकोर्स उद्देहेणं अद्धकोर्स विक्खभेणं छकोटीए छलंसे छविग्गहिते वइरामयबद्दलद्वसंठिते एवं जहा महिंदज्झयस्स वण्णओ जाव पासातीए, तस्स णं माणवकस्स चेतियखंभस्स उवरिं छकोसे ओगाहिना हेद्वावि छकोसे वजेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्य णं महवे सुवण्णरुपमया फलगा पं० तेसु णं सुवण्णरुप्पमएस फलएसु बहवे बहरामया णागदंता पं० तेसु णं वइरामएस नागदंताए बहवे रययामता सिक्कगा पं० तेसु णं रययामयसिकएस बहने बहरामगा गोलवट्टसमुग्गका पं० तेसु णं वइरामएस गोलबहसमुग्गएस बहवे जिणसकहाओ संनिक्खित्ताओ चिट्ठति जाओ णं विजयस्स देवस्स अण्णेसिं च बहूणं वाणमंतराण देवाण य देवीण य अचणिजाओ बंदणिजाओ पूयणिजाओ सकारणिजाओ सम्माणणिजाओ कहाणं मंगलं देवयं चेतियं पज्जुवासणिजाओ, माणवगस्स णं चेतियखंमस्स उचरिं अट्टट्टमंगलगा झया छत्तातिच्छत्ता, तस्स णं माणवकस्स चेतियखंभस्स पुरच्छ्रिमेणं एत्थ णं एगा महं मणिपेडिया पं०, साणं मणिपेढिया दो जोयणाई आयामविक्संभेणं जोयणं वाहणं सत्रमणिमई जाव पडिरूवा, तीसे णं मणिपेढियाए उपिं एत्थ णं एगे महं सीहासणे पं०, सीहासणवण्णओ, तस्स णं माणवगस्स चेतियखंभस्स पञ्चत्थिमेणं एत्थ णं एगा महं मणिपेढिया पं० जोयणं आयामविक्वं भेणं अजोयणं वाहणं सप्तमणिमनी अच्छा, तीसे गं मणिपेढियाए उप्पि एत्य णं एगे महं देवसयणिज्जे पं० तस्स णं देवसयणिज्जरस अयमेयारूवे वण्णावासे पं० [सं० नाणामणिमया पडिपादा सोवणिया पादा नाणामणिमया पायसीसा जंबूणयमयाई गत्ताई वहरामया संधी णाणामणिमते वेचे रययामता तुली लोहियक्खमया विब्बोयणा तवणिजमती गंडोवहाणिया, से णं देवसयणिजे उभओबिब्बोयणे दुहओउण्णए मज्मेणयगंभीरे सालिंगणवट्टिए गंगापुलिनवालुउद्दालसालिसए ओतवितकखो मदुगुलपट्टपडिच्छायणे सुविरचितरयत्ताणे रत्तंसुयसंवृते सुरम्मे आहण गरुतचूरणवणीयतूलफासमउए पासाईए०, तस्स णं देवसयणिजस्स उत्तरपुर० एत्थ णं महई एगा मणिपीठिया पं० जोयणमेगं आयामविक्रखंभेणं अजोयणं वाहणं सव्वमणिमई जाव अच्छा, तीसे णं मणिपीढियाए उपि एगे महं खुड्डए महिंदज्झए पं० अट्टमाई जोयणाई उउबत्तेणं अद्धकोसं उब्वेषेणं अदकोसं विकखंभेणं वेरुलियामयवठ्ठलट्टसंठिते तहेव जाब मंगलगा झया उत्तातिच्छत्ता, तस्स णं खुड्डमहिंदज्झयस्स पचत्थिमेणं एत्थ णं विजयस्स देवरस चुप्पालए नाम पहरणकोसे पं० तत्थ णं विजयस्स देवस्स फलिहरयणपामोक्खा बहवे पहरणरयणा संनिक्खित्ता चिति उज्जलमुणिसियमुतिकूखधारा पासाईया०, तीसे णं सभाए सुहम्माए उप्पि बहवे अट्टट्टमंगलगा झया छत्तातिच्छत्ता । १३९। सभाए णं सुधम्माए उत्तरपुरच्छिमेणं एत्य एगे महं सिद्धायत पं० अद्धतेरस जोयणाई आयामेणं छजोयणाई सकोसाइं विकखंभेणं नव जोयणाई उठउच्चतेणं जाव गोमाणसियावत्तब्वया जा चैव सहाए मुहम्माए बत्त व्वया सा चैव निरवसेसा भाणियब्वा तहेब दारा मुहमंडवा पेच्छाघरमंडवा झया धूभा चेइयरुक्खा महिंदज्झया णंदाओ पुक्खरिणीओ, तओ य सुधम्माए जहा पमाणं, मणगुलिया गोमाणसीया धूवपडियाओ तहेब भूमिभागे उल्लोए य जाव मणिफासे, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पं० दो जोयणाई आयामविक्खंभेणं जोयणं वाहणं सङ्घमणिमया अच्छा०, तीसे णं मणिपेडियाए उप्पि एत्थ णं एगे महं देवच्छंदए पं० दो जोयणाई आयामविक्खंभेणं साइरेगाई दो जोयणाई उउचत्तेणं सवरयनामए अच्छे०, तत्थ णं देवच्छंदए अट्टसतं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं सष्णिक्खित्तं चिट्ठइ, तासिं णं जिणपडिमाणं अथमेयारूवे वण्णावासे पं० [सं० तवणिजमता हत्य तला अंकामयाई णक्खाई अंतोलोहियक्खपरिसेयाई कणगमया पादा कणगामया गोष्फा कणगामतीओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामयाओ गायलट्टीओ ६३५ जीवाजीवाभिगमः, पडिवनि-३ मुनि दीपरत्नसागर Page #38 -------------------------------------------------------------------------- ________________ | तवणिजमतीओ णामीओ रिट्ठामतीओ रोमरातीओ तवणिजमया चुचुया तवणिजमता सिविच्छा कणगमयाओ बाहाओ कणगमईओ पासाओ कणगमतीओ गीवाओ रिहामते मंसू सिलप्पवालमया उट्ठा फलिहामया दंना तवणिजमतीओ जीहाओ तवणिजमया तालुया कणगमतीओ णासाओ अंतोलोहितक्वपरिसेयाओ अंकामयाई अच्छीणि अंतोलोहितक्रवपरिसेता पल्लामतीओ दिट्ठीओ रिद्वामतीओ तारगाओ रिद्वामयाई अभिउपत्ताई रिट्ठामतीओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामया णिडाला वहा बहरामतीओ सीसपडीओ नवणिजमतीओ केसंतकेसभूमीओ रिट्ठामया उवरिमुद्धजा, तासि णं जिणपडिमाणं पिट्ठतो पत्तेयं २ छत्तधारपडिमाओ पं०. ताओ णं छत्तधारपडिमाओ हिमरततकुंदेंदुसप्पकासाई सकोरेंटमलदामधवलाई आतपत्तातिं सलील ओहारेमाणीओ चिट्ठति, तासिं णं जिणपडिमाणं उभओ पासि पत्तेयं २ चामरधारपडिमाओ५०, ताओ णं चामरधारपडिमाओ चंदप्पहवइखेरुलियनाणामणिकणगरयणविमलमहरिहतवणिजुजलविचित्तदंढाओ चिलियाओ संखंककुंददगरयअमतमधितफेणपुंजसपिणकासाओ मुहुमरयत.. दीहवालाओ धवलाओ चामराओ सलील ओहारेमाणीओ चिट्ठति, तासि णं जिणपडिमाणं पुरतो दो दो नागपडिमाओ दो दो जक्खपडिमाओ दो दो भूतपडिमाओ दो दो कुंडधारपडिमाओ विणओणयाओ पायवडियाओ पंजलिउडाओ संणिक्खित्ताओ चिट्ठति सबरयणामतीओ अच्छाओ सहाओ लण्हाओ घट्ठाओ मट्ठाओ णीरयाओ णिप्पंकाओ जाव पडिरूवाओ, तासि णं जिणपडिमाणं पुरतो अटुसतं घंटाणं असतं चंदणकलसाणं एवं अट्ठसतं भिंगारगाणं एवं आयंसगाणं यालाणं पातीणं सुपतिट्ठकाणं मणयगुलियाणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठगाणं जाव उसमकंठगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं अट्ठसयं पुष्फपडलगाणं अट्ठसयं तेइसमुग्गाणं जाव धुवकडुच्छ्याणं संणिक्खित्तं चिइति, तस्स र्ण सिवायतणस्सणं उपि बहवे अट्ठमंगलगा मया छत्तातिच्छत्ता उत्तिमागारा सोलसबिहहि रयणेहिं उपसोभिया १०.रयणेहिजाब रिद्वहिं । १४०। तस्सणं सिद्धाययणस्स उत्तरपुरचिटमेणं एल्य णं एगा महं उक्वायसभा पं० जहा सुधम्मा तहेव जाव गोमाणसीओ उपवायसभाएवि दारा मुंहमंडवा सवं भूमिभागे तहेब जाव मणिफासो (मुहम्मसभावत्तश्या भाणिया जाव भूमीए फासो पा०), तस्स र्ण बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं एगा महं मणिपेदिया ५० जोयणं आयामविक्खंभेणं अदजोयणं वाहालेणं सत्रमणिमती अच्छा०, तीसे णं मणिपेदियाए उप्पिं एत्य णं एगे महं देवसयणिजे पं०, तस्स णं देवसयणिजस्स वण्णओ, उक्वायसभाए णं उणि अट्ठमंगलगा नया छत्तातिच्छत्ता जाव उत्तिमागारा, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं एगे महं हरए पं०, सेणं हरए अद्धतेरसजोयणाई आयामेणं छकोसाति जोयणाई विक्वं. भेणं दस जोयणाई उमेहेणं अच्छे सण्हे वण्णओ जहेब गंदाणं पुक्खरिणीणं जाव तोरणवण्णओ, तस्स णं हरतस्स उत्तरपुरछिमेणं एत्य णं एगा महं अभिसेयसभा ५० जहा सभा सुधम्मा तं चेव निरवसेसं जाव गोमाणसीओ भूमिभाए उल्लोए नहेब, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्य ण एगा महं मणिपेढिया पं० जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सवमणिमया अच्छा०, तीसे णं मणिपेदियाए उप्पिं एत्थ णं महं एगे सीहासणे पं०, सीहासणवण्णओ अपरिवारो, तत्थ णं विजयस्स देवस्स मुबहू अभिसेके भंडे संणिक्खिने चिट्ठति, अभिसेयसभाए उप्पिं अट्ठमंगलए जाव उत्तिमागारा सोलसविधेहिं स्यणेहिं०,तीसेणं अभिसेयसभाए उत्तरपुरच्छिमेणं एत्थ णं एगा महं अलं. कारियसभावत्तश्या भाणियवा जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उप्पिं सीहासणं स(अ)परिवारं, तस्थ णं विजयस्स देवम्स सुबहू अलंकारिए भंडे संनिक्खित्ते चिट्ठति, उत्तिमागारा अलंकारिय० उप्पि मंगलगा झया जाव छत्ताति०, तीसे णं आलंकारियसहाए उत्तरपुरच्छिमेणं एत्य णं एगा महं ववसातसभा पं०, अभिसेयसभावत्तवया जाव सीहासणं अपरिवारं, न(ए)त्य णं विजयस्स देवस्स एगे महं पोत्ययस्यणे संनिक्खिते चिट्ठति, तस्स णं पोत्थयरयणस्स अयमेयारूवे वण्णावासे पं० तं०-रिटामतीओ कंचियाओ तवणिजमए दोरे णाणामणिमए गंठी अंकमयाई पत्ताई वेसलियमए लिप्पासणे तवणिजमती संकला रिट्ठमए छादणे रिहामया मसी नइरामयी लेहणी रिटामयाई अक्खराइंधम्मिए सत्ये, ववसायसभाए णं उप्पिं अट्ठमंगलगा झया छत्तातिच्छत्ता उत्तिमागारेति, तीसे णं क्वसा(उवचा पा०)यसभाए उत्तरपुरच्छिमेणं एगे महं बलिपेढ़े पं० दो जोयणाई आयामविक्खंभेणं जोयणं बाहडेणं सबस्यतामए अच्छे जाव पडिरूवे, तस्स णं बलिपेढस्स उत्तरपुरच्छिमेणं एगा महं गंदापुक्खरिणी पं० चेव माणं हरयस्स तं चैव सर्व । १४१॥ तेणं कालेणं० विजए देवे विजयाए रायहाणीए उववातसभाए देवसयणिजंसि देवदूसंतरिते अंगुलस्स असंखेजतिभागमेतीए बोंदीए विजयदेवत्ताए उचवण्णे, तए णं से विजये देवे अहुणोववण्णमेत्तए चेव समाणे पंचविहाए पजत्ताए पजत्तीभावं गच्छति, तं०-आहारपजत्तीए सरीर० इंदिय० आणापाणु भासामणपज्जत्तीए, तए णं तस्स विजयस्स देवस्स पंचविहाए पजतीए पजत्तीभावं गयस्स इमे एयारूवे अज्झथिए चिंतिए पत्थिते मणोगए संकप्पे समुप्पजित्था-कि.मे पुर्व सेयं ? किं मे पच्छा सेयं? कि मे पुष्टि करणि? किं मे पच्छा करणिजं ? किं मे पुर्षि वा पच्छा वा हिताए सुहाए खमाए णिस्सेयसाते आणुगामियत्ताए भविस्सतीतिकटु एवं संपेहेति, तते णं तस्स विजयस्स देवस्स सामाणियपरिसोवव- (१५९) ६३६जीवाजीवाभिगमः, पडियनि-२ मुनि दीपरत्नसागर LN8 Page #39 -------------------------------------------------------------------------- ________________ गणगा देवा विजयस्स देवस्स इमं एतारूवं अज्मत्थितं समुपणं जाणित्ता जेनामेव से विजए देवे तेणामेव उवागच्छंति त्ता विजयं देवं करतलपरिग्गहियं सिरसावत्तं मत्थए मंजलिं कटु जएणं विजएणं वदाति त्ता एवं ब० एवं खलु देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतर्णसि अहसतं जिणपटिमाणे जिणुस्सेहपमाणमेत्ताणं सैनिक्सित्तं चिट्ठति सभाए य सुधम्माए माणवए चेतियखमे वइरामएस गोलबट्टसमुग्गतेसु बहूओ जिणसकहाओ समिक्खित्ताजो चिट्ठति जाजो गं देवाणुप्पियाणं अपेसि च महणं विजयरायहाणि बत्यवाणं देवाण य देवीण बजगणिजाओ वंदणिजाओ पूयणिजाओ सकारणिजाओ सम्माणणिजाओ कलार्ण मंगलं देवयं चेतियं पजचासणिजाओ एतष्ण देवाणप्पियाण परिपि करणिज एतं. पच्छा करणिज एतण्णं देवा. पूर्षि वा पच्छा वा जाव आणगामियत्ताते भविस्सतीतिकटट महता २ जय(जय)सई पउंजंति, तए णं से विजए देवे तेसिं सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयमढे सोचा णिसम्म हतुजावहियते देक्सयणिजाओ अम्मुढे त्ता दिवं देवदूस. जुयलं परिहेड ता देवसयणिजाओ पचोरहहत्ता उपपातसमाओ पुरथिमेणं वारेणं णिग्गच्छइ ता जेणेव हरते तेणेव उवागच्छति त्ता हरयं अणुपदाहिणं करेमाणे २ पुरथिमेणं नोरणेणं अणुप्पविसति त्ता पुरथिमिलेणं तिसोवाणपडिरूवएणं पञ्चोरुहति त्ता हस्यं ओगाहति त्ता जलावगाहणं करेति त्ता जलमजणं करेति जलकिड्ड करेति आयंते चोकले परममतिभूते हरतातो पचुत्तरति त्ता जेणामेव अभिसेयसभा तेणामेव उवागच्छति त्ता अमिसेयसभं पदाहिणं करेमाणे पुरथिमिलेणं वारेणं अणुपविसति त्ता जेणेव सए सीहासणे तेणेव उवागच्छति त्ता सीहासणवरगते पुरच्छाभिमुहे सण्णिसण्णे, तते णं तस्स विजयस्स देवस्स सामाणियपरिसोक्वष्णगा देवा आमिओगिते देवे सदाति त्ता एवं 4० खिप्पामेव मो देवाणुप्पिया ! विजयस्स देवस्स महत्थं महग्धं महरिहं विपुलं इंदामिसेयं उवट्ठवेह, वते णं ते आभिओगिता देवा सामाणियपरिसोववण्णेहिं देवेहिं एवं वुत्ता समाणा हद्वतद्गुजावहितया करतलपरिम्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं देवा! तहत्ति आणाए विणएणं वयणं पडिसुणंति त्ता उत्तरपुरस्थिमं दिसीमागं अवकमंतित्ता वेउत्रियसमुग्धाएणं समोहणंति ता संखेजाई जोयणाई दंड णिसरति तं०-रयणाणं जाव रिहाणं, अहाचायरे पोग्गले परिसाइति ता अहासुहुमे पोग्गले परियायंति त्ता दोचंपि वेउजियसमुग्धाएणं समोहणति त्ता अट्ठसहस्सं सोवणियाणं कलसाणं अगुसहस्सं रुप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्ठसहस्सं सुवण्णरुप्पामयाणं असहस्सं सुवणमणिमयाणं अगुसहस्सं रुप्पामणिम. याणं अहसहस्सं सुवण्णरुप्पामणिमताणं अट्ठसहस्सं भोमेजाणं अट्ठसहस्सं भिंगारगाणं एवं आयंसगाणं थालाणं पातीर्ण सुपतिट्ठकाणं (मणोगुलियाणं वायकरगाणं) चित्ताणं रयण. करंडगाणं पुप्फचंगेरीणं जाव लोमहत्यचंगेरीणं पुष्फपडलगाणं जाव लोमहत्वगपडलगाणं असतं सीहासणाणं छत्ताणं चामराणं अवएडगाणं वट्टकाणं तपसिप्पाणं खोरकाणं पीण. कार्ण तेलसमुग्गकाणं अट्ठसतं धूवकटुच्छयाणं विउति ते साभाविए विउथिए य कलसे य जाव धूवकडुच्छुए य गेहंति त्ता विजयातो रायहाणीतो पढिनिक्समति ता ताए उकि. द्वाए जाव उद्धताए दिवाए देवगतीए तिरियमसंखेजाणं दीवसमुदाणं मझमज्झेणं वीयीवयमाणा २ जेणेव खीरोदे समुहे तेणेव उवागच्छति त्ता खीरोदगं गिडंति त्ता जाति तत्य उप्पलाई जाव सतसहस्सपत्ताति तातिं गिण्हति त्ता जेणेव पुक्खरोदे समुहे तेणेव उवागच्छंति त्ता पुक्खरोदगं गेहति त्ता जाति तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गिण्हति त्ता जेणेव समयखेते जेणेव भरहेरखयातिं वासाई जेणेव मागधवरदामपभासाई तित्थाई तेणेव उवागच्छति त्ता तित्योदर्ग गिरोहति ता तित्थमहियं गेहति त्ता जेणेव गंगासिंधुरत्तारत्तवतीसलिला तेणेव उवागच्छति त्ता सरितोदगं गेण्हंति त्ता उभओ तडमट्टियं गेव्हंति त्ता जेणेव चुडहिमवंतसिहरिवासघरपञ्चता तेणेव उवागच्छति ता सतूवरे य समपुप्फे य सह गंधे य सत्रमले य सयोसहिसिद्धत्थए य गिव्हंति त्ता जेणेव पउमहापुंडरीयहहा तेणेव उवागच्छति त्ता दहोदगं गेहँति जातिं तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गेव्हंति त्ता जेणेव हेमक्यहेरण्णवयाई जेणेव रोहियरोहितसवण्णकलरुप्पकलाओ तेणेव उवागच्छति त्ता सलिलोदहगं गेहति त्ता उभो तहमझियं गिण्हति ता जेणेव सहावातिमालवंतपरि. यागा वहवेतहदपवता तेणेव उवागच्छति त्ता सातवरे य जाच समोसहिसिद्धत्यए य गेष्हतित्ता जेणेव महाहिमवंतरप्पिवासघरपाता तेणेव उवागच्छतित्ता सपफेरी व जेणेव महा. पउमदहमहापुंडरीयरहा तेणेव उवागच्छंतित्ता जाई तत्य उप्पलाई तं चेव जेणेव हरिवासरम्मावासे जेणेव हरकान्तहरिकंतणरकतनारीकताओ सलिलाओ तेणेव उवागछति त्ता स लिलोदगं गेहति त्ता जेणेव विषडावाइगंधागातिवट्टवेयड्दपश्या तेणेव उवागच्छंति सपुष्फे यतं चेव जेणेव णिसहनीलवंतवासहरपवता तेनेव उवागच्छति सस्तूपरे य तहेब जेणेव a तिगिच्छिदहकेसरिवहा तेणेव उवागच्छति त्ता जाई तत्व उप्पलाई त चेव जेणेव पुञ्चविदेहावरविदेहवासाई जेणेव सीयासीओयाओ महाणईजो जहा गईओ जेणेव सचकवहिविजया जेणेव सबमागहवरवामपभासाई तित्याई देव जेणेव साक्लारपवता सकतृकरे य० जेणेव सवंतरणदीजो सलिलोदगं मेहति ता जेणेव मंदरे पश्ते जेणेव मसालवणे वेणेव उवाग. ६३७जीवाजीवाभिगमः, पीन-३ मुनि दीपरत्नसागर Page #40 -------------------------------------------------------------------------- ________________ छंति सकतूबरे व जाव समोसहिसिद्धत्यए य गिव्हंति त्ता जेणेव गंदणवणे तेणेव उवागच्छन्ति ना सवतूवरे जाच समोसहिसिद्धत्ये य सरसं च गोसीसचंदणं गिण्हनि त्ता जेणेच सोमण सवणे नेणेव उवागच्छति ना सम्बतूवरे य सचोसहिसिद्धत्यए य सरसगोसीसचंदणं दिवं च सुमणदामं गेहंति ना जेणेव पंडगवणे तेणामेव समुवागच्छंति ला सचनूवरे जाव सम्वोसहिसि. बत्थए य सरसं च गोसीसचंदणं दिशं च सुमणोदामं दहस्यमलयसुगंधिए य गंधे गेण्हंति ला एगतो मिलंति ता जंबुद्दीवस्स पुरथिमिल्लेणं दारेणं णिग्गच्छनि ता नाए उकिट्ठाए जाव दिखाए देवगनीए तिरियमसंखेजाणं दीवसमुदाणं मझमजमेणं वीयीवयमाणा २ जेणेव विजया रायहाणी तेणेव उवागच्छति त्ता विजयं रायहाणि अणुप्पयाहिणं करेमाणा जेणेवर अभिसेयसभा जेणेव विजए देवे नेणेव उवागच्छंतित्ता करतलपरिग्महितं सिरसावर्त मत्थए अंजलिं कटु जएणं विजएणं वदाति विजयस्स देवस्स नं महत्थं महग्धं महरिहं विपुलं अभिसेयं उबट्ठवेंति, तते णं तं विजयदेवं चत्तारि य सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ निषिण परिसाओ सत्त अणिया सत्त अणियाहिबई सोलस आयरक्वदेवसाहसीओ अन्ने य वहने विजयरायवाणिवत्थनगा वाणमंतरा देवा य देवीओ य नेहिं साभावितेहिं उत्तरखेउवितेहि य वरकमलपतिट्टाणेहिं सुरभिवरवारिपरिपुष्णेहि चंदणकयचचातेहिं आविदकंठेगुणेहिं पउमुप्पलपिधाणेहि करतलमुकुमालकोमलपरिग्महिएहिं अट्ठसहस्साणं सोचणियाणं कलसाणं जाव अटुसहस्साणं भोमेयाणं कन्यसाणं सबोदएहिं सबमट्टियाहिं सचतुवरहिं सत्रपुष्फेहिं जाव सबोसहिसिद्धत्यएहिं सबिड्डीए सबजुनीए सवचलेणं सबसमुदएणं सवायरेणं सबविभूतीए सबविभूसाए सासंभमेणं समोरोहेणं सबणाडएहिं सबपुष्कगंधमलालंकारविभूसाए सबदिवतुड़ियणिणाएणं महया २ जुत्तीए महया २ समुदएणं महता २ तुरियजमगसमगपटुप्पवादितरवेणं संखपणवपटहभेरिझाइरिखरमुहिमुखमयं. गदुंदुहिड्डुकणिग्घोससंनिनादितरवेणं महता२ इंदाभिसेगेणं अभिसिंचंति, नए णं तस्स विजयस्स देवस्स महता २ इंदाभिसेगंसि वट्टमाणंसि अप्पेगनिया देवा णचोदगं णानिमट्टियं पविस्लपप्फुसियं दिशं सुरभि रयरेणुविणासणं गंधोद्गवासं वासंति, अप्पेगनिया देवा णिहतरयं णट्ठरयं भट्ठरयं पसंतरयं उवसंतरयं करेंति अप्पे विजयं रायहाणिं सम्भितरबाहिरियं आसितसम्मजितोवलितं सित्तमुइसम्मट्टरत्यंतरावणवीहियं करेंति, अप्पे० विजयं रायहाणिं मंचातिमंचकलितं करेंति अप्पे० विजयं रायहाणि णाणाविहरागरंजियऊसियजयविजयवेजयन्तीपडागातिपडागमंडितं करेंति, अप्पे० विजयं रायहाणि लाउडोइयमहियं करेंति, अप्पे० गोसीससरसरत्तचंदणदहरदिण्णपंचगुलितलं करेंति, अप्पे उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पे० आसत्तोसत्तविपुलबद्वग्धारितमाहदामकलावं करेंति, अप्पे० पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलितं करेंति, अप्पे० काला गुरुपवरकुंदुरुकतुरुक्कधूपडझतमघमतगंधुदद्धयाभिरामं सुगंधवरगंधियं गंधवहिभूयं करंति, अप्पे हिरण्णवासं वासंति अप्पे० सुवष्णवासं अपे० एवं रयणवासं वइरवास पुष्फवास मड़वासं गंधवासं चुण्णवासं वत्थवासं आहरणवासं अप्पे० हिरण्णविधि भाइंति एवं सुवष्णविधि रयणविधि बतिरविधि पुष्फविधि माइविधि चुण्णविधि गंधविधि वस्यविधि भाईति आभरणविधि, अप्पे० दुयं णविधि उवदंसेंति अप्पे० विलंबित अप्पे० दुतविलंबितं णाम णट्टविधि उवदंसेंति अप्पे० अंचियं अप्पे रिभितं. अप्पे० अंचितरिभितं. अप्पे० आरभई अप्पे भसोलं अप्पे० आरभडभसोलं अप्पे उप्पायणिवायपवुतं संकुचियपसारियं रियारियं भंतसंभंतं णाम दिलं णविधि उबईसेंति. अप्पे पाउविध वातियं वादेति. तं-नतं विततं घणं झुसिरं, अप्पे० चाउम्विधं गेयं गातंति, तं०-उक्खित्तयं पवनयं मंदायं रोइदावसाणं, अप्पे० चाउवि अभिणयं अभिणयंति, नं-दिटुंनियं पाईतियं सामन्तोवणिवातियं लोगमज्झावसाणियं, अप्पे० देवा पीणति अप्पे० बुक्कारेंति अप्पे तंडवेंति अप्पे० लासंति अप्पे चुकारेंति अप्पे० अप्फोडंति अप्पे० वग्गति अप्पे तिवति छिदंति अप्पे अष्फोडेंति वगंति तिवति छिति अप्पे देवा हतहेसियं करेंति अप्पे हत्यिगुलगुलाइयं करेंति अप्पे० रघणघणातियं करेंति अप्पे यहेसियं करेंति हत्यिगुलगुलाइयं करेंति रहघणघणाइयं करेंति ते अप्पे०पच्छोलेंति अप्पे उकिडीओ करेंति अप्पे उच्छोरिति पच्छोरिति उकिडीओकरेंति अप्पे०सीहणादं करेंति अप्पे पादहरयं करेंति अप्पे भूमिचवेडंदलयंति अप्पे० सीहनादं पादहस्यं क भूमिचवेडं दलयंति अप्पे हकारेंति अप्पे० बुकारेंति अप्पे० यकारैति अप्पे० पुकारेंति अप्पे० देवा नामाई सायेति अप्पे हकारेति वुकारेंति थक्कारैति पुकारैति णामाई सार्वति अप्पे० उप्पतति अप्पे० णिवयंति अपे० परिवयंति अप्पे० उप्पयंति णिवयंति परिवयंति अप्पे० जलेति अप्पे० तवति अप्पे० पतवंति अप्पे० जलंति तवंति पतवंति अप्पे० गजति अप्पे० विजुयायंति अप्पे० वासंति अप्पे० गजति विजुयायंति वासंति अप्पे० देवसन्निवायं करेंति अप्पे० देवुकलियं करेंति अप्पे० देवकहकहं करेंति अप्पे देव. दुहृदुई करेंति अप्पे० देवसन्निवायं देवउकलियं देवकहकहं देवदुहदुहं करेंति अप्पे० देवुजोयं करेंति अप्पे० विजुयारं करेंति अप्पे० चेलुक्खेवं करेंति अप्पे० देवुजोयं विजुतारं चेलुक्खेवं करति अप्पे० उप्पलहत्यगता जाव सयसहस्सपत्त० घंटाहत्यगता कलसहत्यगता जाव धूवकडुच्छयहत्यगता हडतुडा जाव हरिसवसविसप्पमाणहियपा विजयाए रायहाणीए सवतो ६३८ जीवाजीचाभिगमः, पBिure मुनि दीपरनसागर Page #41 -------------------------------------------------------------------------- ________________ समंता आधाति पधाति, तए णं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलस आयरक्तदेवसाहस्सीओ अण्णे य पहवे विजयरायहाणीवत्याचा वाणमंतरा देवा य देवीओ य तेहिं वरकमलपतिहाणेहिं जाव अट्ठसतेणं सोपणियाणं कलसाणं तं चेव जाव अट्ठसएणं भोमेजाणं कलसाणं सचोदगेहि सनमट्टियाहिं सवतु. सबपुष्फेहि जाय सयोसहिसिद्धत्यएहिं सबिड्डीए जाब निग्घोसनाइयरवेणं महया २इंदाभिसेएणं अभिसिंचंतित्ता पत्तेयं २ सिरसावत्तं अंजलिं कटु एवं वर-जय जय नंदा! जय जय भदा ! जय जय नंदा! भई ते अजियं जिणेहि जियं पालयाहि अजितं जिणेहि सत्तुपक्वं जितं पालेहि मित्तपक्वं जियमझे वसाहितं देव ! निरुवसम्गं इंदोइव देवाणं चंदोइव ताराणं चमरोइव असुराणं धरणोइव नागाणं भरहोइव मणुयाणं बहुणि पलिओचमाई बहूणि सागरोवमाणि चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं बिजयस्स दारस्स विजयाए रायहाणीए अण्णेसिं च बहूर्ण विजयरायहाणिवत्थवाणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव आणाईसरसेणावचं कारेमाणे पालेमाणे विहराहित्तिकटु महता २सद्देणं जयजयसई पउंजंति । १४२। तए णं से विजए देवे महया २ इंदाभिसेएर्ण अभिसित्ते समाणे सीहासणाओ अम्भुढेइ त्ता अभिसेयसभातो पुरत्यिमेणं दारेणं पडिनिक्खमति त्ता जेणामेच अलंकारियसभा तेणामेव उवागच्छति त्ता अलंकारियसभं अणुप्पयाहिणीकरेमाणे २ पुरस्थिमेणं दारेणं अणुपविसति त्ता जेणेव सीहासणे तेणेव उवागच्छति त्ता सीहासणवरगते पुरत्याभिमुहे सण्णिसण्णे, तए णं तस्स विजयस्स देवस्स सामाणियपरिसोक्वष्णगा देवा आभिओगिए देवे सदाति त्ता एवं व०-खिप्पामेव भो देवाणुप्पिया! विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते० आलंकारियं भंडं जाव उवट्ठति, तए णं से विजए देवे तप्पढमयाए पम्हलसमालाए दिवाए सुरभीए गंधकासाईए गाताई लूहेति त्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपतित्ता ततोऽणंतरं च गं नासाणीसासवायबोझ चक्खुहरं वण्णफरिसजुत्तं हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिहसरिसप्प अहतं दिव्वं देवदूसजुयलं णियंसेइ त्ता हारं पिणदेइत्ता एवं एकावलिं० एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलि कडगाई तुडियाई अंगयाई केयूराई दसमुहिताणतकं कडिसुत्तकं तेअच्छिमुत्तगं मुरविं कंठमुरविं पालंब कुंडलाई चूडामणि चित्तस्यणुकर्ड मउर्द पिणदेइ त्ता गंठिमवेढिमपूरिमसंघाइमेण चउबिहेणं मात्रेणं कप्परुक्खयंपिव अप्पाणं अलंकियविभूसित करेति त्ता दहरमलयसुगंधितेहिं गंधेहिं गावाई सुक्ति(भुकू)डति ता दिवं च सुमणदामं पिणद्धति, तए णं से विजए देवे केसालंकारेणं वत्थालंकारेणं मडालंकारेणं आभरणालंकारेणं चउबिहेणं अलंकारेणं अलंकितविभूसिए समाणे पडिपुष्णालंकारे सीहासणाओ अब्भुढेइ त्ता अलंकारियसभाओ पुरच्छिमिलेणं दारेणं पडिनिक्खमति त्ता जर्णव ववसायसमा तेर्णय उवागच्छति त्ता ववसायसमें अणुप्पदाहिण करमाण पुरत्यिमिाणं दारण अणुपविसति त्ता जर्णव साहासण तणव उवागच्छति त्ता साहासणवरगत पुरत्याभिमुहे सण्णिसणे, वते णं तस्स विजयस्स देवस्स आहिजोगिया देवा पोत्ययरयणं उवणेति, तए णं से विजए देवे पोत्थयरयणं गेहति ला पोत्थयरयणं मुयति ना पोत्थयरयणं विहाडेति त्ता पोत्ययस्यणं बाएति त्ता धम्मियं ववसायं पगेहाति त्ता पोत्ययस्वर्ण पडिणिक्खिवेइत्ता सीहासणाओ अब्भुट्टेति त्ता ववसायसभाओ पुरथिमिाडेणं दारेणं पडिणिस्वमद ता जेणेव मंदापुक्खरिणी तेणेव उवागच्छति त्ता गंद पुक्खरिणिं अणुप्पयाहिणीकरेमाणे पुरथिमिलेणं दारेणं अणुपविसतित्ता पुरस्थिमिलेणं तिसोवाणपडिरूपएणं पचोरहनि ना हत्यं पादं पक्खालेति त्ता एगं महं सेतं स्यतामयं विमलसलिलपुषणं मत्तगयमहामुहाकितिसमाणं भिंगारं पगिण्हति त्ता जाई तत्थ उप्पलाई पाउमाई जाव सतसहस्सपत्नाई नाई गिपहति त्ता र्णदातो पुक्खरिणीतो पचुत्तरेइ त्ता जेणेव सिद्धायतणे तेणेव पहारेत्य गमणाए, तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ जाव अण्णे य बहवे बाणमंतरा देवा य देवीओ य अप्पेगइया उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया विजयं देवं पिट्ठतो२अणुगच्छति, तए णं तस्स विजयरस देवस्स बहवे आभिऑगिया देवा य देवीओ य कलसहत्थगता जाव धूवकटुच्छयहत्वगता विजयं देवं पिट्ठतो २ अणुगच्छंति, तते णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अण्णेहि य बहुहिं वाणमंतरेहिं देवेहि य देवीहि य सदि संपरिखुडे सचिड्ढीए सबजुत्तीए जाच णिग्घोसणाइयरवेणं जेणेच सिद्धाययणे तेणेव उवागच्छति त्ता सिदायतर्ण अणुप्पयाहिणीकरेमाणे २ पुरस्थिमिाणं दारेणं अणुपचिसति त्ता जेणेव देवच्छंदए तेणेव उवागच्छति त्ता आलोए जिणपडिमाणं पणामं करेति त्ता लोमहत्थर्ग गेष्हति त्ता जिणपडिमाओ लोमहत्वएणं पमजति ना सुरभिणा गंधोदएणं ण्हाणेति त्ता दिशाए सुरभिगंधकासाईए गाताई लहेति त्ता सरसेण गोसीसचंदणेणं गाताणि अणुलिंपड़ता जिणपडिमाण अहवाई सेताई दिखाई देवदूसजुयलाई णियंसेहत्ता अग्गेहि बरेहि गंधेहि य मालेहि य अचेति त्ता पुष्पाव्हणं गंधाहणं माताहणं वष्णाहणं चुण्णाहणं आभरणाव्हणं करेति त्ता आसत्तोसत्तविउलवद्वग्धारितमालदामकलावं करेति ता अच्छेहि सण्हेहिं रपयामएहिं अचारसातंदुलेहिं जिणपडिमाण पुरतो अमंगलए आलिहति, सोस्थियसिरिषच्छजावदपणा अवमंगलगे आलिहति त्ता कयग्गाहम्गहितकरतलपम्महवि. ६३९ जीवाजीवाभिगमः, पति -३ मुनि दीपरतसागर Page #42 -------------------------------------------------------------------------- ________________ व प्पमुक्केण दसद्धवनेणं कुसुमेणं मुकपुष्फपुंजोक्यारकलितं करेति त्ता चंदप्पभवइवेरुलियविमलदंडं कंचणमणिस्यणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुकधूवर्गधुत्तमाणुविदं धूमवर्टि विणिम्मुयंत वेखलियामय कडुच्छ्यं पग्गहित्तु धूवं पयत्तेण दाऊण जिणवराणं अट्ठसयविसुदगंयजुत्तेहिं महावित्तेहिं अत्यजुत्तेहिं अपुणरुत्तेहिं संथुणइ त्ता सत्तट्ट पयाई ओसरति सत्तदृपयाई ओसरित्ता वामं जाणु अंचेइ त्ता दाहिणं जाणुं धरणितलंसि णिवाडेइ त्ता तिक्खुत्तो मुद्धाणं धरणियलंसि णमेह त्ता ईसि पञ्चुण्णमति त्ता कडयतुडियर्थभियाओ भुयाओ पडिसाहरति त्ता करयलपरिग्गहियं सिरसावत्तं मत्वए अंजलि कव एवं व० णमोऽत्थु णं अरिहंताणं भगवंताणं जाव सिद्धिगइणामधेयं ठाणं संपत्तागतिकटु वंदति णमंसति त्ता जेणेव सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छति त्ता दिखाए उदगधाराए अम्भुक्खति त्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलं आलिहति ता चचए दलयतित्ता कयग्गाहम्महियकरतलपमढविप्पमुकेणं दसवण्णेणं कुसुमेणं मुकपुष्फपुंजोवयारकलियं करेति त्ता धूर्व दलयति त्ता जेणेव सिद्धायतणस्स दाहिणिले दारे तेणेव उवागच्छति नालोमहत्ययं गेण्हइ त्ता दारचेडीओ य सालिभंजियाओ य वालरूपए य लोमहत्यएणं पमजति त्ता बहुमज्झदेसभाए सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपति ता चचए दल. यति त्ता पुष्पाहणं जाव आहरणाहणं करेति त्ता आसत्तोसत्तविपुलजावमावदामकलावं करेति त्ता कयग्गाहम्गहित जाव पुंजोवयारकलितं करेति त्ता धूवं दलयति त्ता जेणेव मुहमं. हवस्स बहुमज्झदेसभाए तेणेव उवागच्छति त्ता बहुमझदेसभाए लोमहत्येणं पमजति त्ता दिवाए उदगधाराए अभुक्खेति त्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलग आलिहति त्ता चचए दलयति त्ता कयग्गाह जाव धूर्व दलयति त्ता जेणेव मुहमंडवगस्स पचत्थिमिले दारे तेणेव उवा० लोमहत्वगं गेहति त्ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्यगेण पमजति त्ता दिशाए उदगधाराए अम्भुक्खेति त्ता सरसेणं गोसीसचंदणेणं जाव चचए दलयति त्ता आसत्तोसत्त० कयग्गाह० घूर्व दलयति त्ता जेणेव मुहमंडवगस्स उत्तरिता खंभपंती तेणेव उवागच्छइ त्ता लोमहत्यमं परा० सालभंजियाओ दिवाए उदगधाराए सरसेणं गोसीसचंदणेणं पुष्फाहणं जाव आसत्तोसत्त० कयग्गाह, धूर्व दलयति जेणेव मुहमंडवस्स पुरथिमिले दारे तं चैव सर्व भाणियावं जाव दारस्स अञ्चणिया जेणेव दाहिणिले दारे तं चेव जेणेच पेच्छाघरमंडवस्स बहुमज्झदेसमाए जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति त्ता लोमहत्यगं गिण्हति अक्खाडगं च सीहासणं च लोमहत्वगेण पमजति ता दिवाए उदगधाराए अब्भु.