________________
भंते! अंतरं कालतो ० ?, जह० दो खुड्डागाई भवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालतो ० ?, जह० खुड्डागं भवग्गणं सम याहियं उक्को० सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स, अपढमसमयमणुसस्स णं भंते! अंतरं कालओ ०१, जह० खुड्डागं भवग्गणं समयाहियं उक्को० वण०, पढमसमयदेवस्स जहा पढमसमयणेरतियस्स, अपढमसमयदेवस्स जहा अपढमसमयणेरइयस्स, सिद्धस्स णं भंते! ०१, सादीयस्स अपज्जवलियम्स णत्थि अंतरं एएसि णं भंते! पढमसमयनेरइयाणं पढमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमस० देवाण य कयरे ०१, गो० सवत्थोवा पढमसमयमणूसा पढमसमयणेरड्या असंखिज गुणा पढमसमयदेवा असं० पढमस० तिरिक्खजो० असं०, एएसि णं भंते! अपढम० नेरइयाणं अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे ०१, गो० ! सव्वत्योवा अपढमसमयमणूसा अपढमसमयनेरइ० असं अपढमसमयदेवा असं अपढमसमयतिरि० अनंतगुणा, एतेसिं णं भंते! पढमसमयनेरइयाणं अपढमसमयणेरइयाण य कयरे ०१, गो० ! सव्वत्योवा पढमसमयणेरइया अपढमसमयणेरड्या असंखे० एतेसि णं भंते! पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणि० कतरे ०१, गो० स० पढमसमयतिरिः अपढमसमयतिरिक्खजोणिया अनंत०, मणुय० देव०, अप्पाबहुयं नेरइयाइयाणं एतेसिं णं भंते! पढमस० णेरइ० पढमसतिरिक्खाणं पढमस मणूसाणं पढ़मसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्ख० अपढमसमयमणू अपढमसमयदेवाणं सिद्धाण य कयरे० १, गो० ! सङ्घत्योचा पढमस० मणूसा अपढमसमयमणु० असं० पढमसमयनेरइ० असं० पढमसमयदेवा असं पढमसमयतिरिक्खजो० असं० अपढमसमयनेर असं० अपढमस० देवा असंखे० सिद्धा अणं अपढमस तिरि० अनंतगुणा । सेतं नवविद्या सजीवा । २७१ । सर्वजीवप्रतिपत्तिः ८ ॥ तत्व णं जे ते एवमाहंसु दसविधा सव्वजीवा पं० ते णं एवमाहंसु, तं० पुढवीकाइया आउ० तेउ० वाउ वणस्सतिकाइया बिंदिया निंदिया चउरिं० पंचें० अनिंदिया, पुढवीकाइए णं भंते! पुढवीकाइएत्ति कालओ केवचिरं होति १, गो० ! जह० अंतो० उक्को० असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ असंखेजा लोया, एवं आउनेउदाउकाइया, वणस्सतिकाइए णं भंते!०१, गो० जह० अंतो० उक्को० वणस्सतिकालो, बंदिए णं भंते! ०१, जह० अंतो० उक्को० संखेजं कालं, एवं तेईदिएवि चउरिदिएवि, पंचिदिए णं भंते! ०१, गो० जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, अणिदिए णं भंते!०१. सादीए अपजबसिए, पुढवीकाइयस्स णं भंते! अंत काल के चिरं होति १, गो० जह० अंतो० उक्को० वणस्सतिकालो, एवं आउकाइयस्स तेउ वाउ०, वणस्सइकाइयस्स णं भंते! अंतरं कालओ०? जा चैव पुढवीकाइयस्स संचिणा, वियतियचउरिंदियपंचेंद्रियाणं एतेसिं चउपि अंतरं जह० अंतो उक्को० वणस्सइकालो, अणिदियम्स णं भंते! अंतरं कालओ केवचिरं होति ? गो० सादीयस्स अपजबसियस्स णत्थि अंतरं, एतेसिं णं भंते! पुढवीकाइयाणं आउ० तेउ० वाउ० वण० बेंदियाणं तेइंदियाणं चउरिं० पंचेंदियाणं अणिदियाण य कतरे ०१. गो० ! सव्वत्योवा पंचेंदिया चतुरिंदिया विसेसाहिया तेईदि० विसे० वैदि० बिसे० तेउकाइया असंखिजगुणा पुढवीकाइया वि० आउ० वि० बाउ० वि० अणिदिया अनंतगुणा वणस्सतिकाइया अनंतगुणा । २७२। अहवा दसविहा सङ्घजीवा पं० तं० पढमसमयणेरड्या अपढम पढमसमयतिरिक्खजोणिया अपढम पढमसमयमणूसा अपढम पढमसमयदेवा अपढम पढमसमयसिद्धा अपढम०, पढमसमयनेरइया णं भंते! पढमसमयणेरइएत्ति कालओ केवचिरं होति ?, गो० ! एक्कं समयं अपढमसमयनेरइए णं भंते ०१. जह० दस वाससहस्साइं समऊणाई उक्को० तेत्तीस सागरोवमाई समऊणाई, पढमसमयतिरिक्खजोणिया गं भंते! ०१, गो० ! एक्कं समयं अपढमसमयनिरिक्ख ०१. जह० खुड्डागं भवग्गणं समऊणं उक्को० वणस्सइकालो. पढमसमयमणूसे णं भंते!०१, एकं समयं अपढमसमयमणूसे णं भंते! ०१, जह० खुड्डागं भवग्गहणं समऊणं उक्को तिष्णि पलिओ माई पुनकोडीपुहुत्तमम्भहियाई. देवे जहा रइए, पढमसमयसिद्धे णं भंते!०१. एकं समयं अपढमसमयसिद्धे णं भंते! ०१, सादीए अफ्जबसिए, पढमसमयणेरइयस्स णं भंते! अंतरं कालओ ०१, ज० दस वाससहस्साई अंतोमुत्तममहियाई उको वणस्सतिकालो, अपढमसमयणेर अंतरं कालओ केव० १. जह० अंतो० उ० वण०, पढमसमयतिरिक्ख जोणियस्स अंतरं केवचिरं होइ १, गो० जह० दो खुड्डागभवग्गणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते! ०१, जह० खुड्डागभवग्गहणं समग्राहियं उको सागरोवमसयपुहुत्तं सातिरेगं. पढमसमयमणूसस्स णं भंते! अंतरं कालजो० १, जह० दो खुड्डागभवग्गहणाई समऊणाई उको० वण०, अपढमसमयमणसस्स णं भंते! अंतरं ०१, जह० खुड्डागं भव० समयाहियं उक्को ० वणस्सइ०, देवस्स णं० अंतरं जहा णेरइयस्स, पढमसमयसिद्धस्स णं भंते! अंतरं०? गत्थि, अपढमसमयसिद्धस्स णं भंते! अंतरं० १. गो० सादीयस्स अपज्