पुष्फारहणं जाव धूवं दलयति त्ता जेणेव पेच्छाघरमंडवस्स पञ्चस्थिमिले दारे दारचणिया उत्तरिडा खंभपंती तहेव, पुरथिमिाले दारे तहेब जेणेव दाहिणिले दारे तहेव, जेणेव चेतियथूभे तेणेव उवागच्छति ता लोमहत्वगं गेण्हति सा चेतिययूभं लोमहत्थएणं पमजति ता दिवाए दग० सरसेण० पुष्फाहणं आसत्तोसत्त जाव धूवं दलयति त्ता जेणेव पचस्थिमिता मणिपेढिया जेणेव जिणपडिमा तेणेव उवागच्छति जिणपडिमाए आलोए पणामं करेहत्ता लोमहत्वर्ग गेण्हति त्तातं चेव सर्व जंजिणपडिमाण जाव सिद्धिगइनामधेनं ठाणं संपत्तार्ण, वंदति नमंसति, एवं उत्तरिलाएवि, एवं पुरथिमिडाएवि, एवं दाहिणिलाएवि, जेणेव चेइयरुक्खा दारविही य मणिपेढिया जेणेव महिंदज्झए दारविही, जेणेव दाहिणिला नंदा पुक्खरिणी तेणेव उवा० लोमहत्वगं गेण्हति वेतियाओ य तिसोवाणपडिरूबए य तोरणे य सालभंजियाओ य बालरूबए य लोमहत्थएण पमजति त्ता दिवाए उदगधाराए सिंचति सरसेणं गोसीसचंदणेणं अणुलिंपति त्ता पुष्फारहणं जाव धूवं दलयति त्ता सिद्धायतर्ण अणुप्पयाहिणं करेमाणे जेणेव उत्तसिता गंदापुक्खरिणी तेणेव उवागच्छति त्ता तहेव महिंदज्झया चेतियरुक्खा चेतियथूभे पञ्चत्थिमिाडा मणिपेढिया जिणपडिमा उत्तरिता पुरस्थिमिाड़ा दक्खिणिडा, पेच्छाघरमंडवस्सवि तहेब जहा दक्खिणिास्स पचत्थिमिाडे दारे जाव इक्विपिंडाणं खंभपंती मुहमंडवस्सवि तिव्हं दाराणं अञ्चणिया भणिऊणं दक्खिणिला णं खंभपंती उत्तरे दारे पुरच्छिमे दारे सेसं तेणेव कमेणं जाच पुरथिमिाडा गंदापुक्खरिणी जेणेव सभा सुधम्मा तेणेव पहारेत्य गमणाए, तते णं तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ एयप्पमिति जाव सचिड्ढीए जाव णाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छंति, तणं सभं सुधम्म अणुप्पयाहिणीकरेमाणे पुरथिमिलेण० अणुपविसति आलोए जिणसकहाणं पणामं करेति जेणेव मणिपेढिया जेणेव माणवचेतियक्खंभे जेणेच वइरामया गोलवइसमुम्गका तेणेव उवागच्छति त्ता लोमहत्वयं गेण्हति त्ता वइरामए गोलवहसमुग्गए लोमहत्वएण पमजइत्ता वइरामए गोलवट्टसमुग्गए विहाडेति ता जिणसकहाओ लोमहत्यएणं पमजति त्ता सुरभिणा गंधोदएणं तिसत्तखुत्तो जिणसकहाओ पक्खालेति त्ता सरसेणं गोसीसचंदणेणं अणुलिंपइ त्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अधिणति त्ता धूवं दलयति त्ता वइरामएमु गोलवसमुग्गएसु पडिणिक्खिवति त्ता माणवकं चेतियखंभे लोमहत्यएणं पमजति त्ता दिवाए उदगधाराए अब्भुक्खेइ त्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति त्ता पुष्फादर्ण जाव आसत्तोसत्त० कयग्गाह. धूवं दलयति त्ता जेणेव समाए सुधम्माए बहुमजमदेसभाए तं व जेणेव सीहासणे तेणेव जहा दारचणिता जेणेव देवसयणिजे तं चेव जेणेव सुड्डागे महिंदज्झएतं व जेषेव पहरणकोसे चोप्पाले तेणेव उपागच्छति त्ता पत्तेयं २ पहरणाई लोमहत्थएणं पमजति त्ता सरसेणं गोसीसचंदणेणं तहेव सरं, सेसपि (१६०) ६४०जीवाजीवाभिगमः, पहिनि-२ मुनि दीपरनसागर Ma4% at. 050d4duat Page #43 -------------------------------------------------------------------------- ________________ दक्खिणदार आदिकाउँ तहेव गेय जाब पुरच्छिमिला गंदापुक्खरिणी सञ्चाणं सभाणं जहा सुधम्माए सभाए तहा अवणिया उववायसभाए णवरि देवसयणिजस्स अचणिया सेसासु स्स जहा गंदाए पक्वरिणीए अचणिया, ववसायसमाए पोत्ययस्यर्ण लोम-दिवाए उदगधाराएसरसेणं गोसीसचंदणेणं अणलिंपति अग्गेहि वरेहिं गंधेडिं मलेहि य अचिणति त्ता सीहास] लोमहत्वएणं पमजति जाव घूर्व दलपति सेस तं चेव, गंदाए जहा हरयस्स तहा, जेणेव बलिपीढं तेणेव उवागच्छति त्ता आमिओगिए देवे सहावेति ता एवं व०-खिप्पामेव भो देवाणुप्पिया! विजयाए रायहाणीए सिंघाडगेसु य तिएमु य चउकेसु य चवरेसु य चतुमुहेसु य महापहपहेसु य पासाएमु य पागारेसु व अट्टालएम य चरियासु य दारेसु य गोपुरेसु य तोरणेसु य वावीसु य पुक्खरिणीमु य जाव चिलपतियासु य आरामेमु य उजाणेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसु य अचणियं करेह करेत्ता ममेयमाणत्तिर्य सिप्पामेव पचप्पिणह, तएणते आमिजोगिया देवा विजएर्ण देवेणं एवं वुत्ता समाणा जाव हहतुट्ठा विणएणं पढिसुणेति त्ता विजयाए रायहाणीए सिंघाडगेसुय जाव अचणियं करेत्ता जेणेव विजए देवे तेणेव उवागच्छंति त्ता एयमाणत्तिय पचप्पिणति, तए णं से विजए देवे तेसिं आमिओगियाणं देवाण अंतिए एयम? सोचा णिसम्म हहतुवचित्तमानवियजावहयहियए जेणेव गंदापुक्तरिणी तेणेव उवागच्छति त्ता पुरथिमिलेणं तोरणेणं जाव हत्थपाय पक्खालेति त्ता आयंते चोक्खे परमसुइभए गंदापुक्रवरिणीओ पचु. त्तरति त्ता जेणेव समा सुधम्मा तेणेव पहारेत्य गमणाए, वए णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं सहिड्डीए जाव निग्घोसनाइ. यरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति त्ता समं सुधम्म पुरथिमिलेणं दारेणं अणुपविसति त्ता जेणेव मणिपेढिया तेणेव उवागच्छति त्ता सीहासणवरगते पुरच्छामिमुहेस. पिणसणे । १४३। तए गं तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं पत्तेयं २ पुषणत्येसु महासणेसु णिसीयंति, चत्तारि अगमहिसीओ पुरत्यिमेणं पत्तेयं०, तए णं० दाहिणपुरत्यिमेणं अम्भितरियाए परिसाए अट्ट देक्साहस्सीओ पत्तेयं २ जाव णिसीयंति, एवं दक्षिणेर्ण मज्झिमियाए परिसाए दस देवसाहस्सीओ जाव णिसीदंति, दाहिणपचत्यिमेणं वाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं २ जाब णिसीदति, पञ्चत्यिमेणं सत्त अणियाहिवती पत्तेयं २ जाव णिसीयंति, तए णं० पुरथिमेण दाहिणेणं पचत्यिमेणं उत्तरेणं सोलस आयरक्खदेवसाहस्सीओ पत्तेयं २ पुरणत्येसु भदासणेसु णिसीदति,०-पुरस्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं, ते ण आयरक्खा सन. वया उप्पीलियसरासणपहिया पिणदगेवेबविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधीणि बहरामयाकोडीणि धणहं अहिगिझ परियाइयकंडकलावा णी. लपाणिणो पीय० रत्त० चाव. चारु० चम्म० खम्ग दंड० पासणीलपीयरत्तचावचारुचम्मखम्गदंडपासवरधरा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं २ समयतो विणयतो किंकरभूताविव चिट्ठति, विजयस्स णं भंते! देवस्स केवतियं कालं ठिती पं० १, गो० एग पलिओवमं ठिती पं०, विजयस्स णं मंते ! देवस्स सामाणियाणं देवाणं केवतियं कालं ठिती पं०१, एग पलिओवमं ठिती पं०, एवंमहिड्डीए एवंमहजुतीए एवंमहन्बले एवंमहायसे एवंमहामुक्खे एवंमहाणुभागे विजए देवे २।१४४ । कहिं णं भंते! जंबुद्दीवस्स वेजयंते णामं दारे पं०१, गो०! जंबुद्दीवे दीवे मंदरस्स पञ्चयस्स दक्षिणेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीवदाहिणपरंते लवणसमुहदाहिणदस्स उत्तरेणं एत्य णं जंचुदीवस्स वेजयंते णामं दारे पं० अट्ट जोयणाई उड्दउच्चत्तेणं सचेव सवा वत्तच्चता जाव णिचे, कहिं णं भंते!० रायहाणी?, दाहिणे णं जाव वेजयंते देवे, कहिं ण मंते! जंबुद्दीवस्स जयंते णामं दारे पं०१, गो०! जंचुहीवे मंदरस्स पञ्जयस्स पचत्यिमेण पणयालीसं जोयणसहस्साई जंबुडीवपञ्चस्थिमपेरंते लवणसमुहपञ्चस्थिमदस्स पुरच्छिमेणं सीओदाए महाणदीए उप्पिं एत्थ णं जंबुद्दीवस्स जयंते णामं दारे ५०,तं चेव से पमाणं जयंते देवे, पचत्थिमेणं से रायहाणी जाव महिढीए, कहिं णं भंते ! जंबुद्दीवस्स अपराइए णाम दारे 40?, गो०! मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साई अवाहाए जंचुहीवे उत्तरपेरंते लवणसमुहस्स उत्तरदस्स दाहिणेणं एत्य णं चुदीवे अपराइए णामं दारे पंतं चेव पमाणे रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अण्णंमि जंबुद्दीवे । १४५। जंबुद्दीवस्स णं भंते! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पं०१, गो०! अउणा सीतिं जोयणसहस्साई बावणं च जोयणाई देसूर्ण च अद्धजोयणं दारस्स य२ अबाधाए अंतरे पं०।१४६। जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवर्ण समुई पुट्टा ?हंता पुट्टा, ते ण 9 भंते ! किं जंबुद्दीवे लवणसमुद्दे ?, गो० ! जंबुद्दीवे० नो खलु ते लवणसमुद्दे, लवणस्स णं भंते ! समुदस्स पदेसा जंबुद्दीवं पुट्ठा ?, हंता पुट्टा, ते णं भंते ! किं लवणसमुद्दे जंबुद्दीवे?, गो० लवणे गं ते समुहे नो खलु जंबुद्दीवे, जंबुद्दीवे गं मंते! दीवे जीवा उदाइत्ता २ लवणसमुद्दे पञ्चायंति?, गो०! अत्येगतिया पञ्चायति अत्येगतिया नो पञ्चायति, लवणे णं भंते ! समुद्र जीवा उदाइत्ता २ जंबुद्दीवे दीवे पचायति?, गो०! अत्येगतिया पचायंति अत्येगतिया नो पञ्चायति । १४७। से केणट्टेणं मंते ! एवं वुचति-जंबुद्दीवे दीवे ?, गो० ! जंबुद्दीवे मंदरस्स ६४१जीवाजीवाभिगमः, परिश- मुनि दीपरत्नसागर Page #44 -------------------------------------------------------------------------- ________________ पत्रयस्स उत्तरेणं णीलवंतस्स दाहिणणं मालवंतस्स वक्खारपञ्चयस्स पञ्चस्थिमेणं गंधमायणस्स वक्खारपत्रयस्स पुरत्यिमेणं एत्य णं उत्तरकुरा णामं कुरा पं० पाईणपडीणायता उदी. पवाहिणविच्छिण्णा अदचंदसंठाणसंठिता एकारस जोयणसहस्साई अट्ट चायाले जोयणसते दोषिण य एकोणवीसतिभागे जोयणस्स विक्खंभेणं, तीसे जीवा पाईणपडीणायता दहओ वक्खारपायं पुट्ठा, पुरथिमिलाए कोडीए पुरथिमिल वक्लारपञ्चतं पुट्ठा पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल वक्खारपत्रयं पट्टा तेवण्णं जोयणसहस्साई आयामेणं, तीसे धणुपट्टे बाहिणेणं सढि जोयणसहस्साई चत्तारि य अट्ठारसुत्तरे जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं पं०, उत्तरकुराए णं भंते ! कुराए केरिसए आगारभावपडोयारे 4.?, गो ! बहुसमरमणिजे भूमिमागे पं०, से जहाणामए आलिंगपुक्खरेति वा जाव एवं एक्कोरुयदीववत्तवया जाव देवलोगपरिगहा णं ते मणुयगणा पं० समणाउसो !, णवरि इम जाणत्तं-उधणुसहस्समूसिता दोछप्पना पिट्टकरंडसता अट्ठमभत्तस्स आहारट्टे समुप्पजति तिषिण पलिओवमाई देसूणाई पलिओवमस्सासंखिजइभागेण ऊणगाई जह०, तिन्नि पलिओवमाई उको०, एकूणपण्णराइंदियाई अणुपालणा, सेसं जहा एगुरुयाणं, उत्तरकुराए णं कुराए छविहा मणुस्सा अणसर्जति, तं०-पम्हगंधा मियगंधा अम(अन)मा सहा तेयालीसे सणिचारी ।१४८ा कहिणं भंते ! उत्तरकुराए कुराए जमगा नाम दुवे पञ्चता पं०?, गो० नीलवंतस्स वासधरपञ्चयस्स दाहिणेणं अट्टयोनीसे जोयणसते चत्तारि य सत्तभागे जोयणस्त अबाधाए सीताए महाणईए (पुख्वपच्छिमेणं) उभओ कृले इत्य णं उत्तरकुराए जमगा णाम दुवे पव्वता पं० एगमेगं जोयणसहस्सं उदउचनेणं अड्ढाइ जाई जोयणसताणि उव्वेहेणं मूले एगमेगं जोयणसहस्सं आयामविक्खंभेणं मजो अदद्वमाई जोयणसताई आयामविक्खंभेणं उवरि पंचजोयणसयाई आयामविक्रमेणं मूले तिष्णि जोयणसहस्साई एगच बावट्टि जोयणसतं किंचिबिसेसाहियं परिक्खेवेणं मजो दो जोयणसहस्साई तिमि य बावत्तरे जोयणसते किंचिबिसेसाहिए परिक्खेवेणं पं० उपरि पनरस एक्कासीते जोयणसते किंचिबिसेसाहिए परिक्खेवेणं पं० मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सबकणगामया अच्छा सण्हा जाव पडिरूवा पत्तेयं २ पउमवरवेइयापरिक्खिता पत्तेयं २ वणसंडपरिक्खित्ता वण्णओ दोण्हवि, तेसिं थे जमगपब्बयाणं उप्पिं बहुसमरमणिजे भूमिभागे ५० वण्णओ जाव आसयंति०, तेसिं णं पहुसमरमणिज्जार्ण भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ पासायवडेंसगा पं०, ते णं पासायवडेंसगा बावढि जोयणाई अद्धजोयणं उड्डंउञ्चत्तेणं एकत्तीस जोयणाई कोसं च विसंभेणं अम्भुम्गतमूसिता वष्णओ भूमिभागा उल्लोता दो जोयणाई मणिपेढियाओ वरसीहासणा सपरिवारा जाव जमगा चिटुंति, से केणतुणं भंते! एवं बुञ्चति-जमगा पात्रता २१, गो०! जमगेसु णं पवतेसु तत्थ २ देसे २ तहिं २ बहुइओ खुड्डाखुड्डियाओ वावीओ जाब बिलपंतिताओ तासु णं सुड्डाखुड्डियासु जाव बिलपंतियासु बहूई उप्पलाई जाव सतसहस्सपत्ताई जमगप्पभाई जमगवण्णाई जमगवण्णाभाई जमगा य एत्य दो देवा महिड्ढिया जाच पलिओचमट्टितीया परिवसंति, ते णं तत्थ पत्तेयं २ चउण्हं सामाणियसाहस्सीणं जाव जमगाण पञ्बयाणं जमगाण य रायधाणीणं अण्णसिचबरणं वाणमंतराणं देवाण य देवीण य आहेवजाव पालेमाणा विहरति,से तेणतुणं गो! एवं०-जमगपव्वया २. अदुत्तरं चणं गो०! जाव णिचा, कहिणं भंते! जमगाणं देवाणं जमगाओ नाम रायहाणीओ पं०?, गो०! जमगाणं पव्वयाणं उत्तरेणं तिरियमसंखेजे दीवसमुहे वीईवतित्ता अण्णंमि जंबुद्दीवे चारस जोयणसहस्स जहा विजयम्स जाव महिड्ढिया जमगा देवा जमगा देवा । १४९। कहिं णं भंते ! उत्तरकुराए कुराए नीलवंतहहे णामं दहे पं०१, गो०! जमगपत्रयाणं दाहिणेणं अट्टचोत्तीसे जोयणसते चत्तारि सत्तभागा जोयणस्स अबाहाए सीताए महाणईए बहुमज्झदेसभाए एत्य णं उत्तरकुराए कुराए नीलवंतहहे नामं दहे पं० उत्तरदक्षिणायए पाईणपडीणविच्छिन्ने एग जोयणसहस्सं आयामेणं पंच जोयणसताई विखंमेणं दस जोयणाई उबेहेणं अच्छे सण्हे रयतामतकूले चउकोणे समतीरे जाव पडिरुबे, उभओ पासिं दोहि य पउमवरवेइयाहिं वणसई हिं सवतो मंता संपरिक्खित्ते दोण्हवि वण्णओ, नीलवंतदहस्स णं दहस्स तत्थ २जाब बहवे तिसोवाणपडिरूवगा पं० वष्णओ भणियबो जाव तोरणत्ति, तस्स णं नीलवंतहहस्स णं दहस्स बहुमज्झदेसभाए एत्थ णं एगे महं पउमे पं० जोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अजोयणं चाहलेणं दस जोयणाई उपहेणं दो कोसे ऊसिते जलंतातो सातिरेगाई दसद्धजोयणाई सम्बग्गेणं पं०, तस्सणं पउमस्स अयमेयारूवे वण्णावासे पं० २०-वइरामता मूला रिटामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपत्ता जंबूणयमया अभितरपत्ता तवणिजमया केसरा कणगामई कणिया नाणामणिमया पुक्खरस्थिभुया, सा णं कणिया अद्धजोयर्ण आयामविखंभेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं वाहाडेणं सबप्पणा कणगमई अच्छा सण्हा जाव पडिरूबा, तीसे णं कणियाए उवरि बहुसमरमणिजे देसभाए पं० जाव मणीहिं०, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदे. समाए एत्य गं एगे मई मवणे पं०कोस आयामेणं अदकोस विक्संमेणं देसूर्ण कोसं उदउच्चत्तेणं अणेगखंभसतसंनिविट्ट जाव वण्णओ, तस्स भवणस्स तिदिसि ततो दारा पं०. ६४२जीवाजीवाभिगमः, नियनि-३ मुनि दीपरत्नसागर Page #45 -------------------------------------------------------------------------- ________________ पुरस्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा पंचधणुसयाई उड्ढउच्चत्तेणं अड्ढाइज्जाइं घणुसताई विक्वंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाउनि, तस्स गं भवणस्स अंतो बहुसमरमणिजे भूमिभागे पं०, से जहानामए-आलिंगपुक्खरेति वा जाव मणीणं वण्णओ, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमन्मदेसभाए एस्थ णं मणिपेढिया पं० पंचधणुसयाई आयामविक्खंभेणं अड्ढाइजाई धणुसताई बाहडेणं सबमणिमई, तीसे गं मणिपेढियाए उवरि एन्थ णं एगे महं देवसयणिजे पं० देवसयणिजस्स वण्णओ, से णं पउमे अण्णेणं अट्ठसतेणं तदधुच्चत्तप्पमाणमेत्तेहिं पउमेहिं सबतो समंता संपरिक्खित्ते, ते णं पउमा अदजोयणं आयामविस्खंभेणं तिगुणं सचिसेसं परिक्खेवणं कोर्स बाहल्लेणं दस जोयणाई उन्नेहेणं कोसं ऊसिया जलंताओ साइरेगाई ते दस जोयणाई सञ्चग्गेणं पं०, वेसिं णं पउमाणं अयमेयारूवे वण्णावासे पं० २०. वइरामया जाच णाणामणिमया पुक्खरस्थिभुगा, ताओ णं कणियाओ कोसं आयामविक्खंभेणं तं तिगुणं स० परि० अद्धकोसं वाहडेणं सवकणगामईओ अच्छाओ जाव पडिरूबाओ, नासि णं कपिणयाणं उप्पि बहुसमरमणिवा भूमिभागा जाव मणीणं वण्णो गंधो फासो, तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं नीलवंतहहस्स कुमारस्स चउण्हं सामाणियसाहम्सीणं चत्नारि पउमसाहम्सीओ पं० एवं सबो परिवारो नवरि पउमाणं माणितयों, से गं पउमे अण्णेहिं तीहिं पउमवरपरिक्खेवेहिं सबतो समंता संपरिक्खित्ते, तं०. अभितरेण मज्झिमेणं वाहिरएणं. अम्भितरए णं पउमपरिक्खेवे बत्तीस पउमसयसाहस्सीओ पं० मज्झिमए णं पउमपरिक्खेवे चत्तालीसं पउमसयसाहम्सीओ पं० बाहिरए णं परमपरिक्वेवे अइयालीसं पउमसय. साहम्सीओ पं०, एवामेव सपबावरेणं एगा पउमकोडी वीसं च पउमसतसहस्सा भवंतीतिमक्खाया, से केणटेणं भंते! एवं बुञ्चति-णीलबनदहे दहे?, गोणीलवनदहे णं नन्थ २ जाई उप्पलाई जाव सतसहस्सपत्ताई नीलवंतप्पभाति नीलवंतहहकुमारे यसो चेव गमो जाव नीलवंतदहे २।१५। नीलवंतहहम्स णं पुरथिमपञ्चन्थिमेणं इस जोयणाई अबाधाए एल्यण दस दस कचणगपब्वता एगमग जायणसत उड्ढउच्चत्तण पणवीसजायणाई उब्वहण मुलं एगमग जायणसते विक्खभण मज्झ पण्णतार जायणाई विखंभण उबार पण्णास जोयणाई विक्खंभेणं मले तिणि सोले जोयणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोनि सत्ततीसे जोयणसते किंचिविसेसाहिए परिस्खेवेणं उरि किंचिबिसेसाहिए परिक्वेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पि तणुया गोपुच्छसंठाणसंठिता सब्वकंचणमया० अच्छा पत्तेयं २ पउमवरवेनिया पत्नेयं वणसंडपरिस्वित्ता, तेसि णं कंचणगपब्वताणं उप्पि बहुसमरमणिजे भूमिभागे जाव आसयंति०, तेसिं णं० पत्तेयं २ पासायवडेंसगा सड्ढवावडिं जोयणाई उद्ददउचनेणं एकतीसं० कोसं च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणा सपरिवारा, से केणतुणं भंते ! एवं वुञ्चति-कंचणगपव्वता २१, गो०! कंचणगेसु णं पच्यतेसु नन्थ २ वावीसु उप्पलाई जाव कंचणगवण्णाभानि कंचणगा जाय देवा महिढीया जाव विहरति, उत्तरेणं कंचणगाणं कंचणियाओ रायहाणीओ अण्णमि जंबु० तहेव सर्च भाणिनव्यं कहिण भंते ! उत्तराए कुराए उत्तरकुरुहहे पं०१, गो! नीलवंतहहम्स दाहिणेणं अद्धचोत्तीसे जोयणसते एवं सो चेव गमो णेतब्वो जो णीलवंतहहस्स सव्वेसि सरिसको दहसरिनामा य देवा. सब्वेसि पुरथिमपञ्चस्थिमेणं कंचणगपबता दस २ एकप्पमाणा उत्तरेणं रायहाणीओ अण्णंमि जंबुद्दीवे, कहिणं भंते ! चंदहहे एरावणहहे मालवंतहहे एवं एकेको णेयव्यो। १५१ । कहिं णं भंते ! उत्तरकुराए कराए जंबूमदंसणाए जंबूपढे नाम पढे पं०?, गो० जंबुद्दीवे दीवे मंदरस्स पब्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स बासधरपक्वतस्स दाहिणेणं मालवनम्स वक्वारपवयस्स पचस्थिमेणं गंधमादणम्स वक्वारपवयस्स पुरथिमेणं सीनाए महाणदीए पुरथिमिड़े कूले एन्थ णं उत्तरकुस्कुराए जंबूपेढे नाम पेढे पंचजोयणसताई आयामविक्वंभेणं पण्णरस एकासीते जोयणसते किंचिबिसेसाहिए परिक्खेवेणं बहुमज्झदेसभाए वारस जोयणाई बाहाडेणं तदाणंतरं च णं माताए २ पदेसपरिहाणीए सधेमु चरमतेसु दो कोसे वाहाडेणं पं० सबजंबूणतामए अच्छे जाव पडिरुबे, से णं एगाइ पउमवरवेयाए एगेण य वणसंडेणं सब्बतो समंता संपरिक्खिने वण्णओ दोण्हवि, तम्स णं जंबूपेढम्स चहिसि चनारि तिसोवाणपडिरूचगा पं० त चेव जाव तोरणा जाव चत्तारि छत्ता, तम्स णं जंबूपेढस्स उप्पि बहुसमरमणिजे भूमिभागे पं० से जहाणामए आलिंगपुक्खरेति वा जाव मणीणं.. तस्स णं बहुसमरमणिजस्स भूमिभागम्स बहमन्झदेसभाए एत्य णं एगा महं मणिपेढिया पं० अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई वाहाडेणं मणिमनी अच्छा सण्हा जाव पडिरूवा. तीसे मणिपेढियाए उबरि एत्थ णं महं जंबूमुदसणा पं० अट्ठजोयणाई उड्ढंउच्चनेणं अदजोयणं उव्वेहेणं दो जोयणाति खंधे अट्ट जोयणाई विक्खभेणं छजोयणाई विडिमा बहुमज्झदेसभाए अट्ट जोयणाई विक्खंभेणं सातिरेगाई अट्ट जोयणाई सब्वग्गेणं पं० वइरामयमूला रयतमुपतिट्ठियविडिमा एवं चेतियफक्खवण्णओ जाव सब्यो रिद्वामयविउलकंदा बेरुलियफइरक्खंधा सुजायवरजायरूवपढमगविसालसाला नाणामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तविटा जंबणयरत्तमउयसुकुमालपवाल( कोमल पा० )पालवंकुरधरा(ग्गसिहरा पा०) वि. ६४३जीवाजीवाभिगमः, पति -र मुनि दीपरत्नसागर Page #46 -------------------------------------------------------------------------- ________________ चित्तमणिरयणसुरहिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं णयणमणोनिडुकरा पासाईया दरिसणिजा अभिरुवा पडिरुवा । १५२ । जंच्ए णं सुदंसणाए चउद्दिसिं चत्तारि साला पं० तं० पुरत्थिमेणं दक्खिणेणं पञ्चत्थिमेणं उत्तरेणं, तत्थ णं जे से पुरत्थिमिले साले एत्य णं एगे महं भवणे पं० एवं कोर्स आयामेणं अद्धको विक्खभेणं देणं कोर्स उढउच्चत्तेनं अणेगखंभ० वण्णओ जाव भवणस्स दारं तं चैव पमाणं पंचधणुसतातिं उढउच्चत्तेणं अड्ढाइबाई विक्खंभेणं जाव वणमालाओ भूमिभागा उलोया मणिपेढिया पंचधणुसतिया देवसयणिनं भाणियवं, तत्थ णं जे से दाहिणिले साले एत्थ णं एगे महं पासायवडेंसए पं० कोस च उदंउच्चत्तेणं अद्धको आयामविक्खभेणं अम्भुग्गयमूसिय० अंतो बहुसम० उहोता, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए सीहासणं सपरिवारं भाणियव्वं, तत्य णं जे से पच्चत्थिमिले साले एत्य पासायवडेंसए पं० तं चैव पमाणं सीहासणं सपरिवारं माणियव्वं तत्थ णं जे से उत्तर साले एत्य णं एगे महं पासायवडेंसए पं० तं चैव पमाणं सीहासणं सपरिवारं तत्य णं जे से उवरिमविडिमे एत्य णं एगे महं सिद्धायतणे को आयामेणं अद्धकोर्स विक्खंभेणं देसूर्ण कोसं उउच्चते अणेगखंभसतसन्निविद्धं वण्णओ तिदिसिं तओ दारा पंचधणुसइता अड्ढाइजधणुसयविक्खंभा मणिपेढिया पंचधणुसतिया देवच्छंदओ पंचधणुसतविक्खंभो सातिरेगपंचधणुसउच्चत्ते, तत्य णं देवच्छंदए अट्टसयं जिणपडिमाणं जिणुस्सेधप्पमाणाणं, एवं सा सिद्धायतणवत्तया भाणियद्वा जाव धूवकडुच्छ्रया उत्तिमागारा सोलसविधेहिं रयणेहिं उवेए चेव, जंबू णं सुदंसणा मूले बारसहिं पउमवरवेदियाहिं सङ्घतो समंता संपरिक्वित्ता, ताओ णं पउमवरवेतियाओ अजोयणं उउच्चत्तेणं पंचधणुसताइं विक्खंभेणं वण्णओ जंबूसुदंसणा अण्णेणं असतेणं जंबूर्ण तयदुच्चत्तप्पमाणमेत्तेणं सवतो समंता संपरिक्खित्ता, ताओ णं जंबूओ चत्तारि जोयणाई उदंउच्चत्तेनं कोसं चोवेधेणं जोयणं खंधो को विक्संभेणं तिष्णि जोयणाई विडिमा बहुमज्झदेसभाए चत्तारि जोयणाई विक्खंमेणं सातिरेगा चत्तारि जोयणाई सग्मेणं वइरामयमूला सो चेव चेतियरुक्खवण्णओ, जंबूए णं सुदंसणाए अवरुत्तरेणं उत्तरेणं उत्तरपुरत्यिमेणं एत्य णं अणाढियस्स चउन्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पं०, जंबूए णं मुदंसणाए पुरत्थिमेणं एत्य णं अणाढियस्स देवस्स चउण्डं अग्गमहिसीणं चत्तारि जंबूओ पं० एवं परिवारो सयो णायवो जंबूए जाव आयरक्खाणं, जंबू णं सुदंसणा तीहिं जोयणसतेहिं वणसंडेहिं सज्ञतो समंता संपरिक्खित्ता तं०-पढमेणं दोच्चेणं तचेणं, जंबूए सुदंसणाए पुरत्थिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता एत्य णं एगे महं भवणे पं० पुरत्यिमिले भवणसरिसे भाणियवे जाव सयणिजे, एवं दाहिणेणं पचत्यिमेणं उत्तरेण, जंबूए णं सुदंसणाए उत्तरपुरत्यिमेणं पढमं वणसंडे पण्णासं जोयणाई जगाहित्ता चत्तारि णंदापुक्खरिणीओ पं० तं० पउमा पउमप्पभा चेव, कुमुदा कुमुयप्पभा, ताओ णं णंदाओ पुक्खरिणीओ को आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाई उद्देहेणं अच्छाओ सण्हाओ लव्हाओ घट्टाओ मट्टाओ णिप्पंकाओ णीरयाओ जाव पडिरूवाओ वष्णओ भाणियो जाब तोरणत्ति, तासिं णं णंदापुक्खरिणीणं बहुमज्झदेसभाए एत्य णं पासायवडेंसए पं० कोसप्पमाणे अद्धको विक्खंभो सो चेव सो वण्णओ सीहासणं सपरिवारं एवं दक्खिणपुरत्थिमेणं पण्णासं जोयणा० चत्तारि णंदापुक्खरिणीओ उप्पलगुम्मा नलिणा उप्पला उप्पलुजला तं चैव पमाणं तहेव पासायवडेंसगा तप्पमाणा, एवं दक्खिणपचत्यिमेणवि पण्णासं जोयणाणं परं भिंगा भिंगणिभा चेव. अंजणा कजलप्पभा, सेसं तं चैव, जंबूए णं सुदंसणाए उत्तरपुरत्थिमे पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता एत्य णं चत्तारि णंदाओ पुक्खरिणीओ पं० तं० सिरिकंता सिरिमहिया सिरिचंदा चैव तह य सिरिणिलया। तं चैव पमाणं तहेव पासायवडिंसओ, जंबूए णं सुदंसणाए पुरत्थिमिस्स भवणस्स उत्तरेणं उत्तरपुरत्थिमेणं पासायवडेंसगस्स दाहिणेणं एत्थ णं एगे महं कूडे पं० अट्ट जोयणाई उड्ढउच्चत्तेणं मूले वारस जोयणाई विक्खंभेणं मज्झे अठ्ठ जोयणाई आयामविकखंभेणं उवरिं चत्तारि जोयणाई आयामविक्खंभेणं मूले सातिरेगाई सत्ततीसंजोयणाई परिक्खेवेणं मज्झे सातिरेगाई पणुवीसं जोयणाई परिक्लेवेणं उवरि सातिरेगाई बारस जोयणाई परिक्लेवेणं मूले विच्छिने मज्झे संखिते उप्पि तणुए गोपुच्छसंठाणसंठिए सजवूणयामए अच्छे जाव पडिरूवे, से णं एगाए पउमवरवेश्याए एगेणं वणसंडेणं सवतो समंता संपरिक्खित्ते दोपहवि वण्णओ, तस्स णं कूडस्स उवरिं बहुसमरमणिज्जे भूमिभागे पं० जाव आसयंति०, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एवं सिद्धायतणं कोसम्यमाणं सा सिद्धायतणवत्तश्या, जंबूए णं सुदंसणाए पुरन्धिमस्त भवणस्स दाहिणेणं दाहिणपुरत्थिमिस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे पं० तं चैव पमाणं सिदायतणं च जंबूए णं सुदंसणाए दाहिणिस्स भवणस्स पुरन्धिमेणं दाहिणपुरस्थिमस्स पासायवडेंसगस्स पचत्थिमेणं एत्थ णं एगे महं कूडे पं०, दाहिणस्स भवणस्स पुरतो दाहिणपच्चत्थिमिस्स पासायवडिंसगस्स पुरत्थिमेणं एत्थ णं एगे महं कूडे जंबूतो पच्चत्थिमिलस्स भवणस्स दाहिणेणं दाहिणपच्चत्थिमिस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे पं० तं चैव पमाणं सिद्धायतणं च जंबूए पच्चत्थिमे णं भवणस्स उत्तरेण उत्तरपच्चत्थिमस्स पासायवडेंसगस्स दाहिणेणं एत्य णं एगे महं कूडे पं० तं चैव पमाणं सिद्धायतणं च जंबूए• उत्तरस्स भवणस्स पञ्चत्थिमेणं उत्तरपञ्चत्थिमस्स (१६१) ६४४ जीवाजीवाभिगमः, पंडित- २ मुनि दीपरत्नसागर Page #47 -------------------------------------------------------------------------- ________________ पासायवडेंगस्स पुरत्थिमेणं एत्थ णं एगे कूडे पं० तं चेव, जंबूए उत्तर० भवणस्स पुरत्थिमेणं उत्तरपुरत्थिमिस्स पासायवडेंसगस्स पचत्थिमेणं एत्थ णं एगे महं कूडे पं० तं चैव पमाण तहेब सिद्धायतणं, जंबू णं सुदंसणा अण्णेहिं बहूहिं तिलएहिं लउएहिं जाव रायरुक्खेहिं हिंगुरुक्खेहिं जाव सङ्घतो समता संपरिक्खित्ता, जंबूते णं सुदंसणाए उवरिं बहवे अट्टमंगलगा पं० नं० - सोत्थियसिरिवच्छ० किव्हा चामरज्झया जाव छत्तातिच्छत्ता, जंबूए णं सुदंसणाए दुवालस णामधेजा पं० तं सुदंसणा अमोहा य, सुप्पबुद्धा जसोधरा विदेहजंबू सोमणसा, णियया णिञ्चमंडिया ॥ २७ ॥ सुभद्दा य विसाला य, सुजाया सुमणीतिया। सुदंसणाए जंबूए, नामधेजा दुवालस ॥ २८ ॥ से केणट्टेर्ण भंते! एवं बुच्चइ- जंबू सुदंसणा २१, गो० ! जंबूते णं सुदंसणाते जंबूदीवाहिवती अणाढिते णामं देवे महिढीए जान पलिओ मट्टितीए परिवसति से णं तत्थ चउन्हं सामाणियसाहस्सीणं जाव जंबूदीवस्स जंबूए सुदंसणाए अणाढियाते य रायधाणीए जाव विहरति, कहिं णं भंते! अणाढियस्स जाव समत्ता वत्तश्या रायधाणीए महिड्दीए, अदुत्तरं च णं गो० ! जंबूदीवे दीवे तत्थ २ देसे २ तहिं २ बहवे जंबुरुक्खा जंबूवणा जंबुवणसंडा णिचं कुसुमिया जाव सिरीए अतीव उवसोभेमाणा २ चिर्द्धति से तेणद्वेणं गो० ! एवं बुम्बइ- जंबुद्दीवे दीवे २, अदुत्तरं च णं गो० ! जंबुवस्स सासते णामधेजे पं०, जन्न कयावि णासी जाव णिचे। १५३ । जंबुद्दीवे णं भंते! दीवे कति चंद्रा पभासिसु वा पभार्सेति वा पभासिस्संति वा? कति सूरिया तविंसु वा तवंति वा तविस्संति वा? कति नक्खत्ता जोयं जोईसु वा जोयंति वा जोएस्संति वा? कति महम्महा चारं चरिंसु वा चरंति वा चरिस्संति वा? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोहति वा सोहेस्संति वा?, गो० ! जंबुहीवे णं दीवे दो चंदा पभासिसु वा० दो सूरिया तविंसु वा छप्पन्नं नक्खत्ता जोगं जोएंसु वा छावन्तरं गहसतं चारं चरिंसु वा एगं च सतसहस्स तेत्तीसं खलु भवे सहस्साइं । णव य सया पन्नासा तारागणकोडकोडीणं ॥ २९ ॥ सोभिसु वा० । १५४। जंबुद्दीवं णामं दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सङ्घतो समंता संपरिक्खित्ताणं चिति, लवणे णं भंते! समुद्दे किं समचकवालसंठिते विसमचकवालसंठिते १, गो० ! समचकवालसंठिए नो विसमचक्कवालसंठिए, लवणे णं भंते! समुद्दे केवतिय चकवालविक्खंभेणं केवतियं परिक्खेवेणं पं०१, गो०! लवणे णं समुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साई सयमेगोणचत्तालीसे किंचिविसेसाहिए चक्कवालपरिक्वेवेणं, से णं एकाए पउमवरवेदियाए एगेण य वणसंडेणं सबतो समता संपरिक्खित्ते चिट्ठद्द दोहवि वण्णओ, सा णं पउमवर अद्धजोयणं उ० पंचधणुसयविकखंभेणं लवणसमुद्दसमिए परिक्वेवेणं सेसं तहेब से णं वणसंडे देसूणाई दो जोयणाई जाव विहरइ, लवणस्स णं भंते! समुहस्स कति दारा पं० १, गो० ! चत्तारि द्वारा पं० तं०-विजये वैजयंते जयंते अपराजिते, कहिं णं भंते! लवणसमुहस्स विजए णामं दारे पं० १, गो ०! लवणसमुहस्स पुरत्थिमपेरंते धायइखंडस्स दीवस्स पुरस्थिमद्धस्स पञ्चत्थिमेणं सीओदाए महानदीए उप्पिं एत्य णं लवणस्स समुदस्स विजए णामं दारे पं० अट्ठ जोयणाई उड्ढउच्चत्तेणं चत्तारि जोयणाई विकखंभेणं एवं तं चैव सवं जहा जंबुद्दीवस्स, रायहाणी पुरत्थिमेणं अण्णंमि लवणसमुद्दे, कहिं णं भंते! लवणसमुद्दे वैजयंते नामं दारे पं० १, गो० ! लवणसमुहस्स दाहिणपेते धातइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चैव सवं, एवं जयंतेऽवि, णवरि सीयाए महानदीए उपिं भाणियडे, एवं अपराजितेवि, णवरं दिसीभागो भाणियो, लवणस्स णं भंते! समुहस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पं०?, गो० !-' तिष्णेव सतसहस्सा पंचाणउतिं भवे सहस्साइं दो जोयणसत असिता कोसं दारंतरे लवणे ॥ ३० ॥ जाव अबाधाए अंतरे पं० लवणस्स णं भंते! पएसा धायइसंडं दीवं पुट्टा, तहेव जहा जंबूदीवे, धायइसंडेवि सो चेव गमो, लवणे णं भंते! समुद्दे जीवा उदाइत्ता सो चेव विही, एवं घायइसंडेवि, से केणद्वेणं भंते! एवं बुच्चइ- लवणसमुद्दे २१, गो० ! लवणे णं समुद्दे उदगे आविले रहले लोणे लिंदे खारए कटुए, अप्पेजे बहूणं दुपयचउप्पयमियपसुपक्खिसरीसवाणं नण्णत्य तज्ज्ञोणियाणं सत्ताणं, सोत्थिए एत्थ लवणाहिवई देवें महिइटीए पलिओवमट्टिईए, से णं तत्थ सामाणिय जाव लवणसमुदस्स मुत्थियाए रायहाणीए अण्णसिं जाव विहरइ से एएणट्टेणं गो० ! एवं बुच्चइ-लवणे णं समुद्दे २ अदुत्तरं च णं गो० ! लवणसमुद्दे सासए जाव णिच्चे । १५५ । लवणे णं भंते! समुद्दे कति चंदा पभासिसु वा पभासिंति वा पभासिस्संति वा ? एवं पंचवि पुच्छा, गो० ! लवणसमुद्दे चत्तारि चंदा पभासिसु० वा चत्तारि सूरिया तर्विसु वा वारसुत्तरं नक्खत्तसयं जोगं जोएंसु वा तिष्णि वावण्णा महग्गहसया चारं चरिं वा दुष्णि सयसहस्सा सत्तट्ठि च सहस्सा नव सया तारागकोडाकोडीणं सोमं सोभिसु वा० । १५६ । कम्हा णं भंते! लवणसमुद्दे चाउदसमुद्दिद्वपुण्णमासिणीम् अतिरेगं २ वड्ढति वा हायति वा?, गो० जंबुद्दीवस्स णं दीवस्स चउद्दिसिं बाहिरिल्लाओ वेइयंताओ लवणसमुदं पंचाणउतिं जोयणसहस्साई ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पं० तं वलयामुहे केतृए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उद्देहेणं मूले दस जोयणसहस्साइं विक्खंभेणं मज्झे एगपदेसियाए सेडीए एगमेगं जोयणसतसहस्सं विक्खंभेणं उबरिं मुहमूले दस ६४५ जीवाजीवाभिगमः, पडिवनि- २ मुनि दीपरत्नसागर Page #48 -------------------------------------------------------------------------- ________________ जोयणसहस्साई विकखंभेणं, तेर्सि ण महापायालाणं कुड्डा सत्य समा दसजोयणसतवाहला पं० सबवडरामया अच्छा जा तिवाहाला पं० सबवदरामया अच्छा जाव पडिरूवा, तत्य णं बहवे जीवा पोग्गला य अवकमंति विउक्कमति चयंति उवचयंति सासया णं ते कुड्डा दबट्टयाए वण्णपज्जबेहिं ० असासया, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीया परिवसंति, तं० काले महाकाले वेलवे पभंजणे, तेसिं णं महापायालाणं तओ विभागा पं० तं०-हेहिले तिभागे मज्झिल्ले तिभागे उवरिमे तिभागे, ने णं तिभागा नेत्तीस जोयणसहस्सा तिषिण य नेत्तीस जोयणसतं जोयणतिभागं च बाहलेणं, तत्य णं जे से हेहिले तिभागे एत्थ णं वाउकाओ संचिट्ठति, तत्थ णं जे से मज्झिाडे तिभागे एत्थ णं याउकाए य आउकाए य संचिवनि, नन्थ णं जे से उपरि तिमागे एत्थ णं आउकाए संचिट्ठति, अदुत्तरं च णं गी! लवणसमुहे तत्व २ देसे बहवे खुड्डालिंजरसंठाणसंठिया सुडपायालकलसा पं०,नेणं खुड्डा पाताला एगमेगं जोयणसहस्सं उत्रेहेणं मूले एगमेगं जोयणसतं विकखंभेणं मज्झे एगपदेसियाए सेढीए एगमेगं जोयणसहस्सं विखंभेणं उप्पि मुहमूले एगमेगं जोयणसतं विकखंभेणं, नेसिणं खुड्डागपायालाणं कुड्डा सवस्थ समा दस जोयणाई बाहरेणं पं० सववइरामया अच्छा जाय पडिरूबा, तत्थ णं बहवे जीचा पोग्गला य जाव असासयावि, पत्तेयं २ अद्धपलिओवमहितिताहिं देवताहिं परिग्गहिया, तेसि णं खुड्डागपातालाणं ततो तिभागा पं० त-हेट्ठिाडे तिभागे मज्झिड़े तिभागे उबरिडे तिभागे, ते णं तिभागा निष्णि नेतीसं जोयणसते जोयण - तिभागं च चाहलेणं पं०, तत्य णं जे से हेडिछे तिभागे एत्य णं वाउकाओ मज्झिाडे तिभागे बाउआए आउयाते य उवरि आउकाए, एवामेव सपवावरेणं लवणसमहे सत्त पायालस. ता भवतीतिमक्खाया, तेसिणं महापायालाणं खुड्डागपायालाण य हेहिममज्झिमिासु तिभागेसु जया बहवे ओराला वाया संसेयंति संमुच्छंति एयंति चलंति कंपति खुम्भंति घटृति फंदंति तं तं भावं परिणमंति तया णं से उदए उण्णामिजति, जया णं तेसि महापायालाणं खुड्डागपायालाण य हेद्विालमज्झिाडेसु तिभागेसु नो वो ओराला जावतं तं भाव न परिणमंति तया णं से उदए नो उचामिजइ, अंतरावि यणं ते वायं उदीरति अंतरावि यणं से उदगे उण्णामिजइ अंतरावि य ते वाया नो उदीरंनि अंतरावि यणं से उद्गे णो उण्णामिज्जइ, एवं खलु गो० लवणसमुदे चाउडसट्टमुट्ठिपुण्णमासिणीसु अइरेगं २ वइति वा हायति वा । १५७। लवणे णं भंते ! समुहे नीसाए महत्ताणं कति सुत्तो अतिरेगं २ वड्ढति वा हायति वा ?, गों! लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेग २ वड्ढति वा हायति वा, से केणद्वेणं भंते ! एवं बुच्चइ लवणे णं समुद्दे तीसाए | मुहुत्ताणं दुक्खुत्तो अइरेगं २ वइढइ वा हायह वा.गो! उइढमतेसु पायालेसु बइढइ आपूरितेसु पायालेसु हायड.से तेणट्रेणं गोलवणे णं अइरेग २ वड्ढइ वा हायइ वा । १५८। लवणसिहा णं भंते ! केवतियं चकवालविकखंभेणं केवतियं अरेग २ वइति वा हायति वा ?, गो ! लवणसीहाए णं दस जोयणसहस्साई चकवालविकखंभेणं देसूणं अदजोयणं अतिरेगं वड्ढति वा हायति वा, लवणस्स णं भंते ! समुदस्स कति णागसाहस्सीओ अम्भितरिय वेलं धारंति कइ नागसाहस्सीओ बाहिरियं वेलं धरति कह नागसाहस्सीओ अग्गोदयं धरेंति?, गोलवणसमुहस्स पायालीसं णागसाहस्सीओ अभितरिय वेलं धारेति पावतरि णागसाहस्सीओ बाहिरियं वेलं धारेंति सहि णाग 1 एखामेव सपुत्रावरेणं एगा णागसतसाहस्सी चोवत्तरि च णागसहस्सा भवतीतिमक्खाया। १५९। कति भंते ! बेलंधरा णागराया पं.?.गो०. चत्तारि वेलंधरा णागराया पं० त०. गोधूभे सिवए संखे मणोसिलए, एतेसि णं भंते! चउण्हं वेलंधरणागरायाणं कति आवासपबना पं०१, गोचत्तारि आवासपचता पं०२०- गोधूभे उदगभासे संखे दगसीमाए, कहिं णं भंते ! गोथूभस्स वेलंधरणागरायस्स गोथभे णाम आवासपवते पं०१. गो! जंबुद्दीवे दीवे मंदरस्स पुरस्थिमेणं लवण समुई बायालीसं जोयणसहस्साई ओगाहित्ता एत्य णं गोथूभस्स वेलंधरणागरायस्स गोधूभे णामं आवासपाते पं० सत्तरसएकवीसाई जोयणसताई उइदउचलेणं चत्तारि नीसे जोयणसते कोसं च उवेघेणं मुले दसबावीसे जोयणसते आयामविक्खंभेणं मझे सत्तवीसे जोयणसते उवरिं चत्तारि चउवीसं जोयणसए आयामविक्खंभेणं मूले तिषिण जोयणसहस्साई दोणि य बत्तीसुतरे जोयणसए किंचिबिसेसूणे परिक्खेवेणं मज्झे दो जोयणसहस्साई दोण्णि य छलसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं उवरि एग जोयणसहस्सं तिण्णि य ईयाले जोयणसते किंचिविसे. सूणे परिक्खेवेणं मूले वित्थिपणे माझे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सबकणगामए अच्छे जाव पडिरूवे. सेणं एगाए पउमवरयेदियाए एगेण य वणसंडेणं सबतो समंता संपरिक्रिखत्ते दोण्हवि वण्णओ, गोथूभस्सणं आवासपञ्चतस्स उवरि बहुसमरमणिजे भूमिभागे पं० जाव आसयंति०, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं पासायवडेंसए वावटुं जोयणदं च उड्ढंउचत्तेणं तं चेव पमाणं अद्धं आयामविक्खंभेणं वण्णओ जाव सीहासणं सपरिवारं, से केणटेणं भंते! एवं बुचइ गोथूभे आवासपथए २१, गो० ! गोधूमे णं आवासपश्यते तत्य २ देसे २ तहिं २ बहुओ खुड्डाखुड्डियाओ जाव गोथूभवण्णाई बहूई उप्पलाई तहेव जाच गोधूमे तत्थ देवे महिदीए जाच पलिओ६४६जीवाजीवाभिगमः, पहिति-३ मुनि दीपरत्नसागर - Page #49 -------------------------------------------------------------------------- ________________ वमट्टितीए परिवसति, से णं तत्य चउन्हें सामाणियसाहस्सीणं जाव गोथमस्स आवासपञ्चतस्स गोयुभाए रायहाणीए जाव विहरति, से तेणद्वेणं जाब णिच्चा, रायहाणिपुच्छा, गो! गोधूभस्स आवासपश्चतस्स पुरस्थिमेणं तिरियमसंखेजे दीवसमुदे वीतिवइत्ता अण्णंमि लवणसमुद्दे तं चेव पमाणं तहेव सर्छ, कहिं णं भंते! सिवगस्स वेलंधरणागरायस्स दोभासे णाम आवासपवते पं०१, गो०! जंबुदीवे णं दीवे मंदरस्स पञ्चयस्स दक्खिणेणं लवणसमुई वायालीसं जोयणसहस्साई ओगाहित्ता एत्य णं सिवगस्स वेलंधरणागरायस्स दोभासे णाम आवासपवते पं०,तं चेव पमाणं जं गोथूभस्स, णवरि सबअंकामए अच्छे जाव पडिरूवे जाव अट्ठो भाणियचो, गो०! दोभासे णं आवासपद्यते लवणसमुहे अट्ठजोयणियखेत्ते दर्ग सबतो समंता ओभासेवि उज्जोवेति तवति पभासेवि सिवए इत्य देवे महिड्ढीए जाव रायहाणी से दक्खिणेणं सिविगा दओभासस्स सेसं तं चेब, कहिं णं भंते ! संखस्स वेलंधरणागरायस्स संखे णामं आवासपञ्चते पं02, गो०! जंबुद्दीवेणं दीवे मंदरस्स पञ्चयस्स पचत्थिमेणं वायालीसं जोयणसहस्साई एत्य णं संखस्स वेलंधर० संखे णामं आवासपवते ते चेय पमाणं णवरं सबस्यणामए अच्छे०, से णं एगाए पउमवरवेदियाए एगेण य वणसंडेणं जाच अट्ठो बहूओ खुड्डाखुड्डिाओ जाव बहुई उप्पलाई संखाभाई संखवण्णाई संखवण्णाभाई संखे य एत्थ देवे महिड्डीए जाव रायहाणीए पचत्यिमेणं संखस्स आवासपवयस्स संखा नाम रायहाणी तं चेव पमाणं, कहिं णं भंते ! मणोसिलकस्स वेलंधरणागरायस्स उदगसीमाए णामं आवासपवते पं०१, गो! जंबुद्दीवे मंदरस्स उत्तरेणं लवणसमुई वायालीसं जोयणसहस्साई ओगाहित्ता एत्थर्ण मणोसिलगस्स वेलंधरणागरायस्स उद्गसीमाए णाम आवासपकते पंतं चेव पमाणं णबरि सबफलिहामए अच्छे जाव अट्ठो, गो ! दगसीमंते णं आवासपचते सीतासीतोदगाणं महाणदीणं तत्थ गते सोए पडिहम्मति से तेणटेणं जाव | णिचे मणोसिलए एत्य देवे महिदीए जाव से ण तत्य चउण्हं सामाणिय जाब विहरति, कहिं णं भंते ! दगसीमस्स आवासपश्यस्स उत्तरेणं तिरि० अण्णंमि लवणे एत्थ णं मणोसिलिया णाम रायहाणी पं०तं चेव पमाणं जाव मणोसिलाए देवे कणगंकरययफालियमया य वेलंधराणमावासा । अणुवेलंधरराईण पचया होंति रयणमया ॥३१॥१६०। कइ णं भंते ! अणुवेलंधररायाणो पं०?, गो०! चत्तारि अणुवेलंधरणागरायाणो पं० २० कक्कोडए कदमए केलासे अरुणप्पमे, एतेसिं णं भंते! चउण्हं अणुवेलंधरणागरायाणं कति आवासपचया पं०?, गो०! चत्तारि आवासपचया पं० त०-फकोडए कदमए कइलासे अरुणप्पभे, कहिं णं भंते ! कक्कोढगस्स अणुवेलंधरणागरायस्स ककोडए णाम आवासपात्रते पं०१, गो०! जंधुदीवे मंदरस्स पवयस्स उत्तरपुरच्छिमेणं लवणसमुदं पायालीसं जोयणसहस्साई ओगाहित्ता एत्य णं ककोडगस्स नागसयस्स ककोडए णामं आवासपाते पं० सत्तरसएकवीसाई जोयणसताई तं वेव पमाणं जं गोथूभस्स णवरि सारयणामए अच्छे जाव निरवसेसं जाव सपरिवारं अट्ठो सबहूइ उप्पलाई ककोडगप्पभाई संस तं चेक णवरि ककोडगपवयस्स उत्तरपुरच्छिमेणं एवं तं चैव सर्व, कहमस्सवि सो चेव गमओ अपरिसेसिओ, णवरि दाहिणपुरच्छिमेणं आवासो | विजुप्पमा रायहाणी दाहिणपुरस्थिमेणं, कइलासेवि एवं चेव, णवरि दाहिणपञ्चस्थिमेणं कइलासावि रायहाणी ताए चेव दिसाए, अरुणप्पभेवि उत्तरपचत्थिमेणं रायहाणीवि ताए चेव दिसाए, चत्तारिविगप्पमाणा सबरयणामया य । १६१ । कहिं णं भंते ! सुट्टियस्स लवणाहिवइस्स गोयमदीचे णामं दीवे पं०१, गो० ! जंबुद्दीवे दीवे मंदरस्स पञ्चयस्स पचत्थिमेणं लवणसमुई वारसजोयणसहस्साई ओगाहित्ता एत्थ णं सुट्टियस्स लवणाहिवइस्स गोयमदीवे णामं दीवे पं०, बारसजोयणसहस्साई आयामविक्खंभेणं सत्ततीसं जोयणसहस्साई नव य अडयाले जोयणसए किंचिविसेसोणे परिक्खेवेणं जंबूदीवंतेणं अद्धकोणणउत्ते जोयणाई चत्तालीसं पंचणउतिभागे जोयणस्स ऊसिए जलंताओ लवणसमुहतेणं दो कोसे ऊसिते जलंताओ, से णं एगाए य पउमवरवेइयाए एगेणं वणसंडे सबतो समंता तहेव वण्णओ दोण्हवि, गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणिजे भूमिभागे पं०. से जहानामए. आलिंग जाव आसयंति०, तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्य णं सुट्टियस्स लवणाहिवइस्स एगे महं अइकीलावासे नामं भोमेजविहारे पं० बावडिं जोयणाई अद्वजोयणं उड्ढंउच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं अणेगखंभसतसन्निविट्ठे भवणवण्णओ भाणियो, अइकीलाबासस्स णं भोमेजविहारस्स अंतो बहुसमरमणिजे भूमिभागे पं० जाव मणीणं फासो, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ एगा मणिपेढिया पं०, सा णं मणिपेदिया दो जोयणाई आयामविक्खंभेणं जोयणं वाहल्लेणं सबमणिमयी अच्छा जाव पडिरूवा, वीसे णं मणिपेढियाए उवरि एत्थ णं देवसयणिजे पं० वण्णओ, से केणटेणं भंते! एवं वुश्चति-गोयमदीवे णं दीवे २१. गो० तत्थ २ तहिं २ बहूई उप्पलाई जाव गोयमप्पभाई गोयमवाई गोयमवण्णाभाई से एएणटेणं गो०! जाव णिचे, कहिं णं भंते! सुवियस्स लवणाहिवइस्स मुट्ठिया णामं रायहाणी पं०१, गो०! गोयमदीवस्स पचत्यिमेणं तिरियमसंखेजे जाव अण्णमि लवणसमुहे पारसजोयणसहस्साई ओगाहित्ता एवं तहेव सर्व णेय जाव सुस्थिए देवे २।१६२। कहिणं भंते ! जंबु६४७जीगजीवाभिगमः, डिनि-र मुनि दीपरत्नसागर Page #50 -------------------------------------------------------------------------- ________________ दीवगाणं चंदाणं चंददीवा णामं दीवा पं०१, गोक जंबुद्दीवे मंदरस्स पञ्चयस्स पुरच्छिमेणं लवणसमुदं बारस जोयणसहस्साई ओगाहित्ता एत्थ ण जंबुद्दीवगाणं चंदाणं चंददीवा णाम दीया पं०, जंबुद्दीवंतेणं अद्धेकोणणउई जोयणाई चत्तालीसं पंचाणउतिभागे जोयणम्स ऊसिया जलंतातो लवणसमुइंतेणं दो कोसे ऊसिता जलंताओ बारस जोयणसहम्साई आयामवि. खंभेणं सेसं तं चेव जहा गोतमदीवस्स परिक्खेवो पउमवरवेइया पत्तेयं २ वणसंडपरि० दोण्हवि वपणओ बहुसमरमणिज्जा भूभिभागा जाव जोइसिया देवा आसयंनिक, तेसि णं बहुसमरमणिजे भूमिभागे पासायबसगा बावटि जोयणाई बहुमज्झ० मणिपेढियाओ दो जोयणाई जाव सीहासणा सपरिवारा भाणिया तहेव अट्ठो, गोकबहसु सुडामुडियासु चहुई उप्पलाई चंदवण्णाभाई चंदा एत्थ देवा महिड्डीया जाव पलिओवमद्वितीया परिवसति, ते णं तत्थ पत्तेयं २ चउण्हं सामाणियसाहस्सीणं जाव चंददीवाणं चंदाण य रायहाणीणं अन्नेसि च बहूर्ण जोतिसियाणं देवाणं देवीण य आहेवचं जाव विहरंति, से तेणटेणं गोक! चंदहीवा जाव णिचा, कहिणं भंते! जंबुडीवगाणं चंदाणं चंदाओ नाम रायहाणीओ पं० ?, गो! चंदीवाणं पुरथिमेणं तिरियं जाब अण्णमि जंबुद्दीचे वारस जोयणसहस्साइं ओगाहिला तं चेव पमाणं जाव एमहिड्डीया चंदा देवा, कहिं णं भंते ! जंबुद्दीवगाणं सुराणं सुरदीवा णामं दीवा पं०१. गो ! जंबुद्दीवे मंदरस्स पञ्जयस्स पचस्थिमेणं लवणसमुह वारस जोयणसहस्साई ओगाहित्ता तं व उच्चनं आयामविपखंभेणं परिक्खेयो बेदिया वणसंडा भूमिभागा जाव आसयंति०, पासायवडेंसगाणं तं चेव पमाणं मणिपेढिया सीहासणा सपरिवारा अट्टो उप्पलाई सूरप्पभाई० सूरा एत्थ देवा जाव रायहाणीओ सकाणं दीवाणं पञ्चस्थिमेणं अण्णंमि जंबुद्दीवे सेसं तं चेव जाव सूरा देवा । १६३ । कहिं णं भंते ! अभितरलावणगाणं चंदाणं चंददीवा णामं दीवा पं?, गो! जंबुहीवे मंदरम्स पव्वयम्स पुरस्थिमेणं लवणसमुई बारस जोयणसहस्साई ओगाहिना एत्य णं अभितरलावणगाणं चंदाणं चंददीचा णामं दीवा पं०, जहा जंबुद्दीवगा चंदा तहा भाणियचा णवरि रायहाणीओ अण्णंमि लवणे सेसं तं चेव, एवं अम्भितरलावणगाणं सूराणवि लवणसमुहं बारस जोयणसहस्साई तहेव सर्व जाव रायहाणीओ, कहिं णं भंते ! वाहिरलावणगाणं चंदाणं चंददीवा पंच, गोलवणम्स समु. इम्स पुरस्थिमिडाओ वेदियंताओ लवणसमुदं पचत्थिमेणं बारस जोयणसहस्साई ओगाहिता एन्थ णं चाहिरलावणगाणं चंददीवा नाम दीवा पं० धायतिसंडदीवतेणं अडेकोणणवतिजोयगाई चनालीसं च पंचणतिभागे जोयणस्स ऊसिता जलंतातो लवणसमुहंतेणं दो कोसे ऊसिता वारस जोयणसहस्साई आयामविक्खंभेणं पउमवरवेझ्या वणसंडा पहुसमरमणिजा भूमिभागा मणिपेढिया सीहासणा सपरिवारा सो चेव अट्ठो रायहाणीओ सगाण दीवाणं पुरस्थिमेणं तिरियमसं० अण्णमि लवणसमुद्र तहेव सौ. कहिणं भंते ! बाहिरलाच. णगाणं सुराणं सुरदीवा णामं दीवा पं० १, गोलवणसमुहपचस्थिमिडातो वेदियंताओ लवणसमुहं पुरस्थिमेणं वारस जोयणसहस्साई धायतिसंडदीवतेणं अदेकूणणउनि जोयणाई चत्तालीसं च पंचनउतिभागे जोयणस्स दो कोसे ऊसिया सेसं तहेव जाव रायहाणीओ समाण दीवाणं पचस्थिमेणं तिरियमसंखेज्जे लवणे चेव बारस जोयण तहेव सर्व भाणियनं. ११६४ा कहिं णं भंते ! धायतिसंडदीवगाणं चंदाणं चंददीवा पं० . गो! चायनिसंडस्स दीवम्स पुरथिमिलाओ वेदियंताओ कालोयं णं समुई वारस जोयणसहस्साई ओगाहित्ता एत्य णं धायतिसंडदीवाणं चंदाणं चंददीवा णाम दीवा पं० सवतो समंता दो कोसा ऊसिता जलंताओ बारस जोयणसहस्साई तहेव विक्खंभपरिक्खेवो भूमिभागो पासायवडिंसया मणिपेढिया सीहासणा सपरिवारा अट्ठो तहेव रायहाणीओ सकार्ण दीवाणं पुरथिमेणं अण्णमि धायतिसंडे दीवे सेस ने चेव, एवं सरदीवावि, नवरं धायइसंडस्स दीवस्स पञ्चस्थिमिडातो वेदियंताओ कालोयं णं समुई जोयण लहेच सर्व जाव रायहाणीओ सूराणं दीवाणं पचत्थिमेणं अण्णंमि धायइसंडे दीवे सर्व तहेव । १६५। कहिं णं भंते ! कालोयगाणं चंदाणं चंददीवा पं०?, गो कालोयसमुहस्स पुरच्छिमिडाओ बेदियंताओ कालोयणं समुई पचत्थिमेणं चारस जोयणसहस्साई ओगाहिता एन्थ णं कालोयगचंदाणं चंददीचा सवतो समंता दो कोसा ऊसिता जलंतातो सेस तहेब जाव रायहाणीओ सगाणं दीवाणं पुरच्छिमेणं अण्णंमि कालोयगसमुहे वारस जोयण तं चेव सर्व जाव चंदा देवा. एवं सूराणवि णवरं कालोयगपचस्थिमिडातो वेदियंतातो कालोयसमुहपुरच्छिमेणं वारस जोयणसहस्साई ओगाहित्ता तहेव रायहाणीओ सगाणं दीवाणं पचस्थिमेणं अण्णंमि कालोयगसमुहे तहेव सर्व, एवं पुक्सरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरथिमिलाओ वेदियंताओ पुक्खरसमुह बारस जोयणसहस्साई ओगाहित्ता चंददीवा अण्णमि पुक्खरखरे दीये रायहाणीओ तहेव. एवं सूराणवि दीवा पुक्खरखरदीवस्स पथस्थिमिडाओ वेदियंताओ पुक्खरोदं समुह वारस जोयणसहस्साई ओगाहित्ता तहेब जाव रायहाणीओ, दीविडगाणं दीवे समुहगाणं समुद्दे चेव एगाण अम्भितरपासे एगाणं वाहिरपासे रायहाणीओ, दीविडिगाणं दीवेसु समुद्दगाणं समुद्देसु सरिणामतेसु । १६६। इमेणामा अणुगंतवा- 'जंबुहीवे लवणे धायइ कालोद पुक्खरे वरुणे। खीर घय इक्सु णंदी अरुणवरे कुंडले रुयगे ॥३२॥ आभरणवत्थगंधे उप्पलतिलते य पुढवी णिहिरयणे। वासहरवहनईओ विजया वक्खारकप्पिदा ॥३३॥ पुरर कुरु)मंदरावासा कूड़ा णक्खत्तचंदसूरा य। एवं भाणिया । १६७। कहिं ण मंते ! देवहीवगाणं चंदाणं चंददीवा णामं दीवा पं०१, गो०! देवदीवस्स देवोदं समुहं बारस जोयणसहस्साई ओगाहित्ता (१६२) ६४८ जीवाजीवाभिगमः, डितिर मुनि दीपरत्नसागर Page #51 -------------------------------------------------------------------------- ________________ तेणेव कमेणं पुरथिमिहाओ वेइयंताओ जाव रायहाणीओ सगाणं दीवाणं पुरथिमेणं देवहीवं (बोदं) समुई असंखेजाई जोयणसहस्साई ओगाहित्ता एत्य णं देवदीवयाणं चंदाणं चंदाओ णामं रायहाणीओ पं० सेसं तं चेव देवदीवचंदा दीवा, एवं सुराणवि, णवरं पचस्थिमिडाओ वेदियंताओ पञ्चत्यिमेणं च भाणितका तंमि चेव समुद्दे,कहिं णं भने! देवसम्दगाणं चंदाणं चंददीवा णामं दीवा पं०?, गो०! देवोदगस्स समुहस्स पुरथिमिल्लाओ वेदियंताओ देवोदगं समुई पञ्चत्थिमेणं बारस जोयणसहस्साई तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पचत्यिमेणं देवोदगं समुहं असंखेजाई जोयणसहस्साई ओगाहित्ता एत्य गं देवोदगाणं चंदाणं चंदाओ णामं रायहाणीओ पंतं चेव सई, एवं मुराणवि दगस्स पच्चस्थिमिडातो बेतियंतातो देवोदगसमुदं पुरत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरधिमेणं देवोदर्ग समुई असंखेजाई जोयणसहस्साई, एवं णागे जक्खे भूतेवि चउण्हं दीवसमुद्दाणं, कहिं णं भंते! सयंभूरमणदीवगाणं चंदाणं चंददीवा णामं दीवा पं०१, सयंभूरमणस्स दीवस्स पुरस्थिमिल्लातो बेतियंतातो सयंभूरमणो. दगं समुई वारस जोयणसहस्साई तहेव रायहाणीओ सगाणं दीवाणं पुरथिमेणं सयंभूरमणोदगं समुई पुरथिमेणं असंखेजाई जोयणतं चेव, एवं सुराणवि, सयंभूरमणस्स पचत्थिमिडातो वेदियंताओ रायहाणीओ सकाणं दीवाणं पचस्थिमिहाणं सर्यभरमणोद समुह असंखेजा सेसं तं चेव, कहिं णं भंते ! सयंभूरमणसमुहकाणं चंदाणं०१, सयंभूरमणस्स समुहस्स पुरस्थिमिडाओ वेतियंतातो सयंभूरमणं समुई पचत्थिमेणं वारस जोयणसहस्साई ओगाहित्ता सेसं तं चेव, एवं सूराणवि, सयंभूरमणस्स पञ्चन्यिमिडाओ सयंभूरमणोदं समुदं पुरत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरस्थिमेणं सयंभूरमणं समुदं असंखेजाइं जोयणसहस्साई ओगाहित्ता एत्य सयंभूरमण जाव सूरा देवा ।१६८। अस्थि णं भंते ! लवणसमुद्दे वेलंधराति वा णागरायाति वा खन्नाति वा अग्धातिवा सिंहाति वा विजातीइ वा हासवट्टीति?,हंता अस्थि, जहाणं भंते ! लवणसमुरे अत्थि वेलंधराति वा गागराया० अग्घा सिंहा. विजाती० वा हासवट्टीति वा तहा णं वाहिरतेसुवि समुद्देसु अत्थि वेलंधराइ वा णागरायाति वा अग्घाति वा सीहाति वा विजातीति वा हासबट्टीति वा?, णो तिणढे समढे । १६९। लवणे णं भंते ! समुहे किं ऊसितोदगे कि पत्थडोदगे किं खुभियजले किं असुभियजले, गो० लवणे णं समुद्दे ऊसिओदगे नो पत्थडोदगे खुभियजले ना अक्सुभियजले, जहा णं भंते! लवणे समुहे ओसितोदगे नो पत्थडोदगे खुभियजले नो अक्खुभियजले तहाणं वाहिरगा समुहा कि ऊसिओदगा पत्यडांदगा खुभियजला अक्सु यजला अभियजला पुण्णा पुण्णप्पमाणा बोलट्टमाणा बोसट्टमाणा समभरघडत्ताए चिट्ठति, अस्थि ण भंते! लवणसमुद्दे बहबो ओराला बलाहका संसेयंति वा संमुच्छंति वा वासं वासंति वा ?,हंता अस्थि, जहा णं भंते ! लवणसमुद्दे बहवे ओराला बलाहका संसेयंति संमुच्छति वासं वासंति वा तहा ण बाहिरएसुवि समुदसु बहवे ओराला बलाहका संसेयंति समुच्छंति वासं वासंति?, णो तिणढे समढे, से केणद्वेणं भंते ! एवं बुञ्चति बाहिरगा णं समुद्दा पुण्णा पुष्णप्पमाणा वोलड्रमाणा बोसट्टमाणा समभरघडियाए चिट्ठति ?, गो० ! बाहिरएमु णं समुद्देसु बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमति विउक्कमंति चयंति उवचयंति, से तेण. टेणं एवं वुच्चति बाहिरगा समुहा पुण्णा पुण्ण जाव समभरघडताए चिट्ठति । १७० । लवणे णं भंते ! समुहे केवतियं उबेहपरिखुड्ढीते पं०१, गो० लवणस्स णं समुदस्स उभओ. पासि पंचाणउनि २ पदेसे गंता पदेसं उबेहपरिखुद्दीए पं०, पंचाणउतिं २ वालग्गाई गंता वालग्गं उबेहपरिखुड्ढीए पं०, लिक्खाओ गंता लिक्खा उबेहपरि० पंचाणउई जवाओ जबमझे अंगुलविहत्थिरयणीकुच्छीधणुगाउयजोयणजोयणसत. जोयणसहस्साई गंता जोयणसहस्सं उबेहपरिखुड्ढीए, लवणे णं भंते! समुहे केवतियं उस्सेहपरिबुड्ढीए पं०?, गो० लवपस्स णं समुदस्स उभओपासिं पंचाणउतिं पदेसे गंता सोलसपएसे उस्सेहपरिवुड्ढीए पं०, एएणेव कमेणं जाव पंचाणउति २ जोयणसहस्साई गंता सोलस जोयणसहस्साइं उस्सेधपरिखुड्ढीए पं०।१७१। लवणस्स णं भंते ! समुहस्स केमहालए गोतित्ये पं०१, गो०! लवणस्स णं समुहस्स उभओपासिं पंचाणउति २ जोयणसहस्साई गोतित्थं पं०, लवणस्सणं मंते ! समुदस्स केमहालए गोतित्थविरहिते खेत्ते पं०?, गो० लवणस्स णं समुहस्स दस जोयणसहस्साई गोतित्यविरहिते खेत्ते पं०, लवणस्स णं भंते ! समुदस्स केमहालए उदगमाले 4.?, गो०! दस जोयणसहस्साई उदगमाले पं०।१७२। लवर्ण यणसहस्साई उदगमाले पं०।१७२। लवणे णं मंते! समहे किंसंठिए पं०१, गो! गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपडसंठिए आससंधसंठिते बलभिसंठिते वट्टे वलयागारसंठाणसंठिते पं०, लवणे णं मंते ! समुहे केवतियं चकवालविक्खंभेणं केवतिय परिक्खेवेणं केवतियं उबेहेणं केवतियं उस्सेहेणं केवतियं सवग्गेणं पं०१, गो! लवणे णं समुद्दे दो जोयसयसहस्साई चकवालविक्खंभेणं पण्णरस ओयणसतसहस्साई एकासीतिं च सहस्साइंसतं च इगुयालं किंचिविसेसूणे परिक्खेवेणं एगं जोयणसहस्सं उबेघेणं सोलस जोयणसहस्साई उस्सेहेर्ण सत्तरस जोयणसहस्साई सवग्गेणं पं०।१७३। जइ भंते! लवणसमुहे दो जोयणसतसहस्साइं चकवालविक्खंभेणं पणरस जोयणसतसहस्साई ६४९जीवाजीवाभिगमः, uscan- मुनि दीपरत्नसागर Page #52 -------------------------------------------------------------------------- ________________ एकासीतिं च सहस्साई सतं इगुयालं किंचिविसेसूणं परिक्वेवेणं एगं जोयणसहस्सं उत्रेहेणं सोलस जोयसहस्साई उस्सेधेणं सत्तरस जोयणसहम्साई सङ्घग्गेणं पं. कम्हा णं भंते! लवणसमुद्दे जंबुद्दीवं दीयं नो उबीलेति नो उप्पीलेति नो चेत्र णं एकोदगं करेति ? गो० ! जंबुद्दीवे णं दीवे भरहेरवएस यासेस अरहंतचकचट्टिबलदेवा वासुदेव चारणा विज्ञाधरा समणा समणीओ सावया सावियाओ मण्या पगतिभया पगतिविणीया पगतिउवसंता पगतिपयणुको हमाणमायालोभा मिउमदवसंपन्ना अडीणा भटगा विणीना तेसि णं पणिहाने लव समुद्दे जंबुद्दी दीवं नो उवीलेति नो उप्पीलेति नो चेव णं एगोदगं करेंति, गंगासिंधुरनारत सलिला देवया महिढियाओ जान पलिओयमद्वितीया परिवर्तति नेसि णं पणि हाए लवणसमुद्दे जाव नो चेव णं एगोदगं करेति चुहिमवंत सिहरेयु वासहरपवनेस देवा महिडिडयाः तेसि णं पणिहाए, हेमवरणवने पासेस मण्या पगतिमहा रोहितसावण्णकुलारूप्पकलासु सलिलास देवयाओ महिटियाओ तासि पणि०. सहावातिवट्टवेयढपवते देवा महिदिदया जाय परिओमट्टितीया परिवः महाहिमवंतरुप्पम् वास हरपते देवा महिडिडया जाय पलिओत्रमद्वितीयाः हरिवासरम्मयवासेस मण्या पगतिभहगा गंधावातिमालवतपरिताए बट्टवेयडपते देवा महिडदीयाः णिसनीलवनसु वासधरपवतेसु देवा महिढीयाः सजाओ दहदेवयाओ भाणिया पउमद्दहति गिच्छिकेस रिव्हावसाणेसु देवा महिइडीयाओ० नासि पणिहाए. पुत्रविदेहावरविदेहेसु वाले अरहंतचक्कवडिवलदेववासुदेव चारणा विजाहरा समणा समणीओ सांवगा सावियाओ मण्या पगनि तेसिं पणिहाए लवणः सीयासीनोदगासु सलिलास देवना महिड्डिया देवकुरुउ तरकुरुसु मण्या पगतिभद्दगा मंदरे पञ्चते देवता महिइडीया जंबूए य सुदंसणाए जंबूदीवाहिनी अणाढिए णामं देये महिउदीए जाव परिओत्रमलिनीए परिवसनि नम्स पणिहाए लवणसमुहे नो उबीलेनि नो उप्पीलेनि नो चेव णं एकोदगं करेति, अदुत्तरं च णं गो० ! लोगडिनी लोगाणुभावे जणं लवणसमुडे जंबुडीवं नो उचीलेनिनो उप्पीटेनि नो चेव णमेगोदगं करेति । १७४ । लवणसमुदं धायइसंडे नाम दीवे वट्टे वलयागारसंठाणसंठिने सङ्घनो समता संपरिक्विचित्ताणं चिर्हति धायनिसंडे णं भंते! दीये किं समचकवासदिने विसम चक्रवालसंठिने ? गो ! समचक्रवालसंदिन नो बिसमचकवालसंठिते. धायइसंडे णं भंते दीये केवनियं चक्कवालविक्खंभेणं केवइयं परिक्वेवेणं पं० १. गो० चनारि जोयणसनसह म्साइं चकवालविक्रभेणं एगयालीस जोयणसतसहम्साई दसजोयणसहम्साइं णवएगडे जोयणसते किंचिविसेसूणे परिक्वेवेणं पं. से णं एगाए पउमचरवेद्रियाए एगेणं वणसंडेणं सनो समना संपरिक्खिने दोहवि वण्णओ दीवसमिया परिक्वेवेणं. धाइयसंडस्स णं भंते! दीवम्स कति दारा पं० १. गो० चत्नारि द्वारा पं० नं० विजए वैजयंते जयंने अपराजिए. कहिं णं भने पायइडस्स दीवम्स विजए णामं दारे पं० १. गो० धायसंडपुरस्थिमपेरने कालोयसमुहपुरन्धिमहम्स पञ्चन्थिमेणं सीयाए महानदीए उपि एन्थ णं धायइसंडे बिजए णामं दारे पं० तं चैव पमाणं, रायहाणीओ अण्णमि धायइसंडे दीवे. दीवम्स बनवया भाणिया एवं चन्नारिचि द्वारा भाणियत्रा धायइडम्स णं भंते! दीवम्स दारम्स २ एस णं केवइयं अवाहाए अंतरे पं० १. गो० दस जोयणसयसहम्साइं सत्तावीसं च जोयणसहम्साई सतपणनी से जोयणसए निभि य कोसे द्वारस्स य २ अवाहाए अंतरे पं. धायसंडस्स णं भंते! दीवस्स पदेसा कान्दोयगं समुदं पुट्ठा ?. हंता पृट्टा. ते णं भंते किं धायइसंडे दीवे कालोए समुहे ?. गो० ने खलु धायडर्सडे नो खलु ने कालोयसमुद्दे. एवं कोयम्सवि धायइडही जीवा उडाइना २ कान्छोए समुदे पचायति ? गो० ! अत्थेगनिया पञ्चायति अत्थेगनिया नां पञ्चायंनि एवं कालएव अत्थे पञ्चाः अन्धेगनिया णो पचायति से केणणं भंते! एवं युवति धायसंडे दीवे २१. गो० धायइसंडे णं दीवे तत्थ २ देसे नहिं २ एसे घायइरुक्खा धायइण्णा धायाणिनं कुसुमिया जाव उवसोभेमाणा २ चिनि धाय महाधायइरुस्खेसु सुदंसणपियदसणा दुवे देवा महिडिडया जाब पलिओचमद्वितीया परिवर्तति से एएणडेणं. अदुत्तरं च णं गोः! जाव णिचे. धायइसंडे णं भने दीये कति चंदा पभासिसु वा ? कति सूरिया नवसु वा ? कइ महग्गहा चारं चरि वा० क णक्खना जोगं जोइंस वा० कढ तारागण कोटाकोडीओ सोमेसु वा० ? गो० बारस चंदा पभासिस वा एवं बडवीसं ससिरविणो णक्खनसना य निन्नि उनीसा एवं च गहसहम्सं छप्पन्नं धायईसंडे ॥ ३४ ॥ अद्वेव सयसहस्सा निष्णि सहम्साई सतय सयाई धायइसडे दीवे नारागण कोडिकोडीणं ॥ ३५ ॥ सोभैंसु वा । १७५। घायइड टी कालोदे णामं समुदे बहे बलयागारठाणसंठिते सबतो समता संपरिक्खिचिनाणं चिड, कालोदे णं समुद्दे, किं समचकवाराणसंटिने विसम ०१. गो० समचकवालः णो विसमचकवाल० संठिते. काळोदे णं भंते समुद्दे केवतियं चक्कालविक्रमेणं केवतियं परिक्खेत्रेण पं० १. गो० अड जोयणसयसहम्साइं चकवालविक्खभेणं एकाणउनी जोयणसयसहम्साई सत्तारं सहस्साई छम पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पं. से णं एगाए पउमचरवेद्रियाए एमेण वणसंडेणं दोहवि वण्णओ, कालोयस्स णं भंते! समुदस्स कति दारा पं० १. गो० ! चत्तारि दारा पं० [सं० विजए वैजयंते जयंते अपराजिए. कहिं णं भंते कालोदस्स समुहस्स ६५०जीवाजीवाभिगमः, पडिवति - २ मुनि दीपरत्नसागर Page #53 -------------------------------------------------------------------------- ________________ A विजए णामं दारे पं०१, गो ! कालोदे समुद्दे पुरत्विमपेरते पुस्खरवरदीवपुरथिमहस्स पञ्चत्थिमेणं सीतोदाए महाणदीए उप्पि एत्य णं कालोदस्स समुहस्स विजये णामं दारे पं० अट्टेव जोयणाई तं चेव पमाणं जाव रायहाणीओ, कहिं णं भंते! कालोयस्स समुदस्स वेजयंते णामं दारे पं०१,गो ! कालोयसमुहस्स दक्षिणपेरंते पुक्खरवरदीवस्स दक्षिणद्धस्स उत्तरेणं एत्य णं कालोयसमुहस्स वेजयंते नामं दारे पं०, कहिं णं भंते ! कालोयसमुहस्स जयंते नामं दारे पं०१, गो०! कालोयसमुहस्स पञ्चत्थिमपेरंते पुक्खरवरदीवस्स पञ्चन्थिमद्धस्स पुरत्यिमेणं सीताए महाणदीए उप्पिं जयंते नामं दारे पं०, कहिं णं भंते ! अपराजिए नामं दारे पं०१. गो०! कालोयसमुहस्स उत्तरदपेरंते पुक्खरवरदीवोत्तरबस्स दाहिणओ एत्य णं कालोयसमुहस्स अपराजिए णामं दारे सेसं तं चेव, कालोयस्स णं भंते ! समुहस्स दारस्स य२एस णं केवतियं आचाहाए अंतरे पं०१. गो०- बावीस सयसहस्सा वाणउती खलु भवे सहस्साई। छच्च सया चायाला दारंतर तिन्नि कोसा य॥३६॥ दारस्स य२ आचाहाए अंतरे पं०, कालोदस्स णं भंते! समुदस्स पएसा पुक्खरवरदीव० तहेव, एवं पुक्खरवरदीवस्सवि, जीवा उद्दाइत्ता तहेव भाणियवं, से केणद्वेणं भंते ! एवं बुचति-कालोए समुद्दे २१, गो०! कालोयस्स णं समुदस्स उदके आसाले मांसले पेसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पं०, कालमहाकाला एत्थ दुवे देवा महिइढीया जाव पलिओवमद्वितीया परिवसंति, से तेणटेणं गो० जाव णिचे, कालोए णं भंते ! समुहे कति चंदा पभासिसुवा पुच्छा, गो! कालोए णं समुद्दे वायालीसं चंदा पभासिसु वा०- बायालीसं चंदा चायालीसं च दिणयरा दित्ता। कालोदधिम्मि एते चरति संबद्धलेसागा ॥३७॥ णक्खत्ताण सहस्सं एग चावत्तरं च सतमण्णं । छञ्च सता छण्णउया महागहा तिषिण य सहस्सा ॥३८॥ अट्ठावीसं कालोदहिम्मि बारस य सयसहस्साई। नव य सया पन्नासा तारागणकोडिकोडीणं ॥३९॥ सोभंसु वा० 1१७६। कालोयं णं समुई पुक्खरखरे णाम दीवे बट्टे वलयागारसंठाणसंठिते सवतो समंता संपरि० तहेव जाव समचक्कवालसठाणसंठिते नो विसमचक्कवालसंठाणसंठिए, पुक्खरवरे णं भंते ! दीवे केवतियं चक्कबालविक्खंभेणं केवइयं परिक्खेवेणं पं०१, गो० सोलस जोयणसतसहस्साई चक्कचालविक्खंभेणं-एगा जोयणकोडी वाणउति खलु भवे सयसहस्सा। अट्ठ सया चउणउया परीरओ पुक्खरवरस्स ॥४०॥ से णं एगाए पउमवरवेदियाए एगेण य वणसंडेणं संपरि० दोहवि वण्णओ, पुक्खरखरस्स गं भंते ! कति दारा पं०१, गो० चत्तारि दारा पं० तं-विजए वेजयंते जयंते अपराजिते, कहिं णं भंते ! पुक्खरवरस्स दीवम्स विजए णामं दारे पं०?, गो०! पुक्खरखरदीवपुच्छिमपेरंते पुक्खरोदसमुहपुरच्छिमदस्स पचस्थिमेणं एत्य णं पुक्खरवरदीवस्स विजए णामं दारे पं० ते चेव सवं, एवं चत्तारिवि दारा, सीयासीओदा णस्थि भाणियवाओ, पुक्खरवरस्स णं भंते ! दीवस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पं०?, गो०! 'अडयाल सयसहस्सा बाबीसं खलु भवे सहस्साई। अगुणुत्तराय चउरो दारंतर पुक्खरखरस्स ॥४१॥ पदेसा दोण्हवि पुट्टा. जीवा दोसुवि भाणियबा, से केणट्टेणं भंते ! एवं बुञ्चति-पुक्खरवरदीवे २?, गो० पुक्सरवरे णं दीवे तत्थ २ देसे नहिं २ बहवे पउमरुक्खा पउमवणसंडा णिचं कुसुमिता जाव चिट्ठति पउममहापउमरुक्खे एत्थ णं पउमपुंडरीया णामं दुवे देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति, से तेणटेणं गो! एवं वुचति-पुक्खरवरहीवे २ जाच निचे, पुक्खरवरे णं भंते ! दीवे केवइया चंदा पभासिसु बा०, एवं पुच्छा, 'चोयालं चंदसयं चउयालं चेव सूरियाण सयं। पुरखवरदीवंमी चरंति एते पभासंता॥४२॥ चत्तारि सहस्साई बत्तीसं चेव हांति णक्खत्ता। छम स सहस्सा ॥४३॥ छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साई। चत्तारि सया पुक्खर तारागणकोडकोडीणं ॥४४॥ सोभेसु वा०, पुक्खरवरदीवस्स बहुमज्झदेसभाए एत्थ णं माणुसु. त्तरे नाम पवते पं० वट्टे वलयागारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति, ते अम्भितरपुकवरदं च बाहिपुक्खर, च, अभितरपुक्खर णं भंते ! केवतिय चक्कवाल परिक्खेवेणं पं०, गो०! अट्ट जोयणसयसहस्साई चकवालविक्खंभेणं 'कोडी चायालीसा तीसं दोण्णि य सया अगुणवणा। पुक्खरअदपरिरओ एवं च मणुस्सखेत्तस्स ॥४५॥ से केणट्टेणं भंते! एवं बुचति-अम्भितरपुक्खरद्धे य२१, गो०! अम्भितरपुक्खरद्धे णं माणुमुत्तरेणं पवतेणं सवतो समंता संपरिक्खित्ते, से एएणट्टेणं गो० अम्भितरपुक्खरद्धे य २, अदुरत्तरं च णं जाव णिचे, अम्भितरपुक्खरखे णं केवतिया चंदा पभासिंसु वा० सा चेव पुच्छा जाव तारागणकोडकोडीओ ?, गो०! 'चावत्तरिं च चंदा बावत्तरिमेव दिणकरा दित्ता। पुक्खरवरदीवड्ढे चरंति एते पभासेंता ॥४६॥ तिनि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु। णक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥४७॥ अडयाल सयसहस्सा चावीसं खलु भवे सहस्साई। दोन्नि सय पुक्खरद्धे तारागणकोडिकोडीणं ॥४८॥ सोभेसु वा०।१७७। समयखेत्ते णं भंते ! केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं पं०?, गो०! पणयालीसं जोयणसयसहस्साई आयामविक्संमेणं एगा जोयणकोडी जाव अभितरपुक्खरद्धपरिरओ से भाणियचो जाव अउणपण्णे, से केणद्वेणं भंते ! एवं बुचति-माणुसखेते २१, गो०! माणुसखेते णं तिविधा मणुस्सा परिक्संति, त० कम्मममगा अकम्मभूमगा अंतरदीवगा, से तेणद्वेणं गो०! एवं गुवति माणुसखेते २. माणुसखेते ण भंते ! कति चंदा पभासेंसु वा. ६५१जीवाजीवामिगमः, पशि -रे मुनि दीपरत्नसागर Page #54 -------------------------------------------------------------------------- ________________ कई सूरा तवइंसु वा०१, गो०! 'बत्तीसं चंदसर्य बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरेंति एते पभासेंता ॥४९॥ एकारस य सहस्सा छप्पिय सोला महग्गहाणं नु। छच सया छण्णउया णक्खत्ता तिणि य सहस्सा ॥५०॥ अडसीइ सयसहस्सा चत्तालीस सहस्स मणुयलोगंमि। सत्त य सया अणूणा नारागणकोडकोडीर्ण ॥५१॥ सोभं सोभेंस या०, 'एसो तारापिंडो सवसमासेण मणुयलोगंमि। बहिया पुण ताराओ जिणेहिं भणिया असंखेज्जा ॥५२॥ एवइयं तारगं जं भणियं माणुसमि लोगमि। चारं कलंच्यापुष्फसंठियं जोइसं चरह ॥५३॥ रविससिगहनक्खत्ता एवइया आहिया मणुयलोए। जेसिं नामागोयं न पागया पनवेहिति ॥५४॥ छावट्ठी पिडगाई चंदाइचाण मणुयलोगमि। दो चंदा दो मरा य होति एककए पिडए ॥५५॥ छावट्ठी पिडगाई नक्खत्ताणं तु मणुयलोगंमि। छप्पनं होंति नक्सत्ता य० ॥५६॥ छावट्टी पिडगाई महम्गहाणं तु मणुयोगमि। छावत्तरं गहसयं च होइ. ॥५७॥ चत्तारिय यंतीओ चंदाइचाण मणुयलोगमि। छावट्ठिय छावट्ठिय होइ य एकेकिया यंती ॥१८॥ छप्पन पनीओ नक्खत्ताणं तुमणुयलोमि । छावट्ठी२ हवइ य एकेकिया पंनी ॥५९॥ छावत्तरे गहाण पतिसय हाइमणुयलागीमा छावट्ठा२यहातिएकाकया पता।६०॥तमरु पारयडन्ता पयाहणार ॥६१॥ नक्खत्ततारगार्ण अवट्ठिया मंडला मुणेयश। तेऽविय पयाहिणावत्तमेव मेकै अणुचरंति ॥६२॥ स्यणियरदिणयराणं उड्ढे व अहे व संकमो नत्यि। मंडलसंकमणं पुण अभि. तरबाहिरं तिरिए ॥६३॥ रयणियरदिणयराणं नक्सत्ताणं महम्गहाणं च । चारविसेसेण भवे मुहदुक्खविही मणुस्साणं ॥६४॥ नेसि पविसंताणं नावखेनं तु बड्ढए नियमा । नेणेच कमेण पुणो परिहायइ निक्खमंताणं ॥६५॥ तेसिं कलंच्यापुष्फसंठिया होइ तावतेत्तपहा । अंतो य संकुया बाहि वित्थडा चंदसूरगणा ॥६६॥ केणं बड्दनि चंदो परिहाणी केण होइ चंदस्स । कालो वा जोण्हो वा केणऽणुभावेण चंदस्स? ॥६७॥ किण्हं राहुविमाणं निचं चंदेण होइ अविरहिय। चउरंगुलमप्पतं हिट्ठा चंदस्स तं चरइ ॥६८॥ बावढेि २ दिवसे २ उ सुकपक्सस्स। जं परिवड्ढइ चंदो खवेइ तं चेव कालेणं ॥६९॥ पनरसइभागेण य चंदं पारसमेव तं वरइ। पचरसइमागेण य पुणोवि तं चेवऽनिकमइ ॥ ७० ॥ एवं वड्ढइ चंदो परि. हाणी एव होइ चंदस्स। कालो वा जोण्हा वा तेणऽणुभावेण चंदस्स ॥७१॥ अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा । पञ्चविहा जोइसिया चंदा सूरा गहगणा य ॥७२॥ | तेण परं जे सेसा चंदाइचगहतारनक्खत्ता। नस्थि गई नवि चारो अवडिया ते मुणेयवा ॥७३॥ दो चंदा इह दीवे चत्तारि य सागरे लवणतोए। घायइसंडे दीवे वारस चंदा य सूरा य ॥७४ ॥ दो दो जंबुद्दीवे ससिसूरा दुगुणिया भवे लवणे (पा० एगो जंबुदीचे दुगुणा लवणे चउम्गुणा होति)। लावणिगा य तिगुणिया ससिसूरा धायईसंडे ।। ७५॥ धायइसंडप्पभिई उदिट्ठतिगुणिया भवे चंदा । आइल्डचंदसहिया अणंतराणंतरे खेत्ते॥७६॥ रिक्खग्गहनारग्गं दीवसमुहे जहिन्छसे नाउं । तस्स ससीहिं गुणियं रिक्खग्गहतारगाणं तु ॥ ७७॥ चंदातो. सूरस्स य सूरा चंदस्स अंतरं होइ। पन्नास सहस्साई तु जोयणाणं अणूणाई ।। ७८॥ सूरस्स य सुरस्स य ससिणो २य अंतर होइ। बहियाओ माणुसनगरस जोयणार्ण सयसहरु चंदा चंदंतरिया यदिणयरा दित्ता। चिनंतरलेसागा मुहलेसा मंदलेसा य ॥८॥ अट्ठासीई च गहा अट्ठावीसं च होंति नक्खता। एगससीपरिवारो एनो ताराण वोच्छामि ॥८१॥ छावडिसहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागणकोडिकोडी] ॥ ८२॥ बहियाओ माणुसनगस्स चंदमुराणऽवट्टिया जोगा। चंदा अभीइजुत्ता सूरा पुण होति पुस्सेहिं ॥८३॥१७८ा माणुमुत्तरेणं भंते ! परते केवतियं उड्ढंउच्चत्तेणं केवतियं उबेहेणं केवतियं मूले विक्सम्भेणं केवतियं मझे विक्वंभेणं केवतियं सिहरे विसंमेणं केवतिर्य अंतो गिरिपरिरएणं केवतियं बाहिं गिरिपरि केवतियं मज्झे गिरिपरिरएणं केवतिय उवरि गिरिपरिरएणं?. गो० माणुसुत्तरेणं पवते सत्तरस एकवीसाई जोयणसयाई उद्दढंउबत्तेणं चत्तारि तीसे जोयणसए कोसं च उमेहेणं मले दसवावीसे जोयणसते विक्खंभेणं मझे सत्ततेवीसे जोयणसते विखंभेणं उपरि चत्तारिचउबीसे जोयणसते वि. क्संभेणं अंतो गिरिपरिरएणं-एगा जोयणकोडी चायालीसं च सयसहस्साई तीसं च सहस्साई दोषिण य अउणापण्णे जोयणसते किंचिविसेसाहिए परिक्खेवेणं वाहिरगिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साई छत्तीसं च सहस्साई सत्त चोदलोतरे जोयणसते परिक्खेवेणं मजझे गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साई चोतीस च सहस्सा अट्ठतेवीसे जोयणसते परिक्खेवेणं उपरि गिरिपरिरएणं एगा जोयणकोडी चायालीसं च सयसहस्साई बत्तीसे नव य बत्तीसे जोयणसते परिक्खेवेणं मूले विच्छिन्ने मझे संखित्ते उर्णि तणुए अंतो सण्हे मझे उदग्गे बाहिं दरिसणिजे इंसिं सणिसण्णे सीहणिसाई अवद्धजबरासिसंठाणसंठिते सघजंबूणयामए अच्छे सण्हे जाव पडिरूवे. उभओपासि दोहिं पउमवरवेदियाहिं दोहि य वणसंडेहिं सवतो समंता संपरिक्खिने वण्णओ दोण्हवि, से केणट्टेणं भंते ! एवं बुचति माणुसुत्तरे पाते २१. गो०! माणुमुत्तरस्स णं पवतस्स अंतो मणुया उप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गो० मणुमुत्तरपवतं मणुया ण कयाई वीनिवइंसु वा वीतिवयंति वा वीतिवइस्संति वा णण्णन्थ चारणेहिं वा विज्जाहरेहिं वा देवकम्मुणा पावि, से तेणतुणं गो०!, अदुत्तरं च णं जाव णिचेत्ति, जावं च णं माणुमुत्तरे पत्ते तावं च णं अस्सिलोएत्ति पवुच्चति जावं च णं वासातिं वा वासधरातिं वा तावं च णं अस्सिलो. (१६३) ६५२जीवाजीवाभिगमः सी-३ मुनि दीपरत्नसागर Page #55 -------------------------------------------------------------------------- ________________ ♡ एति पचति जावं च णं गेहाइ वा गेहावणाति वा तावं च णं अस्सिलोएत्ति पचति जावं च णं गामाति वा जाव रायहाणीति वा नावं च णं अस्सिलोएति पचति जावं च णं अरहंता चक्कवट्टी बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीओ सावया सावियाओ मणुया पगतिभदगा विणीना तावं च णं अस्सिलोएति पचति जावं चणं समयाति वा आवलियाति वा आणापाणूति वा थोवाइ वा लवाइ वा मुहुत्ताइ वा दिवसात या अहोरताति वा पक्खाति वा मासानि वा उदूति वा अयणाति वा वच्छराति वा जुगानि वा वाससताति वा वाससहस्साति वा वाससयसहस्साई वा पुत्रंगाति वा पुजाति वा तुडियंगाति वा एवं पुषे तुडिए अडडे अववे हुहुए उप्पले पउमे णलिणे अच्छिणिउरे अउने उते पडते चूलिया सीसपहेलिया जावय सीसपहेलियंगेति वा सीसपहेलियाति वा पलिओवमेति वा सागरोवमेति वा उस्सप्पिणीति वा ओसप्पिणीति वा तावं च णं अस्सित्ग्रेगेति पचति जावं च णं बादरे विज़ुकारे वायरे यणियसदे तावं च णं अस्सि० जावं च णं बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सिलोए जावं च णं वायरे तेउकाए तावं च णं अस्सिलोए जावं च णं आगराति वा नदीउ (खणी) इ वा जिहीति वा तावं च अस्सिलोगिति पवृचति जावं च णं अगटारी वा णदीति वा तावं च णं अस्सिलोए० जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूइ वा उदगमच्छेइ वा कपिहसिताणि वा तावं च णं अस्सिन्लोगेति प०, जावं च णं चंदिमसूरियगणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुढिणिवुदिअणवट्टियसंठाणसंठिती आपविजति तावं च णं अस्सिलोएनि पवृच्चति । १७९ अंतो णं भंते! मणुस्सखेत्तस्स जे चंदिमसूरियगगणणक्खत्ततारारूवा ते णं भदन्त ! देवा किं उढोववण्णगा कप्पोववण्णगा विमाणोचवण्णगा चारोववण्णगा चारद्वितीया गतिरतिया गतिसमावगा?, गो० ते णं देवा णो उड्ढोववण्णगा णो कप्पोव० विमाणोव० चारोव० नो चारद्वितीया गतिरतिया गतिसमावण्णगा उर्द्धमुहकलंबुकपुप्फर्सठाणसंठितेहिं जोयणसाहस्सितेहि तावखेनेहिं साहस्सियाहिं बाहिरियाहिं वेडडियाहिं परिसाहिं महयाहयनट्टगीतवादिततंतीतलतालतुडियपणमुइंगपडुप्पवादितरवेणं दिवाई भोगभोगाई भुजमाणा महया उक्कडिसीहणायबोलकलकलसदेणं विपुलाई भोगभोगाई भुंजमाणा अच्छयपजयरायं पदाहिणावत्तमंडलयारं मेरुं अणुपरियडंति तेसि णं भंते! देवाणं इंदे चवति से कहमिंदाणिं पकति ?, गो० ! ताहे चत्तारिपंच सामाणिया तं ठाणं उवसंपजित्ताणं विहरंति जाव तत्थ अने इंदे उबवण्णे भवति, इंदद्वाणे णं भंते! केवतियं कालं विरहिने उववातेणं ? गो० जह० एवं स मयं उक्को० उम्मासा, बहिया णं भंते! मणुस्सखेत्तस्स जे चंदिमसूरियगणक्खत्ततारारूवा ते णं भंते! देवा उद्घोव० कप्पोव० विमाणोव० चारोव० चारद्वितीया गतिरतिया गतिसमावण्णगा ?, गो० ते णं देवा णो उड्ढोव० नो कप्पोव० विमाणोव० नो चारोव० चारद्वितीया नो गतिरतिया नो गतिसमावण्णगा पकिट्टगसंठाणसंठितेहिं जोयणसतसाहस्सिएहिं तावक्खेत्तेहि साहस्सियाहि य बाहिराहिं वेडवियाहिं परिसाहिं महताहतणट्टगीयवाइयरवेणं दिजाई भोगभोगाई भुंजमाणा सहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंतरले. सागा कूडाइव ठाट्ठिता अण्णोष्णसमोगादाहिं लेसाहिं ते पदेसे सतो समंता ओभासेति उज्जोर्वेति तवंति पभासंति, जया णं भंते! तेसि देवाणं इंदे चयति से कहमिदाणि पकरेंति ?, गो० ! जाव चत्तारिपंच सामाणिया तं ठाणं उवसंपजित्ताणं विहति जाव तत्थ अण्णे उबवण्णे भवति, इंदट्टाणे णं भंते! केवतियं कालं विरहओ उववातेणं०१, गो० जह० एवं समयं उक्को० उम्मासा । १८० । पुक्खरवरणं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव संपरिक्खिवित्ताणं चिट्ठति, पुक्खरोदे णं भंते! समुद्दे केवतियं चक्रवालविसंभेणं केवतियं परिकरवेवेणं पं०१, गो० संखेज्जाई जोयणसयसहस्साई चक्कवालविकखंभेणं संखेज्जाई जोयणसयसहस्साई परिक्खेवेण पं० पुक्खरोदस्स णं समुहस्स कति दारा पं० १, गो० ! चत्तारि द्वारा पं० तहेव सवं पुक्खरोदसमुहपुरत्थिमपेरते वरुणवरदीवपुरत्थिमदस्स पचत्यिमेणं एत्य णं पुकखरोदस्स विजए नाम दारे पं०. एवं सेसाणवि. दारंतरंमि संखे जाई जोयणसयसहस्साइं अवाहाए अंतरे पं० पदेसा जीवा य तहेब, से केणट्टेर्ण भंते! एवं वृश्चति पुक्खरोदे समुद्दे २१. गो० पुक्खरोदस्स णं समुदस्स उदगे अच्छे पत्थे जच्चे तणुए फलिहण्णाभे पगतीए उदगरसेणं सिरिधरसिरिप्पभा य दो देवा जाव महिड्डीया जान पलिओवमद्वितीया परिवर्तति से एतेणट्टेणं जाव णिचे. पुक्खरोदे णं भंते समुद्दे केवतिया चंदा पभासिंमु वा ०१, संखेजा चंदा पभार्सेसु वा जाव तारागणकोडीकोडीउ सोभैंसु वा पुक्खरोदे णं समुद्दे वरुणवरेणं दीवेणं संपरि वट्टे वलयागारे जाव चिट्ठति, तहेव समचकवालसंठिते, केवतियं चक्रवालविक्खंभेणं केवइयं परिकरवेवेणं पं० १. गो० ! संखिजाई जोयणसहस्साइं चकवालविकखंभेण संखेजाई जोयणसतसहस्साइं परिक्वेवेणं पं०. पउमवरवेदियावणसंडवण्णओ दारंतरं पदेसा जीवा तहेब सङ्घ, से केणट्टेणं भंते! एवं बुम्बइ- वरुणवरे दीवे २१, गो० ! वरुणवरे णं दीवे तत्थ २ देसे तहिं २ बहुइओ खुड्डाखुड्डियाओ जाव बिलपतियाओ अच्छाओ पत्तेयं २ पउमवरवेइयापरि० वण० वारुणिवरोदगपडिहत्याओ पासातीताओ० तासु णं खुड्डाखुडियासु जाव बिलपतियासु बहवे उपायपत्रता जाव खड६५३ जीवाजीवाभिगमः, पडियति- ३ + मुनि दीपरत्नसागर Page #56 -------------------------------------------------------------------------- ________________ हडगा सत्रफलिहामया अच्छा तहेव वरुणवरुणप्पमा य एत्य दो देवा महिड्डीया० परिवसंति से तेणडेणं जाव णिचे, जोतिसं सर्व संखेजगणं जाव तारागणकोडिकोडीओ. वरुणवरणं दीवं वरुणोदे णामं समुद्दे बट्टे वलया जाव चिट्ठति, समचक० नो विसमचकवालवि० तहेव सर्व भाणियर, विकखंभपरिकखेवो संखिजाई जोयणसयसहस्साई दारंनरं च पउमवर वणसंडे पएसा जीवा अट्टो गो! वारुणोदस्स समुदस्स उदए से जहानामए चंदप्पभाइ वा वरसीधुवाकणीइ वा पत्तासवेइ वा पुष्फासवेइ वा चोयासवेइ वा फलासवेइ वा महुमेरएइ वा जातिपसन्नाइवाखरसारडवा मुडियासारख वा कापिसायणीइ वा सुपकखायरसइवा पभूतसभारसाचता पासमाससताभसयजागवत्तिता निरुवहनावासट्टादनकालावयारा मुधाता दृपिट्टापट्टा (पिट्टनिहिजा) मुखइंतवरकिमिविदिण्णकदमा कापसना अच्छा बरवारुणी अतिरसा जंबुफलपवना मुजाता इंसिउट्टावलंबिणी अहियमधरपेजाई. सासिरतणेत्ता कोमलकबोलकरणी जाव आसादिता विस्सादिता अणिहुयसंग्रवकरणहरिसपीतिजणणी संतोसततचित्रोकहावविव्भमविलासवेडहलगमणकरणी वीराणमधियसनंजणणी य होति संगामदेसकाले कयरणसमरपसरकरणी कढियाण विजुपयतिहिययाण मउयकरणी य होति उपवेसिता समाणा गतिं खावेति य सयलंमिचि सुभासवुप्पीलिया समरभग्गवणोसहयारा सुरभिरसदीविया सुगंधा आसायणिजा विस्सायणिज्जा पीणणिजा दप्पणिजा मयणिजा सबिंदियगातपल्हायणिजा आसला मांसला पेसला (ईसी जोहावलंबिणी ईसी तंबच्छिकरणी ईसीबोच्छेया कडुआ) वण्णेणं उववेया गंघेणं उववेया रसेणं उक्वेया फासेणं उक्वेया, भवे एयारूचे सिया?, गो० नो इणट्टे समढे, वारुणस्स गं समुहस्स उदए एत्तो इट्ठतरे जाव उदए, से एएणतुणं एवं वुचति०, तत्य गं वारुणिवारुणकंता देवा महिड्ढीया जाव परिवसंति से एएणद्वेणं जाव णिचे, सवं जोइसं संखिजकेण नायचं, वारुणवरेणं दीवे कइ चंदा पभासिम वा०।१८१॥ वारुणवरणं समुदं वीरवरे णाम दीवे वट्टे जाव चिट्ठति सव्वं संखेजमं विक्खमे य परिक्खेवो य जाव अट्ठो, बहूओ खुड्डा० वावीओ जाव सरसरपंतियाओ खीरोदगपडिहत्याओ पासातीयाओ०,तासु णं खुड्डियामु जाच चिलपंतियासु वहवे उप्पायपव्वयगासव्वरयणामया जाच पडिरूवा, पुंडरीगपुरवरदंताय एत्य दो / देवा महिढीया जाव परिवसंति से तेणडेणं जाव निच्चे, जोतिसं सव्वं संखेनं, खीरवरणं दीवं खीरोए नाम समरे बहे वलयागारसंठाणसंठिते जाच परिक्विवित्ताणं चिट्ठति, सम. चकवालसंठिते नो विसमचकवालसंठिते, संखेजाई जोयणसय विक्खंभपरिक्खेवो तहेव सर्व जाव अट्ठो, गो० खीरोयस्स णं समुहस्स उदगं से जहाणामए-सुउमुहीमारुपष्णअजुण. तरुणसरसपत्तकोमलअत्यिग्गत्तणमापोंडगवरुमचारिणीणं लवंगपत्तपुष्फपल्लवककोलगसफलरुकखबहुगुच्छगुम्मकलितमलट्ठिमधुपयुरपिप्पलीफलितवलिवरविवरचारिणीणं अप्पोदगपीतसइरससमभूमिभागणिभयमुहोसियाणं सुप्पेसितमुहातरोगपरिवजिताणं णिरुवहतसरीरीणं कालप्पसविणीणं वितियततियसामप्पसूताणं अंजणवरगवलवलयजलधरजचंजणरिट्ट. ममरपभूयसमप्पभाणं कुंडदोहणाणं वद्धत्थीपत्युताण रूदाणं मधुमासकाले संगहिनेहो अजचानुरक्केव होज तासि खीरे मधुररसे विगच्छबहुदवसंपउने पत्तेयं मंदग्गिमुकड्ढिते खंडगुडमच्छंडितोववेते रण्णो चाउरंतचकवट्टिस्स उवट्ठविते आसायणिजे० पल्हातणिज्जे जाव वण्णेणं उववेते जाव फासेणं, भवे एयारूवे सिया ?, णो इणढे समढे, खीरोदस्स णं से उदए एत्तो इट्ठयराए चेव जाव आसाएणं पं०, विमलविमलप्पमा य एत्य दो देवा महिइढीया जाव परिवसंति से तेणट्टेणं०, संखेजा चंदा जाव तारा०।१८२राखीरोदण्णं समुई घयवरे णाम दीवे वट्टे क्लयागारसंठाणसंठिते जाव परिचिट्ठति समचकवाल० नो विसम संखेजविक्खंभपरि० पदेसा जाव अट्ठो, गो० घयवरे णं दीवे तत्य २ बहवे मुड्डामुइडीओ बाबीओ जाव घयोदगपडिहत्याओ उपायपचयमा जाव खडड्ड साचणमया अच्छा जाव पडिरूवा, कणयकणयप्पमा य एत्य दो देवा महिइढीया०, चंदा संखेजा, पयवरपणं दीवं च घतोदे णाम समुद्दे बट्टे वलयागारसंठाणसंठिते जाव चिट्ठति, समचक तहेब दारा पदेसा जीवा य अट्ठो, गो०! घयोदगम्स णं समुदस्स उदए से जहा० पप्फुल्लसडइविमुक्कलकणिया रसरसवमुविबुद्धकोरेंटदामपिंडिततरस्स निगुणतेयदीवियनिस्वयविसिट्टमुंदरतरस्स मुजायदहिमहियतदिवसगहियनवणीयपडुवणावियमुक्कढियउद्दावसजवीसंदियम्स अहियं पीवरमुरहिगंधमणहरमहरपरिणामदरिसणिजस्स पत्थनिम्मलमुहोवभोगस्स सरयकालंमि होज गोयतवरम्स मंडए. भवे एनारूवे सिया?. णो तिणट्टे समढे. गो! घतोदस्स णं समुदस्स एनो इट्टतरे जाव अम्साएणं पं० कंतसुकंना य एत्य दो देवा महिइडीया जाव परिक्संनि सेसं नं चेव जाव नारागणकोडाकोडीओ. पतोदयं णं समुहं खोदवरे णामंदीचे वट्टे वलयागार जाव चिट्ठति तहेब जाव अट्ठो, खोनवरे णं दीवे तत्य २ देसे तहिं २ खुड्डा वावीओ जाव खोदोदगपडिहत्याओ उप्पातपश्यता समवेलियामया जाच पडिरूवा. मुप्पभमहप्पभा य एत्य दो देवा महिइडीया जाव परिवसंति, से एतेण सर्व जोतिसं तं चेव जाव तारा०, खोयवरणं दीवं खोदोदे नाम समुहे बट्टे वलया जावसंखेजाई जोयणसतस परिक्खेवणं जाव अढे, गो०! खोदोदस्स णं समुदस्स उदए से० जहा आसलमांसलपसत्यवीसंतनिद्धमुकुमालभूमिभागे सुच्छिन्ने सुकट्ठलढविसिट्ठनिरुवहयाजीयवाचीतमुकासजपयत्तनिउणपरिकम्म६५४ जीवाजीवाभिगमः, usalm मुनि दीपरत्नसागर Page #57 -------------------------------------------------------------------------- ________________ अणुपालियसुवृड्ढिवुड्ढाणं सुजाताणं लवणतणदोसवज्जियाणं णयायपरिवढियाण निम्मातसुंदराणं रसेणं परिणयमउपीणपोरभंगुरसुजायमधुररसपुष्फविरइयाणं उबदबविवज्जियाणं सीयपरिफोसियाणं अभिषणवतवग्गाणं अपालिताणं तिभायणिच्छोडियवाडिगाणं अवणीतमूलाणं गठिपरिसोहिताणं कुसलणरकप्पियाणं उवणं जाव पोडियाणं चलवगणरजत्तन्तपरिगालितमेत्ताणं खोयरसे होज्जा वत्यपरिपूए चाउज्जातगसुवासिते अहियपत्थलहुके वण्णोववेते तहेव, भवे एयारुवे सिया ?, णो निणढे समढे, खोयरसस्स णं समुदस्स उदए एत्तो इतरए चेव जाव आसाएणं पं० पुण्णभहमाणिभद्दा (पुण्णपुण्णभहा) य इत्य दुवे देवा जाव परिवसंति, सेसं तहेव जोइस संखेज चंदा०।१८३॥ खोदोदणं समुई गंदीसरवरे णाम दीवे बट्टे वलयागारसंठिते तहेब जाव परिक्खेवो, पउमवर वणसंडपरि० दारा दारंतरप्पदेसे जीवा तहेव, से केणट्टेणं भंते !०, गो०! देसे २ बहुओ खुड्डा बाबीओ जाब विलपंतियाओ खोदोदगपडिहत्थाओ उप्पायपञ्चयगा समवइरामया अच्छा जाव पडिरूवा, अदुत्तरं च णं मो० ! णंदीसरदीवचकवालविक्खंभवहुमज्मदेसभागे एत्य णं चउदिसिं चत्तारि अंजणगपक्वता पं०, ते णं अंजणपञ्चयगा चतुरसीतिजोयणसहस्साई उड्ढेउच्चत्तेणं एगमेग जोयणसहस्सं उज्वेहेणं मूले साइरेगाई दस जोयणसहस्साई धरणियले दस जोयणसहस्साई आयामविक्रखंभेणं ततोऽणंतरं च णं माताए २ पदेसपरिहाणीए परिहायमाणा २ उवरि एगमेगं जोयणसहस्सं आयामविक्रखंभेणं मूले एक्कतीर्स जोयणसहसाई छञ्च तेवीसे जोयणसते बीसे जोयणसते देसणे परिकलेवेणं सिहरतले तिण्णि जोयणसहस्साई एकच बाब? जोयणसतं किंचिवि. सेसाहियं परिकखेवेणं पं० मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सवंजणामया अच्छा जाव पत्तेयं २ पउमवरवेदियापरि० पत्तेयं २ वणसंडपरिक्खित्ता वण्णओ, तेसिं गं अंजणपतयाणं उरि पत्तेयं २बहुसमरमणिजो भूमिभागो पं०, से जहाणामए-आलिंगपुक्खरेति वा जाव आसयंति०, तेसि गं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसमाए पत्तेयं २ सिद्धायतणा एकमेक जोयणसतं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावरि जोयणाई उड्दउच्चत्तेणं अणेगखंभसतसंनिविट्ठा वष्णओ, तेसिं णं सि. द्वायतणाणं पत्तेयं २ चउदिसिं चत्तारि दारा पं००-देवदारे असुरहारेणागहारे सुवण्णहारे, तत्य णं चत्तारि देवा महिड्ढीया जाव पलिओवमट्टितीया परिवसंति, नै०- देवे असुरे णागे सुवणे, ते णं दारा सोलस जोयणाई उड्ढंउच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेता बरकणग० वन्नओ जाव वणमाला, तेसिं णं दाराणं चउदिसि चत्तारि मुहमडवा पं०, ते णं मुहमंडवा एगमेगं जोयणसतं आयामेणं पंचास जोयणाई विक्खंभेणं साइरेगाई सोलस जोयणाई उड्दउच्चत्तेणं पण्णओ, तेसिणं मुहमंडवाणं चउदि(तिदि)सि चत्तारि (तिण्णि) दारा पं०, ते णं दारा सोलस जोयणाई उड्दउच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेसं तं चेव जाव वणमालाओ, एवं पेच्छाघरमंडवावि, तं चेव पमाणं जं मुहमंडवाणं, दारावि तहेव, णवरि बहुमझदेसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अदजोयणप्पमाणाओ सीहासणा अपरिवारा जाव दामा थूभाई चउदिसिं तहेव णवरि सोलसजोयणप्पमाणा सातिरेगाई सोलस जोयणाई उच्चा सेसं तहेब जाव जिणपडिमा, चेहयरुक्खा तहेव चउद्दिसिंतं चेव पमाणं जहा विजयाए रायहाणीए णवरि मणिपेढियाओ सोलसजोयणप्पमाणाओ, तेसि णं चेइयरुक्खाणं चउहिसिं चत्तारि मणिपेढियाओ अट्ठजोयणविक्खंभाओ चउजोयणबाहल्लाओ महिंदज्झया चउसट्ठिजोयणुच्चा जोयणोवेधा जोयणविकखंभा सेसं तं चेव, एवं चउहिसिं चत्तारि णंदापुकखरिणीओ णवरि खोयरसपडिपुण्णाओ जोयणसतं आयामेणं पन्नासं जोयणाई विक्रखंभेणं पपणास जोयणाई उवेघेणं सेस तं चेव, मणोगुलियार्ण गोमाणसीण य अडयालीसं २ सहस्साई पुरच्छिमेण सोलस पञ्चस्थिमेणवि सोलस दाहिणेण अट्ठ उत्तरेणवि अट्ट साहस्सीओ तहेव सेसं उड़ोया भूमिभागा जाव बहुमज्झदेसमागे, मणिपेढिया सोलस जोयणा आयामविक्रखंभेणं अट्ठ जोयणाई बाहलेणं तारिसं मणिपीढियाणं उप्पि देवच्छंदगा सोलस जोयणाई आयामविकखंभेणं सातिरेगाई सोलस जोयणाई उदउच्चत्तेणं सवरयण अहसयं जिणपडिमाणं सबोसो चेव गमो जहेव वेमाणियसिद्धायतणस्स, तत्थ णं जे से पुरच्छिमिले अंजणपवते तस्स णं चउहिसि चत्तारि गंदाओ पुक्खरिणीओ पं० २०-णंदुत्तरा य र्णदा आणंदा णदिवद्धणा (नदिसेणा अमोघा य, गोधूभा य सुदंसणा), ताओ णंदापुक्खरिणीओ एगमेगं जोयणसतसहस्सं आयामविक्वंमेणं दस जोयणाई उबेहेणं अच्छाओ सण्हाओ पत्तेयं २ पउमवरवेदिया० पत्तेयं २ वणसंडपरिक्खित्ता तत्थ २ जाव सोवाणपडिरुवगा तोरणा, तासिं णं पुक्खरिणीणं बहुमज्झदे. समाए (तासिंणं पुक्खरिणीर्ण चउहिसिं चत्तारि वणसंडा पं० त०. पुरच्छिमेणं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं-'पुवेण असोगवणं दाहिणतो होइ सत्तपण्णवणं। अवरेण चंपगवणं चूयवर्ण उत्तरे पासे ॥१॥तासि पा०) पत्तेयं २ वहिमुहपाया पं०, तेणं दहिमहपच्या चउसट्ठी जोयणसहस्साई उड्ढउच्चत्तेणं एगंजोयणसहस्सं उमेहेणं सनत्यसमा पालगसंठाणसंठिता दस जो. यणसहस्साई विक्खमेणं एकतीसं जोयणसहस्साईब तेवीसे जोयणसए परिक्खेवणं पं० सबरयणामया अच्छा जाब पडिरूवा वहा पत्तेयं २ पउमवरवेश्या० वणसंडवण्णओ जाव ६५५ जीवाजीवाभिगमः, पति मुनि दीपरत्नसागर Page #58 -------------------------------------------------------------------------- ________________ आसयंति सयंतिः सिद्धायतणं तं चेव पमाणं अंजणपश्चएम सञ्चेव वत्तवया णिरवसेसा भाणियवा जाव उप्पिं अट्ठमंगलगा, तत्थ णं जे से दक्खिणिले अंजणगपवते तस्स णं चउहिसिं चत्तारि गंदाओ पुक्खरिणीओ पं० तं०-भद्दा य विसाला य कुमुया पुंडरीगिणी, (नन्दुत्तरा य नंदा, आनन्दा नन्दिवड्ढणा) तं चेव पमाणं ते चेव दहिमुहा पश्या तं चेव पमाणं जाव सिद्धायतणा. तत्य गंजे से पञ्चत्यिमिछे अंजणगपवए तस्स णं चउदिसिं चत्तारि गंदा पक्वरिणीओ पं०२०-णदिसेणा अमोहा य, गोत्युभा य सदसणा (भहा विसाला कमदा पुंडरीकिणी)नं चेव सवं भाणियत्रं जाव सिद्धायतणा, तत्य णं जे से उत्तरिछे अंजणगपश्ते तस्स णं चडहिसिं चत्तारि णंदापुक्खरिणीओ पं०२०-विजया वेजयंती जयंती अपराजिया, सेसं तहेव जाव सिद्धायतणा सबा सा चिय वण्णणा णातवा, तत्थ णं बहवेभवणवइवाणमंतरजोतिसियवेमाणिया देवा चाउम्मासियपाडिवएमु संवच्छरिएम वा अण्णेसु बहसु जिणजम्मणणिक्खमणणाणुप्पत्तिपरिणिवाणमादिएमु य देवकजेसु य देवसमुदएमु य देवसमितीसु य देवसमवाएमु य देवपओयणेसु य एगंतओ सहिता समुवागता समाणा पमुदितपक्की लिया अट्टाहितारुवाओ महामहिमाओ करेमाणा पालेमाणा महसुहेर्ण विहरति, कइलासहरिवाहणा य तत्य दुवे देवा महिड्ढीया जाव पलिओवमट्टितीया परिवसंति, से एतेणद्वेणं गो० ! जाव णिचा, जोतिसं संखेनं। १८४। णंदिस्सरवरण्णं दी गंदीसरोदे णामं समुद्दे बट्टे वलयागारसंठाणसंठिते जाव सवं तहेव अट्ठो जो खोदोदगस्स जाव सुमणसोमणसभहा य एत्य दो देवा महिइढीया जाव परिवसंति सेसं तहेव जाव तारगं । १८५ाणंदीसरोदं समुई अरुणे णामं दीवे बट्टे वलयागार जाव संपरिक्खिवित्ताणं चिट्ठति, अरुणे णं भंते! दीचे किं समचकवालसंठिते विसमचकवालसंठिए?, गो०! समचक्क नो विसमचक०, केवतियं चकवालवि०?, संखेजाई जोयणसयसहस्साई चक्कचालविक्खंभेणं संखेजाई जोयणसयसहस्साई परिक्खेवेणं पं०, पउमवरवणसंडदारा दारंतरा य तहेव संखेजाई जोयणसतसहस्साई दारंतरं जाव अट्ठो, वावीओ खोतोदगपडिहत्याओ उप्पातपक्ष्यका सबबहरामया अच्छा, असोगवीतसोगा य एत्य दुवे देवा महिड्डीया जाच परिवसंति, से तेण जाव संखेनं सर्व, अरुणणं दीवं अरुणोदे णामं समुद्र तम्सवि तहेव परिक्खेवो अट्ठो खोतोदगे णवरि सुभहसुमणभद्दा य एत्य दो देवा महिड्ढीया सेसं तहेव, अरुणोदगं समुई अरुणवरे णामं दीवे वट्टे वलयागारसंठाण तहेव संखेजगं सर्व जाव अट्ठो खोयोदगपडिहत्थाओ उप्यायपातया सावइरामया अच्छा , अरुणवरभद्दअरुणवरमहाभहा य एत्य दो देवा महिइढीया०.एवं अरुणवरोदेवि समुहे जाव देवा, अरुणवरअरुणमहावरा य एत्य दो देवा सेसं तहेव, अरुणवरोदणं समुई अरुणवरावभासे णामं दीवे वट्टे जाव देवा, अरुणवरावभासभद्दारुणवरावभासमहामहा य एत्य दो देवा महिड्डीया,एवं अरुणवरावभासे समुदे णवरि देवा, अरुणवरावभासवरारुणवरावभासमहावरा य एत्य दो देवा महिइडीया०. कुंडले दीवे कुंडलभकुंडलमहामहा य दो देवा महिड्डीया०, कुंडलोदे समुहे चक्खुसुभचखुकता य एत्य दो देवा म०, कुंडलवरे दीवे कुंडलवरभकुंडलवरमहाभहा य एत्थ दो देवा महिढीया०.कुंडलवरोदे समुद्दे कुंडलवर(वर)कुंडलवरमहावरा य एत्य दो देवा म०, कुंडलवरावभासे दीवे कुंडलवराव भासभहकुंडलवरावभासमहाभदाय एत्य दो देवा०, कुंडलवरोभासोदे समुहे कुंडलवरोभासवरकुंडलवरोभासमहावरा य एत्य दो देवा म जाव पलिओवमद्वितीया परिवसंति, कंडलवरोमासं णं समुई रुचगे णाम दीवे वट्टे वलया० जाव चिट्ठति, किं समचक्क विसमचकवाल०, गो० ! समचकवाल नो विसमचक्कवालसठिते, केवतियं चक्कवाल, पं०१, सबट्ठमणोरमा य एत्य दो देवा सेसं तहेव, कयगोदे नार्म समुद्दे जहा खोदोदे समुहे संखेजाई जोयणसतसहस्साई चक्वालवि० संखेजाई जोयणसतसहस्साई परिक्वेवणं दारा दारंतरपि संखजाई जोतिसंपि सर्व संखेज माणियवं, अट्ठोवि जहेब खोदोदस्स नवरि सुमणसोमणसा य एत्य दो देवा महिइढीया तहेब, रुयगाओ आढनं असंखेनं विखंभो परिक्खेवो दारा दारंतरं च जोइसं च सवं असंखेज भाणियां, रुयगोदणं समुहं रुयगवरे णं दीवे वट्टे रुयगवरभहरुयगवरमहाभहा य एत्य दो देवा म्यगवरोदे रुयगवर(वर)कयगवरमहावरा य एत्य दो देवा महिड्ढीया० रुयगवरावभासे दीवे रुयगवरावभासमहरुयगवरावभासमहाभदाय एत्य दो देवा महिड्ढीया०, स्यगवरावभासे समुहे कयगवरावभासवरफयगवरावभासमहावरा य एत्य हारहीवे हारभदहारमहाभदा एत्य हारसमुहे हारवरहारमहावरा य एत्थ दो देवा महिइढीया हारवरोदे हारवरभहहास्वरमहाभहा एस्थ दो देवा महिढीया हारवरोए समुहे हारवरवरहार. वरमहावरा एत्य० हारवरावभासे दीवे हारवरावभासभहहारवरावभासमहाभद्दा एत्थ० हारवरावभासोए समुद्दे हारवरावभासवरहारवरावभासमहावरा य एत्य एवं सोवि तिपडोयारा तवा जाव सूरवरोभासोए समुद्दे, दीवेसु महनामा वरनामा हॉति उदहीसु जाव पच्छिममावं च, खोतवरादीम सयंभूरमणपजतेसु वावीओ खोओदगपडिहत्याओ पञ्चयका यसबबइरामया देवदीवे दीवे दो देवा महिड्ढीया० देवमहदेवमहाभहा एत्थ० देवोदे समुहे देववरदेवमहावरा एत्य जाब सयंभूरमणे दीचे सयंभूरमणभहसयंभूरमणमहाभहा एत्थ दो देवा महिड्ढीया० सयंभूरमणण्णं दीर्वसयंभूरमणोदे नामं समुहे वट्टे वलया० जाव असंखेजाई जोयणसतसहस्साई परिक्वेवेणं जाव अट्ठो, गो० सयंभूरमणोदए उदए अच्छे पत्थे जच्चे तणुए कलिहवण्णामे पगतीए उदगरसेणं पं०, सयंभूरमणवरसयंभूरमणमहावरा य इत्य दो देवा महिड्डीया सेसं तहेव जाव असंखेजाओ तारागणकोडिकोडीओ सो)सु वा०।१८६१ (१६४) ६५६ जीवाजीवाभिगमः, -३ मुनि दीपरत्नसागर Page #59 -------------------------------------------------------------------------- ________________ केवइया णं भंते ! जंबुद्दीवा णामधेजेहिं पं०?, गो० ! असंखेजा जंबुहीवा नामधेजेहिं पं०, केवतिया णं भंते ! लवणसमुद्दा ५०?, गो! असंखेजा लवणसमुद्दा नामधेजेहिं पं०, एवं धायतिसंडावि, एवं जाव असंखेजा सरदीवा नामधेजेहिं, एगे देवे दीवे पं० एगे देवोदे समुहे पं०, एवं णागे जक्खे भूते जाव एगे सयंभूरमणसमुहे णामधेजेणं पं०।१८७ लवणस्स णं मंते ! समुहस्स उदए केरिसए अस्साएणं पं०?, गो०! लवणस्स उदए आइले रइले लिंदे लवणे कडुए, अपेज्जे बहूर्ण दुपयचउप्पयमिगपमुपक्विसरिसवाणं णण्णत्य तजोणियाणं सत्ताणं, कालोयस्स णं मंते ! समुदस्स उदए केरिसए अस्साएणं पं०?, गो०! आसले पेसले मांसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पं०, पुक्खरोदगस्स णं भंते! समुदरस उदए केरिसए पं०१, गो०! अच्छे जच्चे तणुए फालियवण्णाभे पगतीए उदगरसेणं पं०, वरुणोदस्स णं मंते !०१, गो०! से जहाणामए-पत्तासवेति वा चोयासवेति वा खजूरसारेति वा मुहियासारेति सुपितखोतरसेति वा मेरएति वा काविसायणेति वा चंदप्पभाति वा मणिसिलाति वा वरसीधूति वा पवरवारुणी वा अट्टपिट्ठपरिणिहिताति वा जंचूफलकालिया वरप्पसण्णा उक्कोसमदपत्ता ईसिउट्ठवलंबिणी ईसितंबच्छियकरणी ईसिबोच्छेयकरणी आसला मांसला पेसला वण्णेणं उववेता जाव णो तिणढे समढे, वारुणे उदए इत्तो इट्टतरए चेव जाव अस्साएणं पं०, खीरोदस्स णं भंते ! उदए केरिसए अस्साएणं पं० १, गो० ! से जहाणामए-रन्नो चाउरंतचक्वहिस्स चाउरके गोखीरे पजत्तिमंदग्गिसुकड्ढिते आउत्तरखंडमच्छंडितोववेते वण्णेणं उववेते जाव फासेण उववेए, भवे एयारूवे सिया?, णो तिणढे समढे, गो० ! खीरोयगस्स० एत्तो इट्ट जाव अस्साएणं पं०, घतोदस्स णं से जहाणामए सारतिकस्स गोषयवरस्स मंडे साइकणियारपुष्फवण्णामे सुकढितउदारसज्झवीसंदिते वण्णेणं उववेते जाव फासेण य उववेए, मवे एयारूवे सिया?, णो तिणढे समहे, इत्तो इट्टयरे०, खोदोदस्स से जहाणामए उच्छृणं जचपुंडकाणं हरियालपिंडराणं मेरुंडकणाण वा कालपोराणं तिभागनिवाडियवाडगाणं बलवगणरजतपरिगालियमित्ताणं जंच रसे होजा वत्यपरिपूर चाउजातगसुवासिते अहियपत्ये लहुए वयोणं उववेए जाव भवेयारवे सिया ?, णो तिणढे समढे, एत्तो इट्टयरा०, एवं सेसगाणवि समुदाणं मेदो जाव सयंभूरमणस्स, गवरि अच्छे जचे पत्ये जहा पुक्खरोदस्स। कति णं भंते ! समुद्दा पत्तेगरसा पं०१,गो०! चत्तारि समुदा पत्तेगरसा पं० त०-लवणे वरुणोदे खीरोदे पयोदे, कति णं भंते! समुद्दा पगतीए उदगरसेणं पं०?, गोतओ समुद्दा पगतीए उद्गरसेणं पं०२०-कालोए पक्खरोए सयभरमणे, अवसेसा समुद्दा उस्सणं खोतरसा पं० समणाउसो!।१८८ा कतिणं भते! समुद्दा बहुमच्छकच्छभाइग्णा पं०१, गो० तओ समुद्दा बहुमच्छकच्छमाइण्णा पं० त०-लवणे कालोए सयंभूरमणे, अवसेसा समुद्दा अप्पमच्छकच्छमाइण्णा पं०, लवणे णं मंते ! समु कति मच्छ. जातिकुलकोडिजोणीपमुहसयसहस्सा पं०?, गो०! सत्त मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा ५०, कालोए णं भंते! समुहे कति मच्छजाति०५०१, गो० नव मच्छजातिकुलकोडीजोणी०, सयंभूरमणे णं मंते! समुहे०, अद्धतेरस मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा पं०, लवणे णं मंते! समुहे मच्छार्ण केमहालिया सरीरोगाणा पं०१, गो०! जहण्गेणं अंगुलस्स असंखेजतिभागं उक्को० पंचजोयणसयाई, एवं कालोए उको० सत्त जोयणसताई सयंभूरमणे दस जोयणसताई। १८९। केवतिया गं भंते ! दीवसमुद्दा नामधेजेहिं पं०१, गो०! जावतिया लोगे सुमा णामा सुभा वण्णा जाव सुमा फासा एवतिया दीवसमुद्दा नामपेजेहिं ५०, केवतिया णं भंते! दीवसमुदा उद्धारसमएणं पं०१, गो०! जावतिया अड्दाइजाणं सागरोवमाणं उद्धारसमया एवतिया दीवसमुद्दा उद्धारसमएणं पं०।१९०। दीवसमुद्दा णं मंते ! किं पुढवीपरिणामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा?, गो०! पुढवीपरिणामावि आउ० जीव० पुग्गल०, दीवसमुद्देसुणं मंते! सहपाणा सघभूया सहजीवा सबसत्ता पुढवीकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुष्टा ?, हंता गो०! असति अदुवा अर्णतखुत्तो। १९१। इति दीवसमुद्दा समत्ता॥ कतिविहे गं भंते ! इंदियविसए पोग्गलपरिणामे पं०१, गो०! पंचविहे इंदियविसए पोग्गलपरिणामे पं० त०-सोतिदियविसए जाव फासिंदियविसए, सोतेंदियविसए णं भंते! पोग्गलपरिणामे कतिविहे पं०?, गो०! दुविहे पं० त०-सुम्भिसहपरिणामे य दुब्भिसहपरिणामे य, एवं चक्खिदियविसयादिएहिवि सुरुवप. रिणामे य दुरूवपरिणामे य,एवं सुम्भिगंधपरिणामे य दुग्भिगंधपरिणामे य, एवं सुरसपरिणामे य दूरसपरिणामे य, एवं सुफासपरिणामे यदुफासपरिणामे य,से नूर्ण में सहपरिणामेसु उच्चावएसुरूवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वत्त सिया ?, हंता गो०! उच्चावएम सहपरिणामेसु परिणममाणा पोग्गला परिणतित्ति वत्त सिया, से णूणं भंते ! सुम्भिसहा पोग्गला दुग्भिसहत्ताए परिणमंति दुम्भिसहा पोग्गला मुभिसहत्ताए परिणमंति?, हंता गो० ! सुम्भिसदा दुन्मिसत्ताए परिणमंति दुम्भिसहा सुम्भिसहत्ताए परिणमंति, से पूर्ण मते! सुरुवा पुग्गला दूरुवत्ताए परिणमंति दुरूवा पुग्गला सुरूवत्ताए.?, हंता गो०!, एवं सुम्भिगंधा पोग्गला दुन्भिगंधत्ताए परिणमंति दुब्मिगंधा पोग्गला सुम्भिगंधत्ताए परिणमंति?, हंता गो०!, एवं सुफासा दुफासत्ताए?, सुरसा दूरसत्ताए०१,हंता गो०! १९२। देवे में भंते! ६५७जीवाजीवाभिगमः, जिन-1 मुनि दीपरत्नसागर Page #60 -------------------------------------------------------------------------- ________________ क महिड्डीए जाय महाणुभागे पुवामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियहित्ताणं गिहित्तए?, हंता पभू, से केणद्वेणं भंते ! एवं वुचति देवे महिद्दीए जाव गिण्हित्तए ?. गो.! पोग्गले खित्ते समाणे पुषामेव सिग्घगती भवित्ता तओ पच्छा मंदगती भवति देवे णं महिढीए जाव महाणुभागे पुश्विंपि पच्छावि सीहे सीहगती (तुरिए तुरियगती) चेव से तेणद्वेणं गो०! एवं वुचति जाव एवं अणुपरियट्टित्ताणं गेण्हित्तए, देवे णं भंते ! महिइडीए, बाहिरए पोग्गले अपरियाइत्ता पुचामेव वालं अच्छित्ता अभेत्ता पभू गंठित्तए ?. नो इणढे समढ़े. देवे णं भंते ! महिड्ढिए, बाहिरए पुग्गले अपरियाइत्ता पुवामेव वालं छित्ता भित्ता पभू गंठित्तए?, नो इणटेसमटे, देवे णं भंते! महिड्डीए, बाहिरए पुग्गले परियाइना पुवामेव वालं अच्छिता अभित्ता पभू गंठित्तए?, नो इणढे समद्दे, देवे णं भंते! महिइटीए जाव महाणुभागे बाहिरे पोग्गले परियाइत्ता पुवामेव वालं छत्ता भेना पभू गंठिनए ?. हंता पभूतं चेव णं गंठिं छउमत्थे ण जाणति ण पासति एसुहुमं च णं गढिया, देवे णं भंते ! महिड्ढीए पुवामेव वालं अच्छेत्ता अभेत्ता पभू दीहीकरिनए वा हस्सीकरित्तए वा?. नो तिणडे समढ़े, एवं चत्तारिवि गमा, पढमबिइयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेत्ता अभेत्ता, सेसं तहेब, तं चेव सिद्धिं छउमत्थे ण जाणति ण पासति एसुहमं च णं दीहीकरेज वा. ।१९३। अस्थि णं भंते ! चंदिमसूरियाणं हिडिंपि तारारुवा अणुंपि तुडावि समंपि तारारूवा अणुंपि तुडावि उप्पिपि तारारुवा अणुपि तुड़ावि?.हंता अस्थि, से केणतुणं भो! एवं वुचति अस्थि णं चंदिमसूरियाणं जाच उप्पिपि तारारूवा अणुंपि तुल्लावि०?, गो०! जहा२णं तेसिं देवाणं तवनियमभचेवासाई उस्सियाई भवंति तहा२णं तेसि देवाणं एवं पण्णायति अणुत्ते वा तुलत्ते वा, से एएणट्टेणं गो०! अत्थिर्ण चंदिमसूरियाणं जाव उप्पिंपि तारारूबा अणुपि तुल्लावि । १९४। एगमेगस्स णं भंते ! चंदिमसूरियस्स केवईओ णक्खत्तपरिवारो पं० केवइआ महागहा परिवारो केवइओ तारागणकोडाकोडिपरिवारों पं०?.गो! एगमेगस्स र्ण चंदिमसरियस्स- अट्ठासीतिं च गहा अट्ठावीसं च होइनक्वत्ता। एगससीप. रिवारोएत्तो ताराण वोच्छामि ॥८४॥ छावट्रिसहस्साई णव चेव सयाई पंचसयराई। एगससीपरिवारो तारागणकोडिकोडीणं ॥८५॥१९५। जंबदीवेणं भंते ! दीवे मंदरस्स पञ्चयम्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अबाधाए जोविसं चारै चरति ?, गो! एकारसहिं एकवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति. एवं दक्खिणिडाओ पच्चस्थिमिछाओ उत्तरिल्लाओ, लोगंताओ भंते ! केवतियं अवाधाए जोतिसे पं०?, गो० एकारसहिं एकारेहिं जोयणसतेहिं अबाधाए जोतिसे पं०, इमीसे णं भंते! रयणप्पभाए पुढबीए बहुसमरमणिजाओ भूमिभागाओ केवतियं अबाधाए सबहेहिडे तारारुवे चारं चरति केवतियं अबाधाए सूरविमाणे चारं चरति केवनियं अबाधाए चंदविमाणे चारं चरति केवतियं अबाघाए सबउवरिडे तारारूवे चारं चरति ?, गो० इमीसे णस्यणप्पभाए पुढवीए बहुसमरमणिज्जाओ सत्तहिंण उएहिं जोयणसएहिं अवाहाए जोतिसं सबहेडिडे तारारूवे चारं चरति. अहिं जोयणसतेहिं अवाधाए सुरविमाणे चारं चरति, असीएहिं जोयणसतेहिं अबाधाए चंदविमाणे चारं चरति, नवहिं जोयणसएहि अवाहाए सबउवरिड़े तारारूवे चारं चरति. सबहेडिमि. छाओणभंत! तारारूवाओ केवतियं अबाहाए सरविमाणे चार चरइ केवइयं अबाहाए चंदविमाणे चार चरइकवतियं अबाधाए सबउबरिडेतारारुचे चारं चरई,गो! सबहेट्टिडाओ णं दसहिं जोयणेहिं सुरविमाणे चारं चरति णउतीए जोयणेहिं अबाधाए चंदविमाणे चार चरति दसुत्तरे जोयणसते अबाधाए सबोवरिडे तारारुवे चारं चरइ. सूरविमाणाओ | Mभते! केवतियं अबाधाए चंदविमाणे चार चरति केवतियं सबउवरितारारुवे चार चरति?.गो०! सुरविमाणाओणं असीए जोयणेहि चंदविमाणे चार चरति. जोयणसयं अचाधाए सबोवरिड़े तारारूचे चारं चरति, चंदविमाणाओ णं भंते ! केवतियं अबाधाए सबउवरिछे तारारुवे चारं चरति?, गो! चंदविमाणाओ णं वीसाए जोयणेहिं अबाधाए सबउवरिड़े तारारूबे चारं चरइ, एवामेव सपुवावरेणं दसुत्तरसतजोयणबाहड़े तिरियमसंखेने जोतिसविसए पं० । १९६। जंबूदीवे णं भंते ! कयरे णक्खने सबम्भितरिहं चारं चरंति कयरे नक्खत्ते सत्रवाहिरिई चार चरह कयरे नक्खत्ते सबउवरितं चार चरति कयरे नक्खते सबहिद्विाई चार चरति ?. गो.! जंचदीवे णं दीवे अभीडनाखत्ते सम्भितरिहं चार चरति मूले णक्खत्ते सव्वबाहिरिई चारं चरइ साती णक्खत्ते सधोवरिई चारं चरति भरणीणक्खत्ते सवहेट्ठिल चारं चरति । १९७। चंदविमाणे णं भंते ! किसंठिते ५०?. गो अद्धकविट्ठगसंठाणसंठिते सवफालितामए अम्भूसितपहसिते वण्णओ, एवं सुरविमाणेवि नक्खत्तबिमाणेवि ताराविमाणेवि स अदकविट्ठसंठाणसंठिता. चंदविमाणे णं भंते ! केवतियं आयामबि. खंभेणं? केवतियं परिक्खेवेणं ? केवतियं बाहल्लेणं पं० १, गो! छप्पन्ने एगसट्ठिभागे जोयणस्स आयामविखंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसहिभागे जोयणस्स बाहल्लेणं पं०, सूरविमाणस्सवि सच्चेव पुच्छा, गो०! अडयालीसं एगसट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवणं चउवीसे एगसट्ठिभागे जोयणस्स बाहल्लेणं पं०, एवं गहविमाणेवि अद्धजोयणं आयामविखंभेणं तं विगणं सविसेस परि० कोसं बाहलेणं, णवत्तविमाणे णं कोसं आयामविखंभेणं तं तिगुणं सविसेसं परि० अद्धकोसं बाह६५८जीवाजीवाभिगमः, चड़िा -३ मुनि दीपरत्नसागर 4 Page #61 -------------------------------------------------------------------------- ________________ णं पं०, ताराविमाणे अदको आयामविक्वं मेणं तं तिगुणं सविसेसं परि० पंचधणुसयाई बाहणं पं० १९८ । चंदविमाणे णं भंते! कति देवसाहस्सीओ परिवर्हति ? गो० ! चंद्रविमाणस्स णं पुरच्छ्रिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिषणगोखीरफेणरययणिगरप्पगासाणं (महुगुलियपिंगलक्खाणं) थिरलडपड बट्टपीवरसुसिलिडसुवि सिक्खिदाढा विचितमुहाणं स्तूप्पलपत्तमउयसुकुमालतालुजीहाणं पसत्थसत्थवेरुलियाभिसंतककडनहाणं विसालपीवरोरूपडिपुण्णविउलखंधाणं मिटवितयपसन्धसुमलक्खणविच्छिण्णकेसरसडोक्सोभिताणं चंकमितललियपुलितगञ्जितगतीणं उस्सियसुणिम्मियसुजाय अप्फोडियणंगूलाणं वइरामयणक्खाणं वद्दरामयदन्ताणं वयरामयदादाणं तवणिजहा तवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोतिताणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अमियगतीणं अमियबलवीरियपुरिसकारपरक्कमाणं महता अप्फोडियसीहनातीयबोलकलयलरवेणं महुरेण मणहरेण य पूरिंता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारणं देवाणं पुरच्छिमि बाहं परिवर्हति चंदविमाणम्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिषणगोखीरफेणरययणियरप्पगासाणं वइरामयकुंभजुयलसुडितपीवरवरवइरसोंडवडिय दिनसुरत्न पउमप्पकासाणं अभुण्णयमुहणं नवणिज्जविसाल चंचलचलंत चवल कण्णविमलजाणं मधुवण्णभिसंतणिदपिंगलपन्नलतिवण्णमणिरयणलोयणाणं अच्भुग्गतम उलमडियाणं धवलसरिससंठितणिवणदढकसि फालियामयसुजायदंतमुसलोवसोभिताणं कंत्रणकोसीपविद्वतग्गविमलमणिरयण रुइरपेरंतचित्तरूवगविरायिताणं तवणिजविसालनिलगपमुहपरिमंडिताणं णाणामणिरयणमुदगेचेजवदगलयवरभूसणाणं वेलियविचित्तदंडणिम्मलवइरामयतिक्खलडुअंकुसकुंभजुयलंतरोदियाणं तवणिज सुबद्धकच्छदप्पियवलद्धराणं जंबूणयविमलपणमंडलवइरामलालाललिय तालणाणामणिरयणघण्टपास गरयतामयरज्जुबद्धलंबितघंटाजुयलमहुरसरमणहराणं अहीणपमाणजुत्तवट्टियसुजातलक्खणपसत्थतवणिजवालगत्तपरिपृच्छणाणं उयवियपडिपुण्णकुम्म चलणलहुविकमार्ण अंकामयक्खाणं तवणिजतालुयाणं तवणिजजीहाणं तवणिजजोत्नगसुजोतियाणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अभियगतीणं अ मियबलबीरियपुरिसकारपरकमाणं मया गंभीरगुलगुलाइयरवेणं महुरेणं मणहरेणं पूरेन्ता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ गयरुवधारणं देवाणं दक्खिणि बाह परिवर्हति, चंद्रविमाणस्स णं पञ्चत्थिमेणं सेताणं सुभगाणं सुप्पभाणं चकमियललियपुलित चलचवलकउहसालीणं सण्णयपाताणं संगयपासाणं सुजायपासाणं मियमाइनपीणरइतपासाणं झसविहगसुजातकुच्छीणं पसत्यणिदमधुगुलितभिसंतपिंगलक्खाणं विसालपीवरोरुपडिपुष्णविपुलखंधाणं वट्टपडिपुण्णविपुलकवोलकलिताणं घणणिचितसुवद्धलक्खणुण्णतईसिंआणयवसभोद्वाणं चकमितललितपुलियचक्कवालचवलगतिगतीणं पीवरोरुवद्वियसुसंठिनकडीणं ओलंवपलंवलक्खणपमाणजुत्तपसत्थरमणिजालगंडाणं समसुरवालपाणीण सम लिहिततिक्वग्गसिंगाणं तणुसुमसुजातषिद्धलोमच्छविधराणं उवचितमंसल विसालपडिपुण्णसुदपमुहपुंडराणं खंधपएससुंदराणं वेरुलियाभिसंतकडक्खसुणिरिक्खणाणं जुत्तप्पमाणपधाणलक्खणपसत्थरमणिजगग्गरगलसोभिताणं घग्घरगमुबद्धकण्ठपरिमंडियाणं नाणामणिकणगरयणघण्टवेयच्छगसुकयरनियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं पड मुपलभसलमुरभिमालाविभूसिताणं वइरसुराणं विविधविन्दुराणं फालियामयदंताणं तवणिजजीहाणं तवणिजतालुयाणं तवणिज जोत्नगसुजोतियाणं कामगमाणं पीतिगमाणं मणो गमाणं मणोरमाणं मणोहराणं अमितगतीणं अभियवलवीरियपुरिसयारपरकमाणं महया गंभीरगज्जियरवेणं मधुरेण मणहरेण य पूरेंता अंबरं दिसाओ य सोभयंता चत्तारि देवसाह - सीओ वसभरुवधारणं देवाणं पञ्चत्थिमिहं बाहं परिवर्हति, चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जाणंतरमल्लिहायणाणं हरिमेलामदुलमडियच्छाणं घणणिचितसुबद्दलक्खणुष्णतर्थकमि ( चंचुचि) यललियपुलियचलचवलचंचलगतीणं लंघणवगणधावणधोरणतिवद्दजइणसिक्खितगईणं संणयपासाणं संगतपासाणं सुजायपासाणं मितमायितपीणरइयपासाणं झसविहगसुजातकुच्छीणं पीणपीवरवट्टितसुसंठितकडीणं ओलंबपल्बलक्खणपमाणजुत्तपसत्थरमणिजवालगंडाणं तणुसुमसुजायणिडोमच्छविधराणं मिडवि. सयपसन्थसुमलक्खणविकिष्ण केसरवादिधराणं तासगावर भूसणाणं मुहमंडगोचूलचमस्थासगपरिमंडियकडीणं नवणिजजीहाणं तवणिजनालयाणं तवणिजजोत्नगसुजो नियाणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अमिनगतीणं अमियबलवीरियपुरिसयारपरकमाणं महया हेसियकिलकिलाइयरवेण मद्दुरेणं मणहरेण य पूरेंता अंबरं दिसाओ य सोभयंता चनारि देवसाहस्सीओ हयरूपधारीणं उत्तरि ं वाहं परिवहनि एवं सूरविमाणस्सवि पुच्छा. गो ! सोलस देवसाहस्सीओ परिवहति पृवकमेणं. एवं गहूविमाणम्सवि पुच्छा, गो० अड देवसाहम्सीओ परिवहति पुत्रकमेणं दो देवाणं साहस्सीओ पुरथिमिद्धं वाहं परिवहति दो देवाणं साहसीओ दक्खिणि दो देवाणं साहस्सीओ पच थिमि दो देवसाहसीओ हयरूपधारीणं उत्तरितं वाहं परिवहति एवं णक्खत्तविमाणस्सवि पुच्छा, गो० ! चत्तारि देवसाहस्सीओ परिवहति नं०सीहरुवधारणं देवाणं एगा देव६५९ जीवाजीवाभिगमः पडिवत्ति-२ मुनि दीपरत्नसागर Page #62 -------------------------------------------------------------------------- ________________ साहस्सी पुरथिमिळ बाह० एवं चउदिसिंपि, एवं तारागणाणवि णवरि दो देवसाहस्सीओ परिवहति, तं०-सीहरूबधारीणं देवाणं पंचदेवसता पुरस्थिमिई वाहं परिवहति एवं चउदि. सिपि ।१९९। एतेसि णं भंते ! चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे कयरेहिंतो सिग्धगती वा मंदगती वा ?, गो! चंदेहितो सूरा सिग्धगती सूरेहितो गहा सिग्घगती गहेहितो णक्खना सिग्धगती णक्वतेहितो तारा सिग्धगती, सवप्पगती चंदा सबसिग्धगतीओ ताराओ।२००। एएसिं गं भंते ! चंदिमजावतारारुवाणं कयरे कयरेहितो अपिडिढया वा म. हिदिढया वा?, गो! तारारूवेहितो णक्खत्ता महिढीया णक्खत्तेहिंतो गहा महिइढीया महेहितो सूरा महिड्ढीया युरेहितो चंदा महिढीया, सबप्पड्ढिया तारा सबमहिडिया चंदा ।२०१। जंबुदीव णं भंत! दीवे तारारुवस्स२य एस णं केवतियं अबाधाए अंतरे पं०?, गो०! दुबिहे अंतरे ५००-वाघातिमे य निवाघाइमे य (पा० बाघाइए य निवाघाइए य तत्व णं जे से वाघातिमे से जहदोणि य छाबडे जोयणसए उको चारस जोयणसहस्साई दोण्णि य बायाले जोयणसए तारारुवस्सय अवाहाए अंतरे ५० तत्थ णं जे से णि वाघातिमे से जहरू पंचधणुसयाई उको दो गाउयाई तारारूव जाव अंतरे पं०।२०२। चंदस्स णं भंते ! जोतिसिंदस्स जोतिसरनो कति अग्गमहिसीओ पं०?, गोब! चत्तारि अग्गमहिसीओ पं०२०-चंदप्पभा दोसिणाभा अधिमाली पर्भकरा, एस्थ णं एगमेगाए देवीए चत्तारि २ देवसाहस्सीओ परिवारे य, पभू णं ततो एगमेगा देवी अण्णाई चत्तारि २ देवीसहस्साई परिवारं विउवित्तए, एवामेव सपुवावरेणं सोलस देवसाइस्सीओ पं०. से तं तुडिए ।२०३। पभू णं भंते! चंदे जोतिसिंदे जोतिसराया चंदवडिसए विमाणे सभाए सुधम्माए चंदसि सीहासणंसि तुडिएण सद्धिं दिवाई भोगभोगाई भुंजमाणे विहरितए?, णो तिणद्वे समढे, से केणद्वेणं भंते ! एवं बुचति-नो पभू चंदे जोतिसराया चंडवडेसए विमाणे सभाए सुधम्माए चंदसि सीहासणंसि तुडिएणं सदि दिवाई भोगभोगाई भुंजमाणे विहरितए?.गो! चंदस्स जोतिसिंदस्स जोतिसरण्णो चंदवडेंसए विमाणे सभाए मुहम्माए जोतिसमाणवगंसि चेतियर्खभंसि वइरामएम गोलबहसमुग्गएम पहुयाओ जिणसकहाओ सविणक्खित्ताओ चिट्ठति जाओ णं चंदस्स जोतिसिंदस्स जोतिसरनो अनेसि च बहुर्ण जोतिसियाणं देवाण य देवीण य अञ्चणिजाओ जाव पजुवासणिजाओ, तासिं पणिहाए नो पभू चंदे जोतिसराया चंदवडिं० जाव चंदसि सीहासणंसि जाव भुंजमाणे विहरित्तए, से एएणट्टेणं गो! नो पभू चंदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि तुडिएण सदि दिवाई भोगभोगाई भुंजमाणे विहरित्तए, अदुत्तरं च णं गो ! पभू चंदे जोतिसिंदे जोतिसराया चंदबडिसए विमाणे सभाए सुधम्माए चंदसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवाणं साहस्सीहिं अन्नेहिं वहहिं जोतिसिएहिं देवेहिं देवीहि य सदि संपरिखुड़े महयाहयणगीइवाइयतीतलतालतुडियषणमुइंगपडुप्पवाइयवेणं दिवाई भोगभोगाई मुंजमाणे विहरित्तए, केवलं परियारतुडिएण सदि भोगभोगाई बुद्दीए, नो चेवणं मेहुणवत्तियं । २०४। सरस्सणं भंते ! जोतिसिंदस्स जोतिसरनो कइ अम्ममहिसीओ पं०?, गो०चत्तारि अगमहिसीओ पं०तं०-सूरपभा आयवाभा अचिमाली पभंकरा, एवं अवसेसं जहा चंदस्स गरि सूरवर्दिसए विमाणे सूर॑सि सीहासणंसि तहेव सबेसिपि गहाईणं चत्तारि अम्गमहिसीओ० त०-विजया वेजयंती जयंती अपराजिया, तेसिपि तहेब । २०५। चंदविमाणे ण भंते! देवाणं केवतियं कालं ठिती पं०?.एवं जहा ठितीपए तहा भाणियवा जाव ताराणं । २०६। एतेसिं णं भंते ! चंदिममरियगहणक्खत्ततारारूवाणं कयरे कयरेहितो?, गो०! चंदिमसूरिया एते णं दोषिणवि तुला सवत्थोवा संखेजगुणा णखत्ता संखेजगुणा गहा संखेजगुणाओ तारगाओ।२०७। जोइसुद्देसओ समत्तो। कहिणं भंते ! वेमाणियाणं देवाणं विमाणा पं० कहिं गं भंते! वेमाणिया देवा परिवसंति ?, जहा ठाणपदे नहा सर्व भाणियच णवरं परिसाओ भाणितत्राओ जाव सके, अमेसि च बहूणं सो. धम्मकप्पवासीणं देवाण य देवीण य जाब विहरति । २०८ा सकस्स णं भंते ! देविंदस्स देवरनो कति परिसाओ पं०१, गो! तओ परिसाओ पं० २०-समिता चंडा जाता, अभितरिया समिया मज्झिमिया चंडा वाहिरिया जाता, सकस्स णं भंते ! देविंदस्स देवरभो अम्भितरियाए परिसाए कति देवसाहस्सीओ पं०१, मज्झिमियाए परि० तहेव बाहिरियाए. पुच्छा, गो०! सकस्स देविंदस्स देवरको अम्भितरियाए परिसाए चारस देवसाहस्सीओ पं० मज्झिमियाए परिसाए चउदस देवसाहस्सीओ पं० बाहिरियाए परिसाए सोलस देवसाह - स्सीओ पं०, तहा अम्भितरियाए परिसाए सत्त देवीसयाणि मज्झिमियाए उच्च देवीसयाणि वाहिरियाए पंच देवीसयाणि पं०.सकस्स णं भंते ! देविंदस्स देवरनो अम्भितरियाए परिसाए ठि 40? एवं मजिझमियाए बाहिरियाएवि, गो! सकस्स देविंदरस देवरनो अभितरियाए परिसाए पंच पलिओवमाई ठिती पं० मज्झिमियाए परिसाए चत्तारि पलिओवमाई ठिती पं० बाहिरियाए परिसाए देवाणं तिन्नि पलिओवमाई ठिती अभितरियाए परिसाए देवीणं तिनि पलिओवमाई ठिती पं० मज्झिमियाए दुन्नि पलिओ. वमाई ठिती पं०बाहिरियाए परिसाए एग पलिओवमं ठिती पं०, अहो सो चेव जहा भवणवासीणं, कहिं णं भंते ! ईसाणकाणं देवाणं विमाणा पं०१ तहेव सर्व जाव ईसाणे एत्य देविंद देव० जाव विहरति, ईसाणस्स णं भंते ! देविंदस्स देवरण्णो कति परिसाओ पं०?, गो० तओ परिसाओ पं० सं०-समिता चंडा जाता, तहेब सर्व णवरं अम्भितरियाए (१६५) ६६० जीवाजीवाभिगमः, nि -३ मुनि दीपरत्नसागर Page #63 -------------------------------------------------------------------------- ________________ परिसाए दस देवसाहस्सीओ पं० मज्झिमियाए परिसाए वारस देवसाहस्सीओ बाहिरियाए चउद्दस देवसाहस्सीओ, देवीणं पुच्छा, अभितरियाए णव देवीसता पं० मज्झिमियाए परिसाए अट्ठ देवीसता पं० बाहिरियाए परिसाए सत्त देवीसता पं०, देवार्ण ठिती पं०१, अभितरियाए परिसाए देवाणं सत्त पलिओवमाई ठिती पं० मज्झिमियाए छ पलिओ. वमाई वाहिरियाए पंच पलिओक्माई ठिती पं०, देवीणं पुच्छा, अभितरियाए साइरेगाई पंच पलिओवमाई मज्झिमियाए परिसाए चत्तारि पलिओवमाई ठिती पं० बाहिरियाए परि. साए तिण्णि पलिओवमाई ठिती पं० अट्ठो तहेव भाणियचो, सर्णकुमाराणं पुच्छा तहेव ठाणपदगमेणं जाव सर्णकुमारस्स तओ परिसाओ समिताई तहेव णवरि अम्भितरियाए परिसाए अट्ट देवसाहस्सीओ पं० मज्झिमियाए परिसाए दस देवसाहस्सीओ पं० बाहिरियाए परिसाए वारस देवसाहस्सीओ पं० अम्भितरियाए परिसाए देवाणं ठिती अद्धपंचमाई सागरो. बमाई पंच पलिओवमाई ठिती पं०मज्झिमियाए परिसाए अपंचमाई सागरोवमाई चत्तारि पलिओवमाई ठिती पं० बाहिरियाए परिसाए अद्भपंचमाई सागरोवमाई तिण्णि पलि. ओवमाई ठिती पं०, अट्ठो सो चेव, एवं माहिंदस्सवि तहेव तओ परिसाओ णवरि अभितरियाए परिसाए छ देवसाहस्सीओ पं० मज्झिमियाए अट्ठ देवसाहस्सीओ पं० बाहिरियाए दस देवप्साहस्सीओ पं०, ठिती देवाणं अम्भितरियाए परिसाए अपंचमाई सागरोवमाई सत्त य पलिओ० ठिती पं०, मज्झिमियाए परिसाए पंच सागरोवमाई छच्च पलिओवमाई बाहिरियाए परिसाए अद्धपंचमाई सागरोबमाई पंच य पलिओवमाई ठिती पं०, तहेव सद्धेसि इंदाण ठाणपयगमेणं विमाणाणि वुच्चा ततो पच्छा परिसाओ पत्तेयं २ वृञ्चति, बंभस्सवि म तओ परिसाओ पं० अम्भितरियाए चत्तारि देवसाहस्सीओ मज्झिमियाए छ देवसाहस्सीओ बाहिरियाए अट्ठ देवसाहस्सीओ, देवाणं ठिती अभितरियाए परिसाए अणवमाई साग रोवमाई पंच य पलिओवमाई मज्झिमियाए परिसाए अद्धनवमाई साग० चत्तारि पलिओवमाई बाहिरियाए अद्धनवमाई सागरोवमाई तिणि य पलिओवमाइं अट्ठो सो चेव, लंतगसस्सवि जाव तओ परिसाओ जाव अभितरियाए परिसाए दो चेव साहस्सीओ मज्झिमियाए चत्तारि देवसाहस्सीओ पं० बाहिरिय साहस्सीओ मजिझमियाए चत्तारि देवसाहस्सीओ०बाहिरियाए उदेवसाइस्सीओ पं०, ठिती भाणियबा-अभितरियाए परिसाए देवाणं बारस सागरोवमाई सत्त पलिओवमाई ठिती पं० मज्झिमियाए परिसाए वारस सागरोवमाई छच्च पलिओचमाई ठिती पं० बाहिरियाए परिसाए बारस साग. रोवमाई पंच पलिओवमाई ठिती पं०, महासुक्कस्सवि जाव तो परिसाओ जाव अभितरियाए एग देवसहर्स मज्झिमियाए दो देवसाहस्सीओ पं० बाहिरियाए चत्तारि देवसाहस्सीओ, अम्भितरियाए परिसाए अद्धसोलस सागरोवमाई पंच पलिओवमाई मज्झिमियाए अद्धसोलस सागरोवमाईचत्तारि पलिओवमाई बाहिरियाए अद्धसोलस सागरोवमाई तिषिण पलिओवमाई अट्ठो सो चेव, सहस्सारे पुच्छा जाव अम्भितरियाए परिसाए पंच देवसया मज्झिमियाए परि०एगा देवसाहस्सी बाहिरियाए दो देवसाहस्सीओ पं०, ठिती अभितरि*याए अट्ठारस सागरोवमाई सत्त पलिओवमाई ठिती पं०एवं मजिझमियाए अट्ठारस छप्पलिओवमाई बाहिरियाए अवद्यारस सागरोवमाई पंच पलिओवमाई, अट्टो सो चेव, आण. यपाणयस्सवि पुच्छा जाव तो परिसाओ णवरि अम्भितरियाए अड्ढाइजा देवसया मज्झिमियाए पंच देवसया बाहिरियाए एगा देवसाहस्सी ठिती अम्भितरियाए एगृणवीस सागरोवमाई पंच य पलिओवमाई एवं मज्झिएगोणवीस सागरोवमाई चत्तारिय पलिओवमाई बाहिरियाए परिसाए एगणवीस सागरोवमाई तिण्णि य पलिओवमाई ठिती अट्ठो सो चेव, कहिं णं मंते! आरणअनुयाणं देवाणं तहेव अचुए सपरिवारे जाव विहरति, अचुयस्स णं देविंदस्स तओ परिसाओ पं० अम्भितरपरि० देवाणं पणवीस सयं मज्झिम अड्ढाइबा सया बाहिरियाएपंचसया अम्भितरियाए एकवीसं सागरोवमा सत्त य पलिओवमाई मज्झिएकवीससाग० छप्पलि० बाहिरि० एकवीसं सागरो० पंच य पलिओवमाई ठिती पं०, कहिं णं मंते! हेडिमगेवेजगाणं देवाणं विमाणा पं० कहिं णं भंते! हेडिमगेवेजगा देवा परिवसंति?, जहेब ठाणपए तहेव, एवं मजिममगेवेजगा उवरिमगेविजगा अणुत्तरा य जाव अहमिंदा नाम ते देवा पं० समणाउसो!।२०९। पढमो वेमाणियउद्देसओ, प्र०३ वे० उ०१॥ सोहम्मीसाणेसुर्ण कप्पेसु विमाणपुढवी किंपइट्ठिया पं०१, गो०! घणोदहिपइडिया, सर्णकुमारमाहिंदेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पं० १, गो०! घणवायपइट्ठिया ५०, भलोए णं भंते ! कप्पे विमाणपुढवीणं पुच्छा, घणवायपइट्ठिया पं०, लंतए णं भंते ! पुच्छा, गो०! तदुभयपइडिया, महासुकसहस्सारेसुवि तदुभयपइट्ठिया, आणयजावअधुएसु णं मंते ! कप्पेसु पुच्छा, ओवासंतरपइट्ठिया, गेविजविमाणपुढवीणं पुच्छा, गो०! ओवासंतरपइडिया, अणुत्तरोववाइयपृच्छा ओवासंतरपइट्ठिया । २१० । सोहम्मीसाणकप्पेसु विमाणपुढवी केवइयं वाहालेणं पं०१, गो० ! सत्तावीसं जोयणसयाई बाहलेणं पं०, एवं पुच्छा, सणंकुमारमाBI हिंदसु छबीस जायणसयाई भलंतए पंचवीस महासुकसहस्सारेसु चउवीस आणयपाणयारणषुएसु तेवीस सयाई गेविजविमाणपढपी बावीसं अणुत्तरविमाणपुढवी एकवीस जोयण. सयाई बाहलेणं । २११। सोहम्मीसाणेसुण मंते ! कप्पेसु विमाणा केवइयं उड्ढेउवत्तेणं पं०१, गो०! पंच जोयणसयाई उड्ढेउचत्तेणं सर्णकुमारमाहिदेसु छजोयणसयाई. बंभलंत. ६६१ जीवाजीवाभिगमः, परियनि-३ मुनि दीपरत्नसागर 11 Page #64 -------------------------------------------------------------------------- ________________ तएम सत्त महासुकसहस्सारेसु अट्ठ आणयपाणएसुआरणचुएसु नव, गेवेजविमाणाणं भंते! केवइयं उड्ढंउ०१, दस जोयणसयाई, अणुत्तरविमाणाणं एकारस जोयणसयाई उइडं - उचत्तेणं । २१२। सोहम्मीसाणेसु णं भंते ! कप्पेसु बिमाणा किंसंठिया पं०?, गो! दुविहा पं० त०-आवलियापविट्ठा य आवलियाबाहिरा य, तत्व णं जे ते आवलियापविट्ठा ते ति. विहा पं० त० बट्टा तंसा चउरंसा, तत्थ णं जे ते आवलियबाहिरा ते ण णाणासंठिया पं०,एवं जाव गेविजगविमाणा, अणुत्तरोववाइयविमाणा दुविहा पं० त० वट्टे य तंसा य । २१३। सोहम्मीसाणेसु णं भंते ! कप्पसु विमाणा केवतिय आयामविक्खंभेणं केवतियं परिक्खेवेणं पं०?, गो०! दुविहा पं० २०-संखेजवित्थडा य असंखेजवित्थडा य, जहा गरगा तहा जाव अणुत्तरोववातिया संखेजवित्थडे य असंखेजवित्थडा य,तत्थ णं जे से संखेजवित्थडे से जंबुद्दीवप्पमाणे असंजवित्थडा असंखजाई जोयणसयाई जाब परिक्खेवेणं पं०, सोहम्मीसाणेसु णं भंते! विमाणा कतिवण्णा पं०१, गो० पंचवण्णा पं० त०-किण्हा नीला लोहिया हालिदासुकिल्ला, सणकुमारमाहिदेसु चउवण्णा नीला जाव सुकिडा, बंभलोगलंतएमुवि ति. वण्णा-लोहिया जाच सुकिडा, महामुकसहस्सारेसु दुवण्णा-हालिदा य सुकिला य, आणयपाणतारणचुएसु सुकिला, गेविजविमाणा मुक्किडा अणुत्तरोववातियविमाणा परमसुक्किड़ा वण्णणं पं०, सोहम्मीसाणेसुणं भंते! कप्पेसु विमाणा केरिसया पभाए ५०१, गो०! णिचालोआ णिचुजोया सयं पभाए पं० जाब अणुत्तरोववातियविमाणा णिचालोआ णिचुज्जोता धम्मीसाणेसुर्ण मते! कप्पेसु विमाणा केरिसया गंधेणं पं०?, गो०! से जहानामए-कोट्टपुडाण वा जाव गंधर्ण पं०,एवं जाव एत्तो इट्ठयरामा चेव जाव अणुत्तरविमाणा, सोहम्मीसाणेसु विमाणा केरिसया फासेणं पं०१, गो० से जहाणामए-आइणेति वा रुतेति वा सबो फासो भाणियचो जाव अणुत्तरोववातियविमाणा, सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केमहालया पं०१, गो! अयणं जंबुद्दीवे सवदीवसमुदाणं० सो चेव गमो जाव छम्मासे वीइवएजा जाव अत्येगतिया विमाणावासा नो वीइवएजा जाव अणुतरोववातियविमाणा अत्थेगतियं विमाणं वीतिवएजा अत्थेगतिए नो वीइवएजा, सोहम्मीसाणेसु णं भंते ! विमाणा किंमया पं०१, गो०! सबस्यणामया पं०, तत्य णं बहवे जीवा य पोग्गला य वकमंति विउकमंति चयंति उवचयंति, सासया णं ते विमाणा दबट्टयाए जाव फासपजवेहिं असासता जाव अणुत्तरोबवातिया विमाणा, सोहम्मीसाणेसु णं भंते ! देवा कओहिंतो उववजति ?, उववाती नेयत्रो जहा वर्कतीए तिरियमणुएम पंचेंदिएमु समुच्छिमवजिएम उववाओ वर्कतीगमेणं जाव अणुत्तरो०. सोहम्मीसाणेसु देवा एगसमएणं केव. तिया उबवजंति ?, गो०! जहएको वा दो वा तिषिण वा उक्को संखेजा वा असंखेजा वा उववजंति, एवं जाव सहस्सारे, आणतादी गेवेजा अणुत्तरा य एको वा दो वा तिण्णि वा उक्को संखेजा बा उववजति, सोहम्मीसाणेसु णं भंते ! देवा समए २ अवहीरमाणा २ केवतिएणं कालेणं अवहिया सिया?, गो० तेणं असंखेज्जा समए २ अवहीरमाणा २ असंखे. जाहिं उस्सप्पिणीहिं अवहीरति नो चेवणं अवहिया सिया जाव सहस्सारो, आणतादिगेस चउसवि. गेवेजेस अणत्तरेस य समए २ जाव केवतिकालेणं अपहिया सिया ?. गो! ते णं असंखेजा समए २ अबहीरमाणा २ पलिओवमस्स असंखेजतिभागमेत्तेणं अवहीरति, नो चेवणं अवहिया सिया, सोहम्मीसाणेसु णं भंते ! कप्पेसु देवाणं केमहालया सरीरोगाणा पं०?, गो० ! दुविहा सरीरा पं०२०-भवधारणिजा य उत्तरखेउविया य, तत्थ णं जे से भवधारणिजे से जह० अंगुलस्स असंखेजतिभागो उक्को सत्त रयणीओ, तत्थ णं जे से उत्तरदेउबिए से जह• अंगलस्स संखेजतिभागो उक्को जोयणसतसहस्सं, एवं एकेका ओसारेत्ताणं जाव अणुत्तराणं एका रयणी, गेविजणत्तराणं एगे भव नस्थि । २१४ । सोहम्मीसाणेसु ण देवाणं सरीरगा किंसंघयणी पं०१, गो० छण्हं संघयणाणं असंघयणी पं०, नेवढि नेव छिरा नवि पहारू णेव संघयणमत्यि, जे पोग्गला इट्ठा कता जाव ते तेसिं संघातत्ताएपरिणमंति जाव अणुत्तरोववातिया, सोहम्मीसाणेसु देवाणं सरीरमा किंसठिता पं०?, गो ! दुविहा सरीरा पं० त०-भवधारणिजा य उत्तरखेउपिया य, तत्य णं जे ते मवधारणिज्जा ते समचउरंससंठाणसंठिता पं०, तत्य णं जे ते उत्तरवेउबिया ते णाणासंठाणसंठिया पं० जाव अचुओ, अवेउछिया गेविजणुत्तरा, भवधारणिज्जा समचउरंससंठाणसं. ठिता, उत्तरवेउशिया णस्थि ।२१५। सोहम्मीसाणेसु देवा केरिसया वण्णेणं पं०?, गो० ! कणगत्तयरत्ताभा वण्णेणं पं०, सर्णकुमारमाहिदेसु णं पउमपम्हगोरा वण्णेणं पं०, भलोगे णं भंते!०, गो० ! अल्छमधुगवण्णाभा वण्णेणं पं०, एवं जाव गेवेजा, अणुत्तरोववातिया परमसुकिल्ला वण्णेणं पं०, सोहम्मीसाणेसु णं भंते! कप्पेसु देवाणं सरीरमा केरिसया गंधेणं पं०, गो० से जहाणामए-कोपुडाण वा तदेव सवं जाव मणामतरता चेव गंघेणं पं० जाव अणुत्तरोववाइया, सोहम्मीसाणेसु देवाणं सरीरमा केरिसया फासेणं पं०१, गो० थिरमउयणिद्धसुकुमालच्छवी फासेणं पं०,एवं जाव अणुत्तरोववातिया, सोहम्मीसाणदेवाण केरिसगा पुग्गला उस्सासत्ताए परिणमंति?, गो! जे पोग्गला इट्ठा कता जाव ते तेसिं उस्सासत्ताए परिणमंति जाव अणुत्तरोववातिया, एवं आहारत्ताएवि जाव अणुत्तरोववातिया, सोहम्मीसाणदेवाणं कति लेस्साओ पं०?, गो०! एगा तेउलेस्सा पं०, सर्णकुमारमाहिदेसु एगा पम्ह६६२जीवाजीवाभिगमः, परिवति-३ मुनि दीपरत्नसागर THAN Page #65 -------------------------------------------------------------------------- ________________ लेस्सा, एवं बंभलोगेवि पम्हा, सेसेस एका सुकलेस्सा, अणुत्तरोववातियाणं एका परमसुकलेस्सा, सोहम्मीसाणदेवा किं सम्मद्दिट्टी मिच्छादिट्टी सम्मामिच्छादिट्टी ? तिष्णिवि, जाव अंतिमगेवेजा देवा सम्मदिडीविमिच्छादिट्टीवि सम्मामिच्छादिद्वीवि, अणुत्तरोववातिया सम्मदिट्टी णो मिच्छादिडी णो सम्मामिच्छादिट्टी, सोहम्मीसाणा किं णाणी अण्णाणी ?, गो० ! दोवि, तिणि णाणा तिष्णि अण्णाणा णियमा जाव गेवेजा, अणुत्तरोववातिया नाणी नो अण्णाणी तिष्णि णाणा नियमा, तिविधे जोगे दुबिहे उपयोगे सधेसिं जाव अणुत्तरा | २१६ । सोहम्मीसाणा देवा ओहिणा केवतियं खेत्तं जाणंति पासंति ?, गो० जह० अंगुलस्स असंखेज्जतिभागं उको अवही जाव रयणप्पभा पुढवी उटं जाव साई विमाणाई तिरियं जाव असंखेजा दीवसमुद्दा, एवं 'सक्कीसाणा पढमं दोचं च सणकुमारमाहिंदा तचं व बंभलंतग सुकसहस्सारंग चउत्थी ॥ ८६ ॥ आणयपाणयकप्पे देवा पासंति पंचमि पुढवीं तं चैव आरणचय ओहीनाणेण पाति ॥ ८७ ॥ छहीं हेड्डिममज्झिमगेवेजा सत्तमिं च उवरिहा। संभिण्णलोगनालिं पासंति अणुत्तरा देवा ॥ ८८ । २१७ सोहम्मीसाणेसु णं भंते! देवाण कति समुग्धाता पं० १. गो० ! पंच समुग्धाता पं० तं०-वेदणासमुग्धाते कसायः मारणंतिय० वेउब्वियः तेजससमुग्धाते, एवं जाव अच्चुए, गेवेजाणं आदिला निष्णि समुग्धाता पं०, सोहम्मीसाणदेवा के रिस खुधपिवासं पचणुच्भवमाणा विहति ?, गो० ! णत्थि खुधापिवासं पच्चणुब्भवमाणा विहति जाव अणुत्तरोवबानिया, सोहम्मीसाणेसु णं भंते! कप्पे देवा एगतं पभू विउब्वित्तए पुहुतं पभू विउवित्तए? हंता पभू. एगत्तं विउमाणा एगिदियरूवं वा जाब पंचिंदियरूवं वा पुहुत्तं विउमाणा एगिदियरुवाणि वा जाब पंचिंदियवाणि वा, ताई संखेजाईपि असंखेजाइंपि सरिसाईपि असरिसाईपि संवदाईपि असंबद्धापि रुवाई विउवंति ना अप्पणा जहिच्छियाई कजाई करेंति जाव अच्चुओ, गेवेज्ञणुत्तरोववातिया देवा किं एतं पभु विउवित्तए पुहुत्तं पभू विउवित्तए !, गो० एगत्तंपि पुहुत्तंपि नो चेव णं संपत्तीए विउब्विंसु वा विउव्वंति वा विउच्विस्संति वा, सोहम्मीसाणदेवा केरिसयं सायासोक्खं पञ्चणुग्भवमाणा विहति ?, गो० ! मणुष्णा सहा जाव मणुष्णा फासा जाव गेविजा, अणुत्तरोववाइया अणुत्तरा सदा जाव फासा, सोहम्मीसाणेसु देवाणं केरिसगा इड्डी पं० १, गो० ! महिइडीया महज्जुइया जाव महाणुभागा इटीए पं० जाव अच्चुओ, गेवेजणुत्तरा य सबै महिढीया जाब सबै महाणुभागा अनिंदा जाव अहमिंदा णामं ते देवगणा पंः समणाउसो ! | २१८ । सोहम्मीसाणा देवा केरिसया विभूसाए पं० १, गो० ! दुबिहा पं० तं वेडवियसरीरा य अवेडश्वियसरीरा य. तत्थ णं जे ते वेडब्बियसरीरा ते हारविराइयवच्छा जाब दस दिसाओ उज्माणा भासेमाणा जाव पडिरुवा, तत्थ णं जे ते अवेडब्वियसरीरा ने णं आभरणवसणरहिता पगतित्था विभूसाए पंः, सोहम्मीसाणेसु णं भंते! कप्पेसु देवीओ केरिसियाओ विभूसाए पं० १. गो० दुविधाओं पं० नं० - वेउडियसरीराओ य अवेउब्वियसरीराओ य, तत्थ णं जाओ वेउचियसरीराओ ताओ सुवण्णसदालाओ सुवण्णसहालाई बन्थाई पवरपरिहिताओ चंदाणणाओ चंदविलासिणीओ चंद्रसमणिडालाओ सिंगारागारचारुवेसाओ संगय जाव पासातीयाओ जाव पडिरुवाओ. तत्थ णं जाओ अवेडब्बियसरी राज ताओ णं आभरणवसणरहियाओ पतित्थाओ विभूसाए पं. सेसेसु देवा, देवीओ पन्थि, जाव असुओ, गेवेजगदेवा केरिसया विभूसाए ? गो! आभरणवसणरहिया एवं देवी थि भाणिय, पगतित्था विभूसाए पं० एवं अणुत्तरावि । २१९ । सोहम्मीसामु देवा केरिसए कामभोगे पचणुभवमाणा विहति ? गो० ! इडा सदा इट्ठा रूवा जाव फासा. एवं जाव गेवेज्जा, अणुत्तरोववातियाणं अणुत्तरा सदा जाव अणुत्तरा फासा । २२० । ठिती सवेसि भाणियता, देवित्ताएवि अनंतरं चयंति चड़ता जे जहिं गच्छति तं भाणियवं । २२१ । सोहम्मीसाणे णं भंते! कप्पे सवपाणा सबभूया जाव सत्ता पुढवीकाइयत्ताए जाव वणस्सतिकाइयत्ताए देवत्ताए देवित्ताए आसणसयण जाव भंडोवगरणत्ताए उबवण्णपुष्ठा ? हंता गो० ! असई अदुवा अतत्तो, सेससु कप्पेस एवं चैव णवरि नो चेवणं देवित्ताए जाव गेवेज्जगा, अणुत्तरोववातिएमुवि एवं णो चेवणं देवत्ताए देविताए य. सेत्तं देवा । २२२ । नेरइयाणं भंते! केवलियं कालं ठिती पं० १. गो० जह० दस वाससहस्साई उक्को० तेत्तीस सागरोवमाई एवं सवेसिं पुच्छा, तिरिक्ख जोणियाणं जह अंतोमु० उको० तिनि पलिओमाई, एवं मणुस्साणवि, देवाणं जहा णेरतियाणं, देवणेरइयाणं जा चेव दिती सचैव संचिडणा, तिरिक्खजोणियस्स जह: अंतोमुद्दत्तं उको० वणस्सतिकालो. मणुस्से णं भंते! मणुस्खेति कालतो केवचिरं होनि ?, गो० ! जह० अंतोमुहुतं उक्को० तिनि पलिओ माई पुत्रकोडिपुहुत्तमन्भहियाई, णेरइयमणुस्सदेवाणं अंतरं जह० अंतोमु० उक्कोः वणस्सतिकालो, विरिक्खजोणियस्स अंतरं जह० अंनोमुद्दनं उक्कोः सागरोवमसयपुडुतं साइरेगं । २२३ । एतेसि णं भंते! णेरइयाणं जाव देवाण य कयरे० १. गो० ! सवत्थोवा मणुस्सा णेरइया असं देवा असं तिरिया अनगुणा से तं चत्रिहा संसारसमावण्णगा जीवा । २२४ ॥ चउविपडिवती । प्रति० ३ बेमा० उ०२ ॥ ॐ ॐ तत्थ णं जे ते एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं० ते एवमाहंसु, नं०- एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिदिया से कि तं एगिंदिया १, २ दुबिहा पं० तं० पजत्तगा य अपजत्तगा य. एवं जाव पंचिंदिया दुविहा- पज्जत्तगा य अप६६३ जीवाजीवाभिगमः, पडिवत्ति-४ मुनि दीपरत्नसागर Page #66 -------------------------------------------------------------------------- ________________ जत्तगा य, एगिदियस्सणं भंते ! केवइयं कालं ठिती पं०१, गो० ! जह• अंतोमहत्तं उको बाबीसं वाससहस्साई बेइंदिय० जह० अंतोमु० उको बारस संवच्छराणि एवं नेइंदियम्स एगणपण्णं राइंदियाणं चाउरिदियस्स उम्मासा पंचेंदियस्स जह० अंतोमु० उक्को तेत्तीसं सागरोवमाई, अपज्जत्तएगिदियस्स णं केवतियं कालं ठिती पं०१, गो! जह• अंतोमु० उको अंतो०, एवं सरेसि, पजत्तेगिदियाणं जाव पंचिन्दियाणं पुच्छा, जह० अंतो० उक्को० बावीसं वाससहस्साइं अंतमुहुत्तोणाई, एवं उकोसिया ठिती अंतोमुहत्तोणा सधेसिं पजत्ताणं कायचा, एगिदिए णं भंते ! एगिदिएत्ति कालओ केवचिरं होइ?, गो०!जह अंतोमु० उक्कोवणस्सतिकालो, बेइंदियस्स णं भंते ! जह• अंतोमु उको संखेज कालं जाव चाउरिदिए संखेज कालं पंचेंदिए ण भंते! पंचिदिएत्ति केवचिरं०, गो०! जह• अंतोमु० उक्को० सागरोक्मसयपुहुत्तं साइरेग, एगिदिएणं अपज्जत्तएणं भंते!, गो० जह• अंतोमु० उको अंतोमुहुर्त जाव पंचिंदियापजत्ता, पजत्तगएगिदिए णं भंते !०१, गो०! जह• अंतोमुहुर्त उक्को संखिजाई वाससहस्साई, एवं बेईदिएविणवार संखेजाई वासाई, तेइंदिए णं भंते! संखेजा राईदिया, चाउरिदिए थे० संखेजा मासा, पजत्तपंचिंदिए०सागरोवमसयपृहुत्तं सातिरेगं, एगिदियस्सणं भंते! अंतर०, गो०! जह• अंतोमुहत्तं उको दो सागरोवमसहस्साई संखेजवासमम्महियाई, दियस्स पं० अंतरं होति ?, गो०! जह• अंतोमुहुत्तं उक्को० वणस्सइकालो, एवं तेइंदियस्स चउरिदियस्स पंचेंदियस्स, अपजत्तगाणं एवं चेय, पजत्तगाणवि एवं चेव । २२५। एएसि णं भंते! एगिदियवेई० तेई० चउ०पंचिंदियार्ण कयरे०१, गो! सवत्योवा पंचेंदिया चउरिदिया पिसे० तेइंदिया विसे० बेईदिया पिसे० एगिदिया अर्णतगुणा, एवं अपजत्तगाणं सबत्योवा पंचेंदिया अपजत्तमा चाउरिदिया अपज्जत्तगा विसे० तेइंदिया अपजत्तगा विसे बेइंदिया अपजत्लगा विसे एगिदिया अपजत्तगा अर्णतगुणा सईदि. याप०वि०, सवत्थोचा चाउरिदिया पजत्तगा पंचेंदिया पजत्तगा विसे दियपज्जत्तगा विसे० तेइंदियपज्जत्तगा विसे० एमिंदियपजत्तमा अर्णतगुणा सईदिया पज्जत्तगा विसे०, एतेसिं ण भंते ! सईदियार्ण पज्जत्तगअपज्जतगार्ण कयरे०१, गो० सवत्थोवा सईदिया अपजत्तगा सईदिया पज्जत्तगा संखेजगणा. एवं एगिनियावि. एतेसिं गं भंते ! बेडदियाण पजत्ताप, जत्तगाणं अप्पाबहु ?, गो०! सबत्योवा मेहंदिया पजत्तगा अपज्जत्तगा असंखेजगुणा, एवं तेंदियचउरिदियपंचेंदियावि, एएसिणं भंते ! एगिदियाण बेईदि० तेइंदि० चाउरिदि० पंचें. दियाण य पजत्तगाण य अपज्जत्तगाण य कयरे०१, गो० ! सञ्बत्थोना चउरिंदिया पज्जत्तगा पंचेंदिया पजत्तगा विसे बेइंदिया पज्जत्तगा विसे० तेइंदिया पजत्तगा विसे. पंचेंदिया अपजत्तगा असंखेजगुणा परिदिया अपजत्ता विसे० तेइंदियअपज्जत्ता बिसे बेइंदिया अपजत्ता विसे० एगिदियअपजत्ता अर्णतगुणा सईदिया अपजत्ता विसे० एगिदियपज्जत्ता संखेजगुणा सईदियपजत्ता विसे० सईदिया विसेगसेत्तं पंचविधा संसारसमावण्णगा जीवा । २२६॥०४॥ ॥॥ तत्थ ण जे ते एवमासु छपिहा संसारसमावण्णगा जीवा पं० ते एवमासु, तं०- पुढवीकाइया आउ० तेउ० पाउ० वणस्सति० तसकाइया, से किं तं पुढवी०१. दुविहा पं०२०-सुहुम मुढविकाइया य पादरपुढवीकाइया य, मुहुमपुढवीकाइया दुविहा पं० त० पज्जत्तगा य अपजत्तमा य, एवं वायरपुढवीकाइयावि, एवं चउकएणं भेएणं आउदेउवाउवणस्सतिकाइया णेयचा, से किं तं तसकाइया',२ दुविहा पं० त०-पजत्तगा य अपजत्तगा य ।२२७। पुढवीकाइयस्स ण भंते ! केवतियं कालं ठिती पं०१, गो जह० अंतो० उक्कोबावीसं वाससहस्साई. एवं सत्रेसिं ठिती यत्रा, तसकाइयस्स जह० अंतो. म उको तेत्तीस सागरोवमाई, अपजत्तगाणं सबेसि जह• उक्को अंतो०, पज्जत्तगाणं सधेसिं उक्कोसिया ठिती अंतोमुहुत्तऊणा कायदा । २२८ पुढवीकाइएणं भंते ! पुढवीकाइयत्तिकालतो केवचिर होइ?, गो०! जह• अंतो० उक्को० असंखेज कालं जाव असंखेजा लोया, एवं जाव आउ० तेउ. वाउक्काइयाणं, वणस्सइकाइयाणं अर्णतं कालं जाव आव. लियाए असंखेजतिभागो, तसकाइए णं भंते !०,जह अंतोमु० उक्को दो सागरोवमसहस्साई संखेजवासमभहियाई, अपजत्तगाणं उण्हवि जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं, ण पजत्ता। तेऊ राईदि संखा तस सागरसतपुडुत्ताई ॥८९॥ पजत्तगाणवि सोसि एवं, पुढवीकाइयस्स णं भंते ! केवतियं कालं अंतरं होति?, गो० ! जह• अंतो० उक्को. वणफतिकालो, एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुढवीकाइयकालो, एवं अपज्जत्तगाणवि वणस्सइकालो, वणस्सईणं पुढवीकालो, पजत्तगाणवि एवं चेव वणस्सइकालो, पज्जत्तवणस्सईणं पुढवीकालो । २२९। अप्पाबहुयं-सबत्योचा तसकाइया तेउक्काइया असंखेजगुणा पुढवीकाइया विसेसाहिया आउकाइया विसे० पाउक्काइया विसे० षणस्सतिकाइया अर्णतगुणा, एवं अपजत्तगावि पजत्तगावि, एतेसिणं भंते ! पुढवीकाइयाणं पजत्तगाण य अपजतगाण य कयरे०१, गो०! सबत्योवा पुढवीकाइया अपजत्तगा पुढवीकाइया पज्जत्तगा संखेजगुणा, एतेसिं थ०, सवत्थोवा आउकाइया अपजत्तगा पजत्तगा संखेजगुणा जाव वणस्सतिकाइयावि, सवत्थोबा तसकाइया पजत्तगा तसकाइया अपजत्तगा असंखेजगुणा, एएसिणं भंते ! पुढवीकाइयाणं जाव तसकाइयाणं पजत्तगाणं अपजत्तगाण य कयरे०१, सब त्योवा तसकाइया पज्जत्तगा तसकाइया अपजत्तगा असंखेजगुणा तेउकाइया अपजत्ता असंखेजगुणा पुढविकाइया आउकाइया वाउकाइया अपजत्तगा विसेसाहिया तेउ- (१६६) ६६४जीवाजीवामिगमः, प्रनियनि-- मुनि दीपरनसागर Page #67 -------------------------------------------------------------------------- ________________ काइया पजत्तगा संखेजगुणा पुढविआउवाउपजत्तगा विसे० वणस्सतिकाइया अपजत्तगा अणंतगुणा तसकाइया अपजत्तगा विसे वणस्सतिकाइया पज्जत्तगा संखेजगुणा सका। इया पजत्तगा विसे ।२३० । मुहुमस्सणं भंते! केवतियं कालं ठिती पं०?, गो जहन्नेणं अंतोमुहत्तं उकोसेणवि अंतोमुहुत्तं, एवं जाव सुहमणिओयस्स, एवं अपजनगाणवि पजतगाणवि जहष्णेणवि उक्कोसेणवि अंतोमुहुत्तं । २३१ । सुहुमे णं भंते ! सुहुमेत्ति ?, गो०! जहण्णेणं अंतोमुहत्तं उक्कोसेणं असंखेजकालं जाव असंखेजा लोया, सवेसि पुडवीकालो जाव मुहुमणिओयस्स पुढवीकालो, अपजत्तगाणं सवेसि जहण्णेणचि उक्कोसेणवि अंतोमुहुर्त एवं पजत्तगाणवि सन्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहुनं । २३२। सुहुमस्सणं भंते ! केवतियं कालं अंतरं होति?, गो०! जहाणेणं अंतोमु० उक्को० असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ खेत्तओ अंगुलस्स असंखेजतिभागो, मुहुमवणस्सतिकाइयस्स सुहुमणिओयस्सवि जाव असंखेजइभागो, पुढवीकाइयाणं वणस्सतिकालो, एवं अपज्जत्तगाणं पजत्तगाणवि।२३३। एवं अप्पाबहुगं, सवत्योवा मुहुमतेउकाइया मुहुम. पढवीकाइया विसेसाहिया सुहमआउवाऊ विसेसाहिया सहमणिओया असंखेज्जगणा सुहमवणस्सतिकाइया अर्णतगुणा सुहमा विससाहिया, एवं अपजत्तगाणं, पजत्तगाणवि एवं चेव, एतेसिं णं भंते ! सुहुमाणं पज्जत्तापज्जत्ताणं कयरे०१, सबत्योवा सुहुमा अपजत्तगा संखेजगुणा पज्जत्तगा एवं जाव मुहमणिगोया, एएसि णं मंते! मुहुमाणं सुहमपुढवीकाइयाणं जाव सुहुमणिओयाण य पजत्तापजत्ताणं कयरे०, सावत्योवा मुहुमतेउकाइया अपजत्तगा मुहुमपुढवीकाइया अपजत्तगा विससाहिया सुहुमआउअपजत्ता विसे० सुहु। मवाउअपज्जत्ता विसे० सुहुमतेउकाइया पजत्तगा संखेनगुणा सुहुमपुढवीआउवाउपजत्तगा विसे० मुहुमणिओया अपजत्तगा असंखेजगुणा सुहमणिओया पजत्तगा संखेजगुणा सुहुमवणस्सतिकाइया अपजत्तगा अर्णतगुणा मुहुमअपजत्ता विसे० सुहुमवणस्सइपजत्तगा संखेजगुणा मुहमा पजत्ता विसेसाहिया । २३४ । वायरस्स णं भंते ! केवतियं कालं ठिती पं०१, गो! जह० अंतोमु० उक्को तेत्तीसं सागरोवमाई, एवं वायरतसकाइयस्सवि, वायरपुढवीकाइयस्स बावीसवाससहस्साई बायरआउस्स सत्तवाससहस्सं वायर तेउस्स तिपिण राईदिया बायरखाउस्स तिणि वाससहस्साई बायरवण दसवाससहस्साई, एवं पत्तेयसरीवादरस्सवि.णिओयस्स जहरू उक्को अंतोमु०,एवं बायरणिओयस्सवि अपजत्तगाणं सवेसिं अंतोमुहुतं, पज्जत्तगाणं उक्कोसिया ठिई अंतोमुत्तूणा कायवा सोसि । २३५। बायरे णं भंते ! बायोति कालओ केवचिरं होति?, जह• अंतो उक्को० अर्स: खेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेजतिभागो, बायरपुढवीकाइयआउतेउवाउपनेयसरीरबादरवणस्सइकाइयस्स वायरनिओयस्स एतेसिं जह• अंतोमु० उक्को सत्तरि सागरोवमकोडाकोडीओ संखातीयाओ समाओ अंगुलअसंखभागो तहा असंखेजा उ ओहे य वायरतरुअणुबंधो सेसओ वोच्छं (॥१॥) उस्सप्पिणि ओसप्पिणि अड्ढाइयपोग्गलाण परियट्टा। उदधिसहस्सा खलु साधिया हाँति तसकाए ॥१०॥ अंतोमुहुत्तकालो होइ अपजत्तगाण सव्वेसि। पज्जत्तवायरस्स य बायरतसकाइयस्सावि ॥९१॥ एतेसिं ठिई सागरोवमसतपुहत्तं साइरेगं 'वेउस्स संख राई दुविहणिओए मुहुत्तमदं तु। सेसाणं संखेज्जा वाससहस्सा य सोसि ॥९२॥२३६। अंतरं वायरस्स वायरवणस्स वीकालो जाव असंखेजा लोया. सेसाणं वणस्सतिकालो. एवं पज्जत्तगाणं अपजत्तगाणवि अंतरं, ओहे य वायरतरु ओपनि ओए बायरणिओए य कालमसंखेनं अंतरं,सेसाण वणस्सतिकालो। २३७। अप्पा० सवत्थोवा बायरतसकाइया चायरतेउकाइया असंखेज्जगुणा पत्तेयसरीरबादरखणस्सति असंखे. ज्जगुणा वायरणियोया असंखेन्वायरपुढवी असंखे० आउवाउ० असंखेज्जगुणा बायरवणस्सतिकाइया अणंतगुणा पायरा विसेसाहिया, एवं अपज्जत्तगाणचि, पज्जत्तगाणं सवत्योवा वायरतेउक्काइया बायरतसकाइया असंखेज्जगुणा पत्तेगसरीरबायरा असंखेज्जगुणा सेसा तहेव जाव बादरा विसेसाहिया, एतेसि णं भंते ! बायराणं पज्जत्तापज्जत्ताणं कयरे०१. सत्र. त्योवा वायरा पज्जत्ता पायरा अपज्जत्तगा असंखेज्जगुणा, एवं सवे जहा वायरतसकाइया। एएसिं गं भंते ! बायराणं वायरपुढवीकाइयाणं जाव बायरतसकाइयाण य पज्जत्तापज्जत्ताणं कयरे०१, सवत्थोवा बायरतेउक्काइया पज्जत्तगा बायरतसकाइया अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीखायखणस्सतिकाइया पज्जत्तगा असंखेज्जगुणा बायरणिओया पज्जत्तगा असंखेज्ज. पुढवीआउवाउपज्जत्तगा असंखेज्जगुणा पायरतेउअपजत्तगा असंखे० पत्तेयसरीखायरवणस्सतिअप० असंखे० पायरा णिओया अपज्जत्तगा असंखे० वाय. रपुढवीआउवाउअपज्जत्तगा असंखेज्जगुणा बायरवणस्सइपज्जत्तगा अणंतगुणा बायरपज्जत्तगा विसेसाहिया वायरवणस्सतिअपज्जत्ता असंखगुणा बायरा विसेसाहिया. एएसिणं भंते ! सुहुमाणं मुहमपुढवीकाइयाणं जाव सुहुमनिगोदाणं बायराणं वायरपुढवीकाइयाणं जाव बायरतसकाइयाण य कयरे०, गो० ! सब्बत्थोवा वायरतसकाइया वायरतेउकाइया असंखेज्जगुणा पत्तेयसरीरबायरवणा असंखे० तहेव जाव वायरवाउकाइया असंखेज्जगुणा सुहमतेउक्काइया असंखे० सुहुमपुढवी विसेसाहिया सुहुमआउ० वि० मुहुमवाउ.विसेसा ६६५जीवाजीवाभिगमः प्रतिपति- मुनि दीपरतसागर Page #68 -------------------------------------------------------------------------- ________________ सुहुमनिओया असंखेज्जगुणा बायरवणस्सतिकाइया अर्णतगुणा बायरा विसेसाहिया सुहुमवणस्सइकाइया असंखे० सुहुमा विसेसा०, एवं अपज्जत्तगावि पजत्तगावि, णवरि सत्रत्थोवा बायरतेउक्काइया पज्जत्ता वायरतसकाइया पज्जत्ता असंखेज्जगुणा पत्तेयसरीर० सेसं तहेव जाव सुहुमपज्जत्ता विसेसाहिया, एएसिणं भंते! सुहुमाणं चादराण य पज्जताण य अपज्जत्ताण य कयरे०१, सवत्योवा बायरा पज्जत्ता अपज्जत्ता असंखेज्जगुणा सवयोवा सुहुमा अपज्जत्ता मुहुमपज्जत्ता संखेज्जगुणा, एवं मुहुमपुढवी वायरपुढवी जाव मुहुमनिओया बायरनिओया नवरं पत्तेयसरीरपायरवण सवत्योवा पज्जत्ता अपज्जत्ता असंखेज्जगुणा, एवं चादरतसकाइयावि, सोसि पज्जत्तगाणं कयरे०१, सव्वत्योवा वायरतेउक्काइया पज्जत्ता बायरतसकाइया पज्जत्तगा असंखेज्जगुणा ते चेव अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरचायरवणस्सइअपजत्तगा असंखे० बायरणिओया पजत्ता असंखेज वायरपुढवी असं आउ०वाउ० पज्जत्ता असंखे० बायरतेउकाइयअपज्जत्ता असंखे पत्तेय असंखे०वायरनिओयपज्जत्ता असं वायरपढवीआउवाउकाई अपज्जत्तमा असंखेज्जगणा | सुहुमतेउकाइया अपज्जत्तगा असं० सुहुमपुढवीआउवाउअपज्जत्ता विसेसा० सुहुमतेउकाइयपजत्तगा असंखे० सुहुमपुढवीआउवाउपज्जत्तगा विसेसाहिया सुहुमणिगोया अपज्जत्तगा असंखे० सुहुमणिगोया पज्जत्तगा असंखे० वायरवणस्सतिकाइया पज्जत्तगा अर्णतगुणा चायरा पज्जत्तगा विसेसाहिया वायरवणस्सइअपज्जत्ता असंखे० बायरा अपज्जत्ता विसे वायरा विसेसाहिया मुहमवणस्सतिकाइया अपज्जलगा असंखे० सुहमा अपज्जत्ता विसेसाहिया सुहुमवणस्सइकाइया पजत्ता संखेजगुणा सुहमा पज्जत्तगा विसेसाहिया मुहुमा विसेसाहिया । २३८। कतिविहा णं भंते! णिओया पं०१, गो०! दुविहा णिोया पं० त०-णिओया य णिओदजीवा य, णिओया णं भंते! कतिविहा पं०१, गो०! दुविहा पं० त०- मुहुमगिओया य वायरणिोया य, सुहमणिओआ णं मंते! कतिविहा पं०१, गो०! दुविहा पं० त० पजत्तमा य अफ्जत्तगा य, वायरणिओयावि दुविहा पं० २० पजत्तगा य अपज्जत्तमा य, णिओयजीवाणं मंते! कतिविहा पं०१, दुविहापं० त०-सुहुमणिओदजीवा यवायरणिओयजीवा य, मुहमणिगोदजीचा दुविहा५० त०-पज्जतगाय अपज्जत्तगाय, वादरणिगोदजीवा दुविहा पं० त०-पज्जत्तगा य अपज्जत्तगा य ।२३९। निगोदा गं भंते ! दबट्टयाए कि संखेजा असंखेजा अर्णता ?, गो० ! नो संखेजा असंखेजा नो अणंता, एवं पजत्तावि अपजत्तावि, सुहुमनिमोदा भंते ! दबट्ठयाए कि संखेजा असंखेज्जा अर्णता ?, गो०! णो संखेज्जा असंखेज्जा णो अणंता, एवं पज्जत्तगावि अपज्जत्तगावि, एवं वाय. रावि पज्जत्तगावि अपज्जत्तगाविणो संखेज्जा असंखेज्जा णो अर्णता, जिओदजीवाणं भंते ! दवट्ठयाए किं संखेज्जा असंखेज्जा अर्णता ?, गो०! नो संखेज्जा नो असंखेज्जा अर्णता, एवं पज्जत्तावि अपज्जत्तावि, एवं सुहुमणिओयजीवावि पज्जत्तगावि अपज्जत्तगावि, वादरणिओदजीवावि पज्जत्तगावि अपज्जत्तगावि, णिओदा णं भंते ! पदेसट्टयाए कि संखेज्जा०? | पुच्छा, गो० नो संखेज्जा नो असंखेज्जा अर्णता, एवं पज्जत्तगावि अपज्जत्तगावि, एवं सुहमणिओयावि पज्जत्तगावि अपज्जत्तगावि, पएसट्ठयाए सवे अर्णता, एवं चायरनिगो यावि पज्जत्तयावि अपज्जत्तयावि, पएसट्ठयाए सवे अर्णता, एवं णिओदजीवा नव(प्र० सत्त)विहावि पएसट्ठयाए सवे अर्णता, एएसिं णं भंते! णिओयाणं सुहुमाणं वायराणं पज्जतयाणं अपज्जत्तगाणं दवट्ठयाए पएसट्ठयाए दवट्ठपएसट्ठयाए कयरे०१, गो०! सबत्योवा वादरणिओयपज्जत्तगा दबट्टयाए वादरनिगोदा अपज्जत्तगा दवट्ठयाए असंखेज्जगुणा सुहुमणिोदा अपज्जत्तगा दवट्ठयाए असंखे० मुहुमणिओदा पजत्तगा दबट्टयाए संखि०, एवं पदेसट्टयाएवि, दबट्ठपदेसट्ठयाए सवत्थोवा पादरणिओया पजत्ता य दण्डयाए जाव सुहुमणिओदा पज्जत्ता य दवट्ठयाए संखे० सुहमणिओएहिंतो पज्जत्तएहिंतो दवट्ठयाए वायरणिगोदा पजत्ता पएसट्ठयाए अर्णतगुणा पायरणिओदा अपज्जत्ता पएसट्टयाए असंखे० जाव सुहुमणिओया पज्जत्ता पएसट्टयाए संखे०, एवं णिओयजीवावि, णवरि संकमपए जाव मुहुमणिओयजीवेहितो पज्जत्तएहितो दबट्ठयाए वायरणिओयजीवा पज्ज० पदेसट्टयाए असंखे०सेसं तहेव जाव मुहमणिओयजीवा पज्जत्ता पएसट्ठयाए संखे०, एतेसिंणं भंते ! णिगोदाणं सुहुमाणं वायराण पजत्ताणं अपजत्ताणं णिओयजीवाणं सुहुमाणं वायराणं पजत्तगाणं अपजत्तगार्ण दवट्टयाए पएसट्ठयाए दवट्ठपएसट्टयाए य कयरे०१, सबत्योवा बायरणिओदा पजना दवट्ठयाए वायरणिओदा अपज्जत्ता दवट्ठयाए असं० मुहुमणिगोदा अप० दवट्टयाए असंखेज्जगुणा सुहमणिओदा पज्जा दवट्ठयाएसंखेज्जगुणा सुहुमणिओएहिंतो दवट्टयाए वायरणिओदजीवा पज्जत्ता दवट्ठयाए अणंतगुणा चायरणिओदजीवा अपज्जत्ता दवट्ठयाए असंखेज्जगुणा मुहुमणिओदजीवा अपज्जत्ता दबट्टयाए असंखेज्जगुणा मुहुमणिओयजीवा पज्जत्ता दबट्ठयाए संखेज्जगुणा, पएसट्ठयाए सवत्थोवा बायरणिओदजीवा पज्जत्ता पएसट्ठयाए बायरणिओदा अपज्जत्ता पएसट्ठयाए असंखे० सुहुमणिओयजीवा अपज्जत्तया पएसट्ठयाए असंखे० सुदुमणिगोदजीवा पज्जत्ता पएसट्टयाए संखेज्जगुणा मुहुमणिओदजीवहिंतो पएसट्ठयाए वायरणिगोदा पज्जत्ता पदेसट्टयाए अर्णतगुणा वायरणिगोदा पज्जत्ता पएस० असंखे० जाव मुहुमणिओया पज्जत्ता पएसट्टयाए संखेज्जगुणा, ६६६ जीवाजीवाभिगमः प्रतिनि-U मुनि दीपरत्नसागर Page #69 -------------------------------------------------------------------------- ________________ दबहुपएसट्ठयाए सवत्योवा बायरणिओया पजत्ता दवट्ठयाए वायरणिओदा अपज्जत्ता दवट्ठयाए असंखेज्जगुणा जाव मुहमणिगोदा पजत्ता दबट्टयाए संखे० सुहुमणिओदेहितो दट्टयाए वायरणिोदजीवा पजत्ता दट्टयाए अणंतगुणा सेसा तहेव जाव सुहुमणिओदजीवा पजत्तगा दबट्टयाए संखेजगुणा सुहमणिओयजीदेहितो पज्जत्तएहितो दबट्ठयाए चायरणिओय जीवा पज्जत्ता पदेसट्ठयाए असंखेजगुणा सेसा तहेव जाव सुहुमणिओया पजत्ता पदेसट्टयाए संखेजगुणा। सेतं छविहा संसारसमावष्णया जीवा।२४०॥ छविहपडिवत्ती॥ प्रतिपत्तिः ५॥ फ्र म तत्य णं जे ते एवमाहंसु सत्तविहा संसारसमावणगा जीवा पं० ते एवमासु,त०- नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ. रतियरस ठिती जहरू दसवाससहस्साई उको तेत्तीस सागरोवमाई, तिरिक्खजोणियस्स जह• अंतोमुहुर्त उको तिनि पलिओक्माई, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिती जहा णेरइयाणं, देवीर्ण जह० दसवाससहस्साई उको. पणपण्णपलिओवमाणि, नेरइयदेवदेवीणं जञ्चेव ठिती सच्चेव संचिट्ठणा, तिरिक्खजोणिणीर्ण जह• अंतोमु० उको. तिनि पलिओवमाई पुष्पकोडीपुहुत्तमभहियाई, एवं मणुस्सस्स मणुस्सीएवि, णेरइयस्स अंतरं जह• अंतोमु० उको०वणस्सतिकालो, एवं सवार्ण(वेसि)तिरिक्खजोणियबज्जाणं, तिरिक्ख. जोणियाणं जह० अंतोमु० उक्को सागरोवमसतपुहुर्त सातिरेग, अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखे० नेरइया असंखे तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेज्जगुणा देवीओ संखेज्जगुणाओ तिरिक्खजोणिया अणंतगुणा। सेत्तं सत्तविहा संसारसमावण्णगा जीवा । २४१॥ प्रतिपत्तिः ६॥ ॥ तत्थर्ण जे ते एवमाहमु अट्ठ. विहा० जीवा ५० ते एवमाहंसु-पढमसमयनेरतिया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा, पढमसमयनेरइयस्स णं भंते ! केवतियं कालं ठिती पं०?, गो०! पढमसमयनेरइयस्स जह० एकं समयं उक्को एक समयं, अपढमसमयनेरइयस्स जहरू दसवाससहस्साई समऊणाई उक्को तेत्तीसं सागरोवमाई समऊणाई, पढमसमयतिरिक्खजोणियस्स जह. एक समयं उक्को एक्कं समय, अपढमसमयतिरिक्सजोणियस्स जह खुड्डागं भवम्गहणं समऊणं उक्को तिन्नि पलिओवमाई समऊणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा रतियाणं ठिती, णेरइयदेवाणं जच्चेव ठिती सञ्चेव संचिट्ठणा दुहाणवि, पढमसमयतिरिक्खजोणिए णं भंते ! पढ० कालओ केवचिरं होति?, गो०! जहएक्कं समयं उक्को एक्कं समयं, अपढमतिरिक्खजोणियस्स जह सुड्डागं गवग्गहर्ण समऊणं उक्कोसेर्ण वणस्सतिकालो, पढमसमयमणुस्साणं जह० उ० एक्कं समयं, अपढममणुस्स० जह० सुड्डागं भवग्गणं समऊर्ण उक्को तिनि पलिओवमाई पुश्व। कोडिपुहुत्तमम्भाहियाई, अंतरं पढमसमयणेरतियस्स जहदसवाससहस्साई अंतोमुत्तममहियाई उक्को० वणस्सतिकालो. अपढमसमय जह० अंतोम० उको० वणस्सतिकालो. पढमसमयतिरिक्खजोणिए जह• दो खुड्डागभवग्गहणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयतिरिक्खजोणियस्स जह० सुड्डागं भवम्गहण समयाहियं उक्को सागरोवमसतपुडुत्तं सातिरेग, पढमसमयमणुस्सस्स जह० दो खुड्डाई भवग्गहणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयमणुस्सस्स जह० सुड्डागं भवग्गणं समयाहियं उक्को० वणस्सतिकालो, देवाणं जहा नेरइयाणं जह० दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्को० वणस्सइकालो,अपढमसमय जह• अंतो उक्को० वणस्सइकालो, अप्पबहुत एतेसि णं भंते! पढमसमयनेरइयाण जाव पढमसमयदेवाण य कतरे०१, गो ! सब्बत्योवा पढमसमयमणुस्सा पढमसमयणेरड्या असंखे० पढमसमयदेवा असंखे० पढमसमयतिरिक्खजोणिया असंखे०, अपढमसमयनेरइयाण जाव अपढमदेवार्ण एवं चेव अप्पबहुत्तं णवरि अपढमसमयतिरिक्खजोणिया अर्णतगुणा, एतेसिं णं पढमसमयनेरइयाणं अपढम. रतियाण कयरे०?, सव्वत्योवा पढमसमयणेरतिया अपढमसमयनेरइया असंखे०एवं सव्ये, पढमसमयणेरइयाणं जाव अपढमसमयदेवाण य कयरे०१. सव्वत्थोवा पढमसमर णुस्सा अपढमसमयमणुस्सा असंखे० पढमसमयणेरड्या असंखि० पढमसमयदेवा असंखे० पढमसमयतिरिक्खजोणिया असंखे० अपढमसमयनेरइया असंखे० अपढमसमयदेवा असंखे० अपढमसमयतिरिक्खजोणिया अर्णतगुणा। सेत्तं अढविहा ससारसमावण्णगा जीवा । २४२॥ प्रतिपत्तिः ७॥॥ ॥ तत्थ णं जे ते एवमाहंसु णवविधा संसारसमावण्णगा जीवा ५० ते एवमाहंसु-पुढवीकाइया आउक्काइया तेउक्काइया वाउक्काइया वणस्सइकाइया बेईदिया तेइंदिया चउरिदिया पंचेंदिया, ठिती सवेसिं भाणियश्चा, पुढवीकाइयाणं संचिट्टणा पढवीकालो जाव बाउक्काइयाण. वणस्सईणं वणस्सतिकालो, बेइंदिया तेइंदिया चाउरिदिया संखेज स्सतिकाइयाण असंखेज कालं, अप्पाबहुर्ग-सव्वत्योवा पंचिंदिया चरिंदिया वि० तेइंदिया वि० बेईदिया वि० तेउक्काइया असंखे० पुढवी आउ०वाउ० विसेसाहिया वणस्सतिकाइया अर्णतगुणा। सेतं णवविधा संसारसमावण्णगा जीवा। २४३॥ प्रतिपत्तिः ८॥ मातत्यर्ण जे ते एवमाहंसु दसविघा संसारसमावण्णगा जीवा १० ते एवमाहंसु, तं०. ६६७जीवाजीवाभिगमः, प्रतिuii-3 मुनि दीपरत्नसागर Page #70 -------------------------------------------------------------------------- ________________ 9 2 5 पढमसमयएगिंदिया अपढमसमयएगिंदिया पढमसमयबेईदिया अपढमसमयवेईदिया जाय पढमसमयपंचिंदिया अपढमसमयपंचिदिया, पढमसमय एगिंदियस्स णं भंते केवतिय कालं ठिती पं० १. गो० जह० एकं समयं उक्को० एक०, अपढमसमयएगिदियस्स० १, जह० खुट्टागं भवग्गणं सम ऊणं उक्को बावीस वाससहस्साई सम ऊणाई. एवं सवेसि पढमस मयिकाणं जह० एक्को समओ उक्को एक्को समओ, अपढम० जह० खुड्डागं भवग्गहणं समऊणं उनको ० जा जस्स दिनी सा समऊणा जाब पंचिदियाणं नेतीसं सागरोयमाई समऊणाई, संचिडणा पढमसमइयस्स जह० एक्कं समयं उक्को० एक्कं समयं अपटमसमइकाणं जह० खुट्टागं भवग्गहणं समऊणं उक्कोसेणं एगिदियाणं वणस्सनिकाली बेईदियतेइंदियचउरिदियाणं संखेजं कालं पंचेंद्रियाणं सागरोवमसहस्सं सातिरेगं पढमसमयए गिंदियाणं केवतियं अंतरं होति ? गो० जह० दो खुट्टागभवग्गहणाई समऊणाई उनको ० वणस्सतिकालो, अपढमएगिंदिय० अंतरं जह० खुड्डागं भवग्गणं समयाहियं उक्को० दो सागरोवमसहस्साई संखेजवासमन्महियाई, सेसाणं सधेसि पढमसमयिकाणं अंतरं जह दो खुड्डाई भवरगहणाई उक्को० वणस्सतिकालो, अपढमसमयिकाणं सेसाणं जह० खुड्डागं भवग्गहणं समयाहियं उक्कोः वणस्सनिकालो, पढमसमइयाणं ससि सोचा पढ़मसमयपंचेंदिया पढम० चउरंदिया विसे० पढमतेइंदिया विसे० पढ० बेइंदिया विसे पढ एगिंदिया विसे० एवं अपढमसमयिकावि, गवरिं अपढमसमयएगिंदिया अणतगुणा, दोहं अप्पच सत्योचा पढमसमयएगिंदिया अपढमसमयएगिंदिया अनंतगुणा सेसाणं सत्योचा पढमसमयिगा अपडम० असंखे, एतेसि णं भंते! पद्मसमयएगिंद्रियाणं अपढ मसमयएगिंदियाणं जाव अपढमसमयपंचिंदियाण य कयरे०९, सहत्थोवा पढमसमयपंचंदिया पढमसमयचउरिंदिया विसेसाहिया एवं हेडामुहा जाव पढमसमयए गिंडिया विसेसा अपढमसमयपंचेंद्रिया असंखे अपढमसमय चउरिंदिया विसे जात्र अपढमसमयएगिंदिया अनंत सेत्तं दसविहा संसारसमावण्णगा जीचा। सेनं संसारसमावण्णगा जीवा सेनं जीवाभिगमे । २४४ ॥ प्रतिपत्तिः ९ ॥ 55 से किं तं सवजीवाभिगमे ?, सब्वजीयेसु णं इमाओ णव परिवत्तीओ एवमाहिजनि. एगे एवमाहंसु दुबिहा सव्वजीवा पं० जाव दसविहा सजीवा पं० तत्थ णं जे ते एवमाहंसु दुबिहा सब्वजीवा पं० ते एवमाहंसु, नंः सिद्धा चैव असिद्धा चैव सिद्धे णं भने सिद्धेनि कालतो केवचिरं होति ?. गो० सानी अप जबसिए, असिदे णं भंते! असिद्धेनि ? गो० असिद्धा दुविहा पं० नं० अणाइए वा अपजवसिए अणातीए या सपज्जबसिए, सिद्धस्स णं भने! केवनियं कालं अंतरं होति ? गो० सातियस्स अपजबसियस्स णन्धि अंतरं असिद्धस्स णं भंते! केवइयं अंतरं होइ ? गो० अणानियस्स अपज्जबसियस्स णन्धि अंतरं. अणानियस्स सपज्जवसियस्सवि णन्थि अंतरं एएसि णं भंते सिद्धाणं असिदाण य कयरे० १, गो० सत्योत्रा सिद्धा असिद्धा अनंतगुणा । २४५ अहवा दुबिहा सबजीवा पं० नं०-सईदिया चैव अणिदिया चैव सईदिए र्ण भंते! कालतो केवचिरं होइ ? गो० सईदिए दुविहे पं० नं० अणानीए वा अपजबसिए अणाइए वा सपज्जबसिए, अणिदिए सानीए वा अपजबसिए. दोपहवि अंतरं नन्थि सम्बन्धोवा अणिदिया सइंदिया अनंतगुणा, अहवा दुविहा सव्वजीवा पं० नं०. सकाइया क्षेत्र अकाइया चैव एवं चेव. एवं सजोगी चैव अजोगी चैव तहेव संचिणं अंतरं अप्पाबहुयं जहा सहन्द्रियाणं, अहवा दुबिहा सब्बजीवा पं० नं०- सवेद्गा चैव अवेद्रगा चैव सवेदए णं भंते! सवे ०? गो० ! सवेयए निविहे पं० नं० अणादीए वा अपज्जबसिए अणादिए वा सपज्जबसिए साइए वा सपज्जबसिए, तत्थ णं जे से साइए सपज्जबसिए से जह० अंतोमु उको अनंतं कालं जात्र खेतओ अब पोरगलपरियहं देणं, अवेदए णं भंते! अवेयएति कालओ केवचिरं होइ ?, गो०! अवेदए दुविहे पं० नं० सानीए वा अपजवसिते साइए वा सपजबसिए तत्थ णं जे से सादीए सपज्जवसिने से जह एकं समयं उक्को अंनोमुहतं. सवेयगस्स णं भंते! केवलियं कालं अंतरं होइ ?, अणादियस्स अपज्जवसियम्स णत्थि अंतरं, अणादियम्स सपज्जवसियम्स नन्थि अंतरं सादियस्स सपजवसियम्स जह० एकं समयं उक्को अंतोमु०. अवेद्गस्स णं भंते! केवतियं कालं अंतरं होइ ?, सानीयम्स सपज्जबसियम्स जह: अंतोमु० उको अर्णतं कालं जाव अब पोम्गलपरियहं देणं, अप्पागं सत्थोवा अवेयगा सवेयगा अनगुणा, एवं सकसाई चेव अकसाई चैव, जहां सवेयके तहेव भाणियचे अहवा दुविहा सजीवा पं० नं० सरेसा य अलेसा य, जहा असिदा सिद्धा. सवत्थोवा अलेसा सलेसा अनंतगुणा । २४६ अहवा दुविहा सहजीवा पं० नं० णाणी चेव अण्णाणी चेष, णाणी णं भंते! कालओ ०१. गाणी दुविहे पं० नं० सानीए वा अपजबसिए सादीए वा सपज्जबसिए तत्थ णं जे से सादीए सपज्जवसिते से जहणणेणं अंनोमुद्दत्तं उफोसेणं छावद्विसागरोबमाई सानिरंगाई, अण्णाणी जहा सवेदया. णाणिस्स अंतरं जणेणं अंनोमुहुत्तं उकोसेणं अणतं कालं अव पोग्गलपरिय देसूर्ण, अण्णाणियस्स दोहवि आदिद्वाणं णत्थि अंतरं, सादीयम्स सपजवसियस्स जहणेण अंतोमु उक्कोसेणं छावहिं सागरोवमाई साइरेगाई. अप्पात्रहुगं सत्योत्रा णाणी अण्णाणी अनंतगुणा, अवा दुविहा सवजीवा पं० तं० सागारोवउत्ता य अणागारोवउत्ता य, संचिगुणा अन्तरं च जहणेणं उकोसेणवि अन्तोमुहुत्तं. अप्पाबहुगं सागारोः संखे | २४७ अहवा दुविहा सजीवा पं० [सं० आहारगा चैव अणाहारगा चेव, आहारए णं भंते! जाव केवचिरं होति ?, गो० ! आहारए दुविहे पं० तं० छउमत्यआहारए य केवलिआहारए य. (१६७) ६६८ जीवाजीवाभिगमः, साजीचा प्रतिपत्ति-१ मुनि दीपरत्नसागर Page #71 -------------------------------------------------------------------------- ________________ छउमत्थआहारए णं जाव केवचिरं होति?, गो०! जहण्णेणं खुड्डागं भवम्गहणं दुसमऊणं उक्को० असंखेज कालं जाव कालओ खेत्तओ अंगुलस्स असंखेजतिभागं, केवलिआहारए णं जाव केवचिरं होइ ?, गो० जह० अंतोमु उको देसूणा पुवकोडी, अणाहारए णं भंते ! केवचिरं०?, गो०! अणाहारए दुविहे पं० त०-छउमत्वअणाहारए य केवलिअणाहारए य, छउमत्थअणाहारए णं जाव केवचिरं होति?, गो०! जहण्णेणं एक्कं समयं उक्कोसेणं दो समया, केवलिअणाहारए दुविहे पं०२०-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य, सिद्धकेवलिअणाहारएणं भंते! कालओ केवचिरं होति?,सातिए अपज्जवसिए,भवत्यकेवलिअणाहारए णं भंते ! कइविहे पं०१,भव दुबिहे पं० सं०-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्यकेवलिअणाहारए य, सजोगिभवत्थकेवलिअणाहारए णं भंते ! कालओ केवचिरं०?, अजहण्णमणुक्कोसेणं तिषिण समया, अजोगिभवत्थकेवलि० जह• अंतो० उक्को अंतोमुहुत्तं, छउमत्यआहारगस्स केवतियं कालं अंतरं?, गो०! जहण्णेणं एक समयं उक्को दो समया, केवलिआहारगस्स अंतरं अजहण्णमणुकोसेणं तिण्णि समया, छउमत्थअणाहारगस्स अंतरं?,जह खुड्डागभवग्गहर्ण दुसमऊर्ण उको असंखेनं कालं जाव अंगुलस्स असंखेजतिभार्ग, सिडकेवलिअणाहारगस्स सातीयस्स अपज्जवसियरस णस्थि अंतरं, सजोगिभवस्थकेवलिअणाहारगस्स जह अंतो उक्कोसेणवि, अजोगिभवत्थकेवलिअणाहारगस्स णस्थि अंतरं, एएसिणं भंते! आहारगाणं अणाहारगाण य क अणाहारगा आहारगा असंखेजगणा।२४८। अहवा दुविहा सबजीवा ५००-भासगा य अभासगा य, भासए णं भंते ! भासएत्ति कालओ केवचिरं होति?, गो जहण्णेणं एक समयं उक्का० अंतोमुहुत्तं, अभासए णं भंते!, गो! अभासए दुविहे पं० तं०-साइए वा अपजवसिए सातीए वा सपज्जवसिए, तत्व णं जे से साइए सपज्जवसिए से जह. अंतो. उक्को अणंतं कालं अर्णता उस्सप्पिणीओसप्पिणीओ वणस्सतिकालो, भासगस्स णं भंते! केवतियं कालं अंतर होति?,जह अंतो उक्को अणतं कालं वणस्सतिकालो, अभासग० सातीयस्स अपज्जवसियस्स णस्थि अंतरं, सातीयसपजवसियस्स जहरू एक्कं समयं उक्को० अंतो०, अप्पाबहुगं-सवत्थोवा भासगा अभासगा अर्णतगुणा, अहवा दुविहा सबजीचा पं० त०-ससरीरी य असरीरी य, असरीरी जहा सिद्धा, थोवा असरीरी ससरीरी अणंतगुणा ।२४९॥ अवा दुविहा सबजीवा पं० त० चरिमा चेव अचरिमा चेव, चरिमेणं भंते ! चरिमेत्ति कालतो केवचिरं होति?, गो ! चरिमे अणादीए सपज्जवसिए, अचरिमे दुविहे पं० त०-अणातीए वा अपज्जवसिए सातीए वा अपज्जवसिते. दोण्हपि णत्यि अंतरं, अप्पाबहुग-सबत्योवा अचरिमा चरिमा अणंतगुणा, (प०अहवा दुविहा सबजीवा पं० त०-सागारोवउत्ता य अणागारोवउत्ता य, दोण्हंपि संचिट्ठणाचि अंतरंपि जह० उ० अंतो०,अप्पाबहुग-सब्बत्थोवा अणामारोवउत्ता सागारोवउत्ता असंखेज्जगुणा) सेत्तं दुविहा(प० सिद्धसईदियकाए जोए वेएकसाय लेसा यानाणुवओगाहारा भास सरीरीय चरमो य॥१॥)।२५०॥ सर्वजीवप०१॥ तत्थ गंजे ते एवमासु तिविहा सव्वजीवा पं० ते एवमाहंसुत-सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, सम्महिट्ठीणं भंते ! कालओ केवचिरं होति?, गो०! सम्महिट्ठी दुविहे पं० २०. सातीए वा अपज्जवसिएसाइए वासपजवसिए, तत्थणजे ते सातीएसपजवसिते से जह० अंतो० उक्को छावहि सागरोवमाई सातिरेगाई. मिच्छादिट्ठी तिविहे पं०२०- साइएवा सपज्जवसिए अणातीए वा अपज्जवसिते अणातिए वा अपज्जवसिए, तस्थणजे ते सातीए सपज्जवसिए से जह० अंतो० उक्को० अणतं कालं जाव अवड्ढे पोग्गलपरियट्टू देसूर्ण, सम्मामिच्छादिट्ठी जह अंतो उक्को अंतोमु०, सम्महिहिस्स अंतरं साइयस्स अपज्जवसियस्स नत्थि अंतरं, सातीयस्स सपज्जवसियस्स जह• अंतो० उक्को० अर्णतं कालं जाच अवड्ढं पोग्गलपरियट्ट, मिच्छादिहिस्स अणादीयस्स अपजवसियस्स णत्थि अंतरं, अणातीयस्स सपजवसियस्स नस्थि अंतरं, साइयस्स सपजवसियस्स जह, अंतो० उक्को० छावर्द्धि सागरोचमाई सातिरेगाई. सम्मामिच्छादिहिस्स जह• अंतो० उक्को अणतं कालं जाव अवइढं पोग्गलपरियट देसूर्ण, अप्पाबहुग-सवत्योवा सम्मामिच्छादिट्ठी सम्महिही अणंतगुणा मिच्छादिट्ठी अर्णतगुणा । २५१। अहवा तिविहा सत्रजीवा पं० तं- परित्ता अपरित्ता नोपरित्तानोअपरित्ता, परित्तेणं भंते!० परि०कालतो केवचिरं होति?. परित्ते दुबिहे पं० त० कायपरित्ते य संसारपरित्ते य, कायपरित्ते णं भंते!, जह० अंतोमु० उको० असंखेज कालं जाव असंखेजा लोगा, संसारपरित्ते णं भंते ! संसारपरित्तेत्ति कालओ केवचिरं होति?, जह• अंतो० उक्को० अणंतं कालं जाव अवइढं पोग्गलपरियट्ट देसूर्ण, अपरिते णं भंते !०?, अपरिते दुविहे पं० सं०-कायअपरित्ते य संसारअपरित्ते य, कायअपरिते णं जह• अंतो० उक्को० अणंतं कालं वणस्सतिकालो, संसारापरिते दुविहे पं० त०-अणादीए वा अपजवसिते अणादीए वा सपजवसिते, णोपरितेणोअपरित्त सातीए अपज्जवसिते, कायपरित्तए जह• अंतो० उक्को० वणस्सति. कालो, संसारपरित्तस्स णस्थि अंतरं, कायापरित्तस्स जह० अंतो० उको असंखिज कालं पुढवीकालो, संसारापरित्तस्स अणाइयस्स सपजवसियस्स नत्थि अंतरं, णोपरित्तनोअपरित्तस्सविणस्थि अंतर. अप्यानहर्ग-सात्योवा परित्ता णोपरित्तानोअपरिता अनंतगणा अपरिता अनंतगुणा । २५२। अहवा तिविहा सबजीचा पं०२०-पजत्तगा अपजत्तगा नोपजत्त६६९जीवाजीवाभिगमः, arcaneur मुनि दीपरजसागर Page #72 -------------------------------------------------------------------------- ________________ गानोअपजत्तगा, पजत्तके णं भंते ! जह• अंतो उक्को सागरोवमसनपुहुतं साइरेगं, अपजनगे णं भंते!,जह अंतो उक्को अंतो०,नोपज्जत्तणोअपज्जत्तए सातीए अपज्जवसिते, पजत्तगस्स अंतरं जह. अंतो उको अंतो०, अपज्जत्तगम्स जह, अंतो उक्को सागरोवमसयपुहुनं साइरेगं, तइयस्स णस्थि अंतरं, अप्पाबहुर्ग-सवत्थोवा नोपजत्तगनोअपज्जलगा अपज्जत्तगा अणंतगुणा पज्जत्तगा संखिजगुणा ।२५३। अहवा तिविहा सव्वजीवा पं० २०. मुहमा धायरा नोसुहुमानोचायरा, सुहुमेणं भंते! सुहुमेत्ति कालओ केवचिरं०१, जह अंतोमुहत्तं उको असंखिजंकालं पुढवीकालो, बायरा जहरू अंनो उक्को असंखिनं कालं असंखिजाओ उस्सप्पिणीओसप्पिणीओ कालओखेत्तओ अंगुलस्स असंखिज्जइभागो, नोसुहुमनोवायरए साइए अपजवसिए, सुहमस्स अंतरं वायरकालो. बायरम्स अंतरं सुहुमकान्यो, तइयम्स नन्धि, अप्पाचहुर्ग-सबत्थोवा नोसुहमानोचायरा चायरा अर्णतगुणा सुहुमा असंखेजगणा।२५४ अहवातिविहा सबजीचा पं०२०-सण्णी असण्णी नोसण्णीनोअसणी. सन्नी णं भंते! सण्णीति कालओ०१,जह० अंतो० उक असण्णी जह: अंतो० उक्को० वणस्सतिकालो, नोसण्णीनोअसण्णी साइए अपज्जवसिते. साष्णिम्स अंतरं जह- अंतो उक्को० वणस्सतिकालो, असण्णिस्स अंतरं०१, जह• अंतो० उक्को. सागरोवमसयपुहुर्त सातिरेग, ततियस्स णस्थि अंतरं, अपाचहुर्ग-सवन्थोबा सण्णी नोसन्नीनोअसण्णी अणंतगुणा असण्णी अर्णतगुणा ।२५५। अहवा तिविहा साजीचा पं० त० भवसिद्धिया अभवसिद्धिया नोभवसिद्धियानोअभवसिदिया, अणाइया सपजवसिया भवसिद्धिया, अणाझ्या अपनवसिया अभवसिडिया, साई अपज्जवसिया नोभवसिदियानोअभवसिद्धिया, तिण्हपि नस्थि अंतरं, अप्पाचहर्ग-सबथोवा अभवसिद्धिया णोभवसिद्धीयानोअभवसिदीया अनंतगुणा भवसिद्धीया अर्णतगुणा । २५६। अहवा तिविहा सव्वातं०-तसा थावरा नोतसानोथावरा, तसस्स णं भने ! कालओ०?, जह• अंतो उको दो सागरोवमसहस्साई साइरेगाई, थावरस्स संचिट्ठणा वणस्सतिकालो, णोतसानोधावरा साती अपज्जवसिया, तसस्स अंतरं वणस्सतिकालो, थावरस्स नसकालो, णोनसणोथावरम्स णन्धि अंतरं. अप्पाबहुगं-सवत्थोवा तसा नोतसानोथावरा अर्णतगुणा थावरा अर्णतगुणा। से तं तिविधा सबजीवा ।२५७॥ सधजीवम०२॥ तत्थ ण जे ने एवमाहंसुचविहा सव्वजीवा पं० ने एवमाहमु, नं- मणजोगी वइजोगी कायजोगी अजोगी, मणजोगीण भंते!० जह एक समयं उक्को अंतोमु०, एवं वइजोगीवि, कायजोगी जह• अंतो उक्को० वणम्सनिकालो. अजोगी सातीए अपजवसिए, मणजोगिस्स अंतरं जह• अंतो० उक्को वणस्सइकालो, एवं वइजोगि गेस्स जह० एक समयं उको अंतो, अयोगिम्स णथि अंतरं, अप्पाचहुर्ग-सब्बत्थोबा मणजोगी बइजोगी संखिजगणा अजोगी अणंतगुणा कायजोगी अर्णतगुणा 19 १२५८। अहवा चउब्बिहा सबजीवा पं० तं- इथिवेयगा पुरिसवेयगा नपुंसगवेयगा अवेयगा, इथिवेयमा णं भंते ! इत्थिवेदएत्ति कालतो केवचिरं होति?, गो०!(एगेण आएसेण) पलियसयं, दसुत्तरं अट्ठारस चोइस पलियपुहृतं समओ जाणो, पुरिसवेदम्स जहः अंनो उक्को सागरोवमसयपुहुर्त सातिरेर्ग, नपुंसगवेदस्स जह एक समयं उक्को अणतं कार्ल वणस्सतिकालो, अवेयए दुविहे पं० नं०- सानीए वा अपज्जवसिए सानिए वा सपजवसिए. साइअपज्जवसियस्स णत्यि अंतरं, तत्थणं जे ते साइसपज्जसिए से जह एक स० उक्को० अंतो०, इत्यिवेदम्स अंतरं जह अंनो उक्को वणम्सनिकालो. पुरिसवेदम्स जहः एगं समयं उको वणम्सहकालो, नपुंसगवेदस्स जह० अंतो० उक्को सागरोवमसयपुहुत्तं सातिरेग, अवेदगो जहा हेडा. अप्पाचहुर्ग-सबथोवा पुरिसवेदगा इन्थिवेदगा संखे० अवेदगा अर्णनगुणा नपुंसगवेयगा अर्णतगुणा । २५९। अहवा चडचिहा सबजीवा पं० सं०-चक्खुदंसणी अचक्खुर्दसणी अवधिदसणी केवलदसणी, चक्मदसणी णं भंते?, जह अंनो उको सागरोयमसहस्सं सातिरेगं, अचक्सुदसणी दुविहे पं० त०-अणातीए वा अपज्जवसिए अणाइए वा सपजवसिए, ओहिदैसणिम्स जहरकं समयं उक्को दो छावट्टी सागरोवमाणं साइरेगाओ. केवलदसणी साइए अपज्जवसिए, चक्खुर्दसणिस्स अंतरं जह• अंतोमु उक्को० वणस्सतिकालो, अचक्सुदसणिम्स दुविहम्स नन्थि अंतरं, आहिदसणिम्स जह, अंतोमु उक्को वणस्सइकालो, केवलदसणिस्स णस्थि अंतरं, अप्पाचहुर्य- सवत्थोवा ओहिदसणी चक्सुदंसणी असंखे० केवलदसणी अणनगुणा अचकम्बुदसणी अणंनगुणा । २६०। अहवा चढविहा सबजीवा पं० त०-संजया असंजया संजयासंजया नोसंजयानोअसंजयानोसंजयासंजया, संजए गंभंते !? जह एक समयं उको दमृणा पुषकोडी. असंजया जहा अण्णाणी. संजयासंजने जह• अंतीमु० उक्को० देसूणा पुषकोडी, नोसंजतनोअसंजयनोसंजयासंजए सातीए अपजवसिए, संजयम्स संजयासंजयम्स दोण्हवि अंतरं जहर अंनोमु उक्को अवई पोग्गलपरियह देसूर्ण, असंजयस्स आदिदुवे णत्यि अंतरं, सातीयस्स सपज्जवसियस्स जह एक स. उक्को देमणा पश्वकोडी, चउन्धगम्स णन्धि अंतरं, अप्पाचहगं-सबन्धोत्रा संजयासंजया संजया संखे.णोसंजयणोअसंजयण चरविहा सबजीवा ।२६१। सर्वजीवपतिपतिः३॥ नन्थ णं जे ने एवमाहंम पंचविधा सहजीवा पं० ते एवमाइंसु, तं०-कोहकसायी माणकसायी मायाकसायी लोहकसायी अकजीवाजीवाभिगमः सजाhurt मुनि दीपरनसागर TATA Page #73 -------------------------------------------------------------------------- ________________ सायी. कोहकसाइमाणकसाइ मायाकसाईणं जहः अंतो उक्को अंतोमु०.लोभकसाइस्स जह एक स० उक्को अंतो०, अकसाई दुविहे जहा हेटा, कोहकसाइमाणकसाइमायाकसाईणं अंतरं जहरू एकं स० उक्को० अंतो०, लोहकसाइस्स अंतरं जह- अंना उक्को अंनो०. अकसाई नहा जहा हेडा, अप्पाचहुर्ग- अकसाइ सरन्थोबा माणकसाई तहा अणंतगुणा । कोहे मायालोभे विसेसमहिया मुणेता॥५३॥२६२। अहवा पंचविहा सबजीवा पं० नं.-णेरइया निरिक्खजोणिया मणुम्सा देवा सिद्धा, संचिट्ठणांनराणि जह हेवा भणियाणि, अप्पाचहुगं-थोवा मणुस्सा णेरड्या असंखे० देवा असंखे० सिद्धा अर्णतगुणा तिरिया अणंतगुणा । सेत्तं पंचविहा सध्वजीवा । २६३॥ सर्वजीवनिपत्तिः ४॥ तत्थ णं जे ते एवमाहंसु छब्बिहा सबजीवा पं०ते एवमाहंसतं-आभिणिबोहियणाणी मुयणाणी ओहिनाणी मणपज्जवणाणी केवलनाणी अण्णाणी, आभिणिचोहियणाणी णं भंते ! आभिणियोहियणा. णित्ति कालओ केवचिरं होइ?, गो! जहरू अन्तोमुहुर्त उक्को० छावढेि सागरोवमाई साइरेगाई, एवं सुयणाणीवि ओहिणाणीवि. मणपजवणाणी णं भंते !?, जहः एक समय उको देसूणा पुचकोडी, केवलनाणी णं भंते ! १, सादीए अपज्जवसिए, अन्नाणिणो तिविहा पं० सं०- अणाइए वा अपजवसिए अणाइए वा सपजवसिए साइए वा सपजवसिए, तत्थ साइए सपजवसिए जह, अंतो उको अर्णतं कालं अवई पुग्गलपरियह देसूणं, अंतरं आभिणिचोहियणाणिस्स जह- अंनो उक्को अर्णनं कालं अवड्ढं पुग्गलपरियट्ट देसूर्ण. एवं सुय अंतरं. ओहि मणपजव०, केवलनाणिणो णस्थि अंतरं, अनाणिक साइसपजवसियस्स जह• अंतो उक्को छाबढि सागरोबमाई साइरेगाई, अप्पाबहुगं सबत्योवा मण ओहि असंखे. आभिमुय बिसेसा सवाणे दोचि तुला केबलिणो अणंतगुणा अण्णाणी अर्णतगुणा. अह्वा छविहा सबजीचा पं०नं-एगिदिया दिया तेंदिया चाउरिदिया पंचें. दिया अणिदिया. संचिट्ठणांतरा जहा हेटा. अप्पाबहुगं सवत्योवा पंचेंदिया चरिंदिया विसेसा० तेई० विसे बेई. विसे० अणिदिया अर्णतगुणा एगिदिया अर्णतगुणा । २६४। अह - वा छबिहा सबजीवा पं० नं.-ओरालियसरीरी वेउविय आहार० तेयग० कम्म असरीरी, ओरालियसरीरी णं भंते ! कालओ केवचिरं होइ ?, जह- खुड्डागं भवग्गहणं दुसमऊणं उक्को असंखिज कालं जाव अंगुलम्स असंखेजतिभागं, वेउवियसरीरी जहरू एक्कं समयं उक्को तेनीसं सागरोवमाई अंतोमुत्तमभहियाई, आहारगसरीरी जहः उक्को. अंतोतेयगसरीरी दुविहे अणादीए वा अपज्जवसिए अणादीए वा सपजवसिते, एवं कम्मगसरीरीवि. असरीरी सातीए अपज्जवसिते, अंतरं ओरालियसरीरम्स जह- एक्कं समय उक्को नेनीसं सागरोवमाई अंतोमुत्तमम्भहियाई, वेउबियसरीरस्स जह• अंतो० उक्को अर्णनं कालं वणस्सतिकालो, आहारगसरीरस्स जह• अंतो उक्को अर्णनं कालं जाव अबड्डं पोग्गलपरियट्ट देसूर्ण, तेय० कम्मसरीरस्स य दुण्हवि गस्यि अंतरं, अप्पाचहुर्ग-सबत्योवा आहारगसरीरी वेउब्वियसरीरी असंखे० ओरालियसरीरी असंखे असरीरी अणंतगुणा तेयाकम्मसरीरी दोचि नुल्ला अणंतगुणा। सेनं छबिहा सबजीवा । २६५॥ सर्वजीवपतिपत्तिः ५॥ नत्य णं जे ने एवमाहंसु सत्तविधा सबजीचा पं० ने एवमाहंसु नै पुढवी आउ तेउ बाउ० वणम्सति तस अकाइया. संचिट्ठणंतरा जहा हेहा, अप्पाचहुर्ग-सबथोवा नसकाइया तेउ० असंखेज्जगुणा पुढवीकाइया विसे आउ विसे० वाउ० विसेसा सिद्धा अणनगुणा वणस्सइकाइया अर्णनगुणा ।२६६। अहवा सत्तविहा सबजीवा पं० त० कण्हलेस्सा नील काउनेउ० पम्ह सुक: अलेस्सा, कण्हलेसे णं भंते ! कण्हलेसेत्ति कालओ केचचिरं होइ?, गो ! ज. अंनो उक्को नेत्तीस सागरोवमाई अंतोमुत्तमभहियाई, णीललेस्से ०?,जह अंतो० उक्को दस सागरोवमाई पलिओवमस्स असंखेजतिभागअभदहियाई, काउलेम्से णं भंते !, जहः अंतो उक्को निनि सागरोवमाई पलिओवमस्स असंखेजतिभागमभहियाई, तेउलेस्से णं भंते, जह• अंतो उक्को दोण्णि सागरोवमाई पलिश्रोवमम्स असंखेजडभागमभहियाई, पम्हलेसे णं भंते !०,जह अंतो उको दस सागरोवमाई अंतोमुहुनमन्भहियाई, सुकलेसे णं भंते'', जह: अंतो० उक्को तित्तीसं सा. गरोचमाई अंतोमुहुनमभहियाई. अलेस्से णं भंते!, सादीए अपजवसिते, कण्हलेसस्स णं भंते ! अंतरं कालओ केवचिरं होति?. जह: अंनो उक्को तेत्तीसं सागरोवमाई अंतोमुहुनम०. एवं नीलन्छेसम्सवि काउलेसम्सवि, तेउलेसम्स णं भंते ! अंतरं का?,जह अंनो उक्को० वणस्सनिकालो. एवं पम्हलेसस्सवि सुक्कलेसस्सपि दोण्हवि एवमंतरं. अलेसस्स णं भंते ! अंतरं कालओ?, गो ! सादीयम्स अपजवसियस्स णत्थि अंतरं, एतेसिंणं भने ! जीवाणं कण्हलेसाणं नील काउलेक नेउ० पम्हः सुक अलेसाण य कयरे १०, गो० सत्र. उ० अर्णनगणा नीलविस० कण्ह विसेका सेत्तं सत्तविहा सबजीचा । २६७॥ सर्वजीवप्रतिपत्तिः६॥ नन्य जे ते एवमाहंस अट्टविहा सधजीवा पं० नेणं एवमाहंसु. तक आभिणिचोहियनाणी सुय० ओहि मण केवल मतिअन्नाणी सुयअण्णाणी विभंगअण्णाणी, आभिणिचो. हियणाणी णं भंते! आभिणिचोहियणाीति कालओ केवचिरं होनि?, गो० जह, अंतो० उक्को. छावढिसागरोवमाई सातिरेगाई. एवं सुयणाणीवि. ओहिणाणी णं भंते !०१, जह. ६७१जीवाजीवाभिगमः, affaruti- मुनि दीपरत्नसागर Page #74 -------------------------------------------------------------------------- ________________ एक समयं उको छावहिसागरोचमाई सातिरेगाई, मणपज्जवणाणी णं भंते!?, जह० एक स० उक्को देसूणा पुष्चकोडी, केवलणाणी णं भंते !?, सादीए अपज्जवसिने, मतिअण्णाणी ण भंते !०१. मइअण्णाणी तिबिहे पं० सं० अणाइए वा अपजवसिए अणादीए वा सपज्जवसिए सातीए वा सपजवसिते, तत्थ णं जे से सादीए सपजवसिते से जह, अंनो उक्को अणतं कालं जाव अवड्ट पोग्गलपरियट देसूर्ण, सुयअण्णाणी एवं चेव, विभंगअण्णाणीणं भंते! विभंग०, जह एक्कं समय उ० तेत्तीसं सागरोचमाई देमूणाए पुत्रकोडीए अभहियाई, आभिणिवोहियणाणिस्स णं भंते ! अंतरं कालओ०?, जह• अंतो० उक्को० अर्णतं कालं जाव अवइद पोरगलपरियट देसणं, एवं सुयणाणिस्सपि ओहिणाणिस्सवि मणपजवणाणिस्सचि, केवलणाणिस्स णं भंते! अंतरं०?, सादीयस्स अपज्जवसियस्स णस्थि अंतरं, मइअण्णाणिस्स णं भंते ! अंतरं०?, अणादीयस्स अपज्जवसियस्स णथि अंतरं अणादीय. स्स सपजवसियस्स णस्थि अंतरं, सादीयस्स सपज्जवसियस्स जह• अंतो० उको छावढि सागरोवमाइं सातिरेगाई, एवं सुयअण्णाणिस्सवि, विभंगणाणिस्स णं भंते! अंतरं?, जहा अंतो० उक्को० वणस्सतिकालो, एएसिं णं भंते ! आभिणिनोहियणाणीणं सुयणाणीणं ओहि मण केवल मइअण्णाणीणं सुयअण्णाणीणं विभंगणाणीण य कतरेक, गोसवत्योवा जीवा मणपजवणाणी ओहि असंखे० आभिणिबोहियणाणी सुयणाणी एए दोवि तुल्ला क्सेिसाहिया, विभंगणाणी असंखिजगुणा, केवलणाणी अर्णतगुणा, मइअण्णाणी सुयअण्णाणी य दोषि तुहा अणंतगुणा ।२६८ा अहवा अट्ठविहा सबजीचा पं० त०-णेरड्या तिरिक्खजोणिया तिरिक्ख जोणिणीओ मणस्सा मणस्सीओ देवा देवीओ सिद्धा. रइए णं भंते ! नेरइयत्ति कालओ केवचिरं होति ?, गो०! जह० दस वाससहस्साई उ० तेत्तीस सागरोचमाई, तिरिक्खजोणिए णं भले !०१, जह• अंतोमु उको वणस्सतिकालो, तिरिक्खजोणिणी णं भंते !?, जह• अंतो उक्को तिमि पलिओवमाई पुवकोडिपुहुत्तमभहियाई, एवं मणूसे मणूसी, देवे जहा नेरइए, देवी णं भंते ! ?, जह दस बाससहस्साई उ. पणपत्रं पलिओचमाई, सिदे णं भंते ! सिदेति०, गो०! सादीए अपजवसिए, णेरइयस्स णं भंते! अंतरं कालओ केवचिरं होति', जह• अंतो उक्को वणस्सतिकालो, तिरिक्खजोणियस्स णं अंतरं कालओ०१, जह० अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, तिरिक्खजोणिणीणं भंते! अंतरं कालओ केवचिर होति', गो०! जह० अंतोमुहुन्नं उक्को वणस्सतिकालो, एवं मणुस्सस्सवि मणुस्सीएवि देवस्सवि देवीएवि, सिद्धस्स णं भंते ! अंतरं०?, सादीयस्स अपजवसियस्स णत्यि अंतरं, एतेसिं णं भंते! णेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणिणीणं मणूसाणं मणूसीणं देवाणं देवीणं सिद्धाण य कयरे०?, गो० सम्वत्योवा मणुस्सीओ मणुस्सा असंखे० नेरइया असंखे०तिरिक्खजोणिणीओ असंखे० देवा असंखि देवीओ संखे. सिद्धा अणंतगुणा तिरिक्खजोणिया अनंतगुणा। सेत्तं अट्ठविहा सबजीवा । २६९॥ सर्वजीवपतिपत्तिः ७॥ तत्य णं जे ते एवमासु णवविधा सबजीवा पं० ते 2 एवमाहंसु तं०-एगिदिया दिया तेंदिया चाउरिदिया णेरइया पंचंदियतिरिक्खजोणिया मणूसा देवा सिद्धा, एगिदिए णं भंते ! एगिदियत्ति कालओ केवचिरं होइ?, गो० : जह: अंतोमु० उक्को वणस्स०, दिए णं भंते !०, जह० अंतो० उक्को असंखेज कालं, एवं तेइंदिएवि, चउ०, रइया णं भंते !०, जहदस वाससहस्साई उक्को० तेत्तीसं सागरोबमाई, पंचेंदियतिरिक्सजोणिए णं भंते !०, जह० अंतो० उक्को तिण्णि पलिओवमाई पुषकोडिपुहुत्तमभहियाई, एवं मणूसेवि, देवा जहा णेरइया, सिदे णं भंते!?, सादीए अपज्जबसिए, एगिदियस्स णं भंते ! अंतर कालओ केवचिरं होति?, गो ! जह, अंतो उक्को दो सागरोवमसहस्साई संखेजवासमभहियाई. बंदियस्स णं भंते ! अंतरं कालओ केवचि होति?, गो ! जह. अंतो उक्को वणस्सनिकालो, एवं तेदियस्सपि चाउरिदियस्सवि णेरड्यस्सवि पंचेंदियतिरिक्खजोणियस्सवि मणूसस्सवि देवस्सवि सबेसिमेवं अंतरं भाणियवं, सिद्धस्स णं भंते ! अंतरं कालओ०?, सादीयस्स अपज्जवसियस्स णस्थि अंतरं, एतेसि णं भंते ! एगिदियाणं बेइंदि० तेईदि० चाउरिदियाणं णेरइयाण पंचेंदियतिरिक्खजोणियाणं मणसाणं देवाणं सिद्धाण य कयरे०१, गो! सबथोवा मणुस्सा णेरड्या असंखेजगुणा देवा असंखेजगुणा पंचेंदियतिरिक्खजोणिया असंखेजगुणा चाउरिदिया विसेसाहिया तेइंदिया विसे० दिया विसे सिद्धा अर्णनगुणा एगिदिया अणंतगुणा ।२७०। अहवा णवविधा साजीवा पं० त०-पढमसमयनेरइया अपदम पढमसमयतिरिक्खजोणिया अपढम पढम. समयमणूसा अपढम पढमसमयदेवा अपदम सिद्धा य, पढमसमयणेरडया णं भंते! 2. गो० एक समयं, अपढमसमयणेरहए णं भंते !?, जह० दस वाससहस्साई समऊणाई उक्को० तेत्तीसं सागरोवमाई समऊणार्ड, पढमसमयतिरिक्खजोणिए णं भंते ?. एक समयं, अपदमसमयतिरिक्खजोणिए णं भने?, जह० खुड्डागं भवगहणं समऊणं उक्को० वणस्सतिकालो, पढमसमयमणुस्से णं भंते !०१, एकं समयं, अपढमसमयमणुम्से णं भंते!?, जह खुड्डागं भवग्गहण समऊणं उक्को तिमि पलिओचमाई पुनकोडिपुहुत्तमम्भहियाई, देवे जहा णेरइए, सिदे णं भंते ! सिद्धेनि कालओ केवचिरं होति?, गो०! साड़ीए अपज्जवसिते, पढमसमयणेरइयस्स णं भंते ! अंतरं कालो?, गो० जह० दस वाससहस्साई अंतोमुत्तमम्भहियाई उको० वणस्सतिकालो, अपढमसमयणेरहयस्स णं भंते! अंतरं०, जहअंतो० उक्को० वणस्सतिकालो. पढमसमयतिरिकखजोणियस्स णं (१६८) ६७२जीवाजीवाभिगमः, ध्वनीका प्रतिnि.< मुनि दीपरत्नसागर RENDRA-NAME - Page #75 -------------------------------------------------------------------------- ________________ भंते! अंतरं कालतो ० ?, जह० दो खुड्डागाई भवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालतो ० ?, जह० खुड्डागं भवग्गणं सम याहियं उक्को० सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स, अपढमसमयमणुसस्स णं भंते! अंतरं कालओ ०१, जह० खुड्डागं भवग्गणं समयाहियं उक्को० वण०, पढमसमयदेवस्स जहा पढमसमयणेरतियस्स, अपढमसमयदेवस्स जहा अपढमसमयणेरइयस्स, सिद्धस्स णं भंते! ०१, सादीयस्स अपज्जवलियम्स णत्थि अंतरं एएसि णं भंते! पढमसमयनेरइयाणं पढमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमस० देवाण य कयरे ०१, गो० सवत्थोवा पढमसमयमणूसा पढमसमयणेरड्या असंखिज गुणा पढमसमयदेवा असं० पढमस० तिरिक्खजो० असं०, एएसि णं भंते! अपढम० नेरइयाणं अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे ०१, गो० ! सव्वत्योवा अपढमसमयमणूसा अपढमसमयनेरइ० असं अपढमसमयदेवा असं अपढमसमयतिरि० अनंतगुणा, एतेसिं णं भंते! पढमसमयनेरइयाणं अपढमसमयणेरइयाण य कयरे ०१, गो० ! सव्वत्योवा पढमसमयणेरइया अपढमसमयणेरड्या असंखे० एतेसि णं भंते! पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणि० कतरे ०१, गो० स० पढमसमयतिरिः अपढमसमयतिरिक्खजोणिया अनंत०, मणुय० देव०, अप्पाबहुयं नेरइयाइयाणं एतेसिं णं भंते! पढमस० णेरइ० पढमसतिरिक्खाणं पढमस मणूसाणं पढ़मसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्ख० अपढमसमयमणू अपढमसमयदेवाणं सिद्धाण य कयरे० १, गो० ! सङ्घत्योचा पढमस० मणूसा अपढमसमयमणु० असं० पढमसमयनेरइ० असं० पढमसमयदेवा असं पढमसमयतिरिक्खजो० असं० अपढमसमयनेर असं० अपढमस० देवा असंखे० सिद्धा अणं अपढमस तिरि० अनंतगुणा । सेतं नवविद्या सजीवा । २७१ । सर्वजीवप्रतिपत्तिः ८ ॥ तत्व णं जे ते एवमाहंसु दसविधा सव्वजीवा पं० ते णं एवमाहंसु, तं० पुढवीकाइया आउ० तेउ० वाउ वणस्सतिकाइया बिंदिया निंदिया चउरिं० पंचें० अनिंदिया, पुढवीकाइए णं भंते! पुढवीकाइएत्ति कालओ केवचिरं होति १, गो० ! जह० अंतो० उक्को० असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ असंखेजा लोया, एवं आउनेउदाउकाइया, वणस्सतिकाइए णं भंते!०१, गो० जह० अंतो० उक्को० वणस्सतिकालो, बंदिए णं भंते! ०१, जह० अंतो० उक्को० संखेजं कालं, एवं तेईदिएवि चउरिदिएवि, पंचिदिए णं भंते! ०१, गो० जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, अणिदिए णं भंते!०१. सादीए अपजबसिए, पुढवीकाइयस्स णं भंते! अंत काल के चिरं होति १, गो० जह० अंतो० उक्को० वणस्सतिकालो, एवं आउकाइयस्स तेउ वाउ०, वणस्सइकाइयस्स णं भंते! अंतरं कालओ०? जा चैव पुढवीकाइयस्स संचिणा, वियतियचउरिंदियपंचेंद्रियाणं एतेसिं चउपि अंतरं जह० अंतो उक्को० वणस्सइकालो, अणिदियम्स णं भंते! अंतरं कालओ केवचिरं होति ? गो० सादीयस्स अपजबसियस्स णत्थि अंतरं, एतेसिं णं भंते! पुढवीकाइयाणं आउ० तेउ० वाउ० वण० बेंदियाणं तेइंदियाणं चउरिं० पंचेंदियाणं अणिदियाण य कतरे ०१. गो० ! सव्वत्योवा पंचेंदिया चतुरिंदिया विसेसाहिया तेईदि० विसे० वैदि० बिसे० तेउकाइया असंखिजगुणा पुढवीकाइया वि० आउ० वि० बाउ० वि० अणिदिया अनंतगुणा वणस्सतिकाइया अनंतगुणा । २७२। अहवा दसविहा सङ्घजीवा पं० तं० पढमसमयणेरड्या अपढम पढमसमयतिरिक्खजोणिया अपढम पढमसमयमणूसा अपढम पढमसमयदेवा अपढम पढमसमयसिद्धा अपढम०, पढमसमयनेरइया णं भंते! पढमसमयणेरइएत्ति कालओ केवचिरं होति ?, गो० ! एक्कं समयं अपढमसमयनेरइए णं भंते ०१. जह० दस वाससहस्साइं समऊणाई उक्को० तेत्तीस सागरोवमाई समऊणाई, पढमसमयतिरिक्खजोणिया गं भंते! ०१, गो० ! एक्कं समयं अपढमसमयनिरिक्ख ०१. जह० खुड्डागं भवग्गणं समऊणं उक्को० वणस्सइकालो. पढमसमयमणूसे णं भंते!०१, एकं समयं अपढमसमयमणूसे णं भंते! ०१, जह० खुड्डागं भवग्गहणं समऊणं उक्को तिष्णि पलिओ माई पुनकोडीपुहुत्तमम्भहियाई. देवे जहा रइए, पढमसमयसिद्धे णं भंते!०१. एकं समयं अपढमसमयसिद्धे णं भंते! ०१, सादीए अफ्जबसिए, पढमसमयणेरइयस्स णं भंते! अंतरं कालओ ०१, ज० दस वाससहस्साई अंतोमुत्तममहियाई उको वणस्सतिकालो, अपढमसमयणेर अंतरं कालओ केव० १. जह० अंतो० उ० वण०, पढमसमयतिरिक्ख जोणियस्स अंतरं केवचिरं होइ १, गो० जह० दो खुड्डागभवग्गणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते! ०१, जह० खुड्डागभवग्गहणं समग्राहियं उको सागरोवमसयपुहुत्तं सातिरेगं. पढमसमयमणूसस्स णं भंते! अंतरं कालजो० १, जह० दो खुड्डागभवग्गहणाई समऊणाई उको० वण०, अपढमसमयमणसस्स णं भंते! अंतरं ०१, जह० खुड्डागं भव० समयाहियं उक्को ० वणस्सइ०, देवस्स णं० अंतरं जहा णेरइयस्स, पढमसमयसिद्धस्स णं भंते! अंतरं०? गत्थि, अपढमसमयसिद्धस्स णं भंते! अंतरं० १. गो० सादीयस्स अपज्ञवसियस्स णत्थि अंतरं एतेसिं णं भंते! पढमस० रइयाणं पढमस०तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे ०१. गो०! सङ्घत्योचा पढमसमयसिद्धा पढमसमयमा ६७३ जीवाजीवाभिगमः, सप्घजीवा प्रतिपत्ति-5 O मुनि दीपरत्नसागर Page #76 -------------------------------------------------------------------------- ________________ का असंखे० पढमसळणेरइया असंखेजगुणा पढमस देवा असं० पढमसमयतिरि० असं०, एतेसिं णं भंते! अपढमसमयनेरइयाणं जाव अपढमसमयसिहाण य कयरे२१. गोल सबन्धोवा अपढमस०मणूसा अपढमस नेरइया असंखि• अपढमस देवा असंखि० अपढमस सिद्धा अर्णतगुणा अपढमसतिरि अर्णतगुणा, एनेसिणं भंते ! पहमसळणेरहयाणं अपहमसणेरइयाण य कतरे ?, गो! सबत्योवा पढमसळणेरइया अपढमस नेरइया असंखे०, एतेसिं णं भंते ! पढमतिरिक्खजोणियाण अपढमसतिरिक्खजोणियाण य कतरे-१. गो! सब्बयोवा पढमसमयतिरिक्खजो० अपढमसतिरिक्खजोणिया अणंलगुणा, एतेसिं णं भंते ! पढमस०मणूसाणं अपदमसमयमणूसाण य कनरे?, गो! सवथोवा पढमसमयमणूसा अपढमस असंखे०, जहा मणूसा तहा देवावि, एतेसिं णं भंते ! पढमसमयसिद्धाण अपढमसमय कयरे?, गो० ! सव्वत्थोवा पढमसमयसिद्धा अपढमसमयसिद्धा अर्णनगुणा, एतेसिं णं भंते ! पढमसमयणेरइयाणं अपढमसमयणेरइयाणं पढमसतिरिक्खजोणियाणं अपढमस तिरि जो प०समयमणू० अपदमसमण पढ०सदेवाणं अपसमयदेवाणं पढमस सिद्धाणं अपढमसमयसिद्धाण य कतरे०१. गो०! सवत्योवा पढमस सिद्धा पढमस मणूसा असं० अप समयमणूसा असंखिः पढमसमयणेरड्या अस पढमस देवा असं० पढमस तिरि० असं अपढमसळणेर० असंखे० अपढमस देवा असं० अपढमससिद्धा अर्णतः अपढमस तिरि अर्णतगुणा / सेनं दसविहा सबजीया / सेनं सबजीवाभिगमे / 273 // सर्वजीवपतिपत्तिः ॥श्रीजीवाजीचाभिगमोपागं३॥श्रीसिद्धाद्रितहट्टिकागतशिलोत्कीर्णसकलागमोपेतश्रीवर्धमानजैनागममंदिरे शिन्यायामुत्कीर्ण जीवाभिगमोपांगं / वीर 2468 // 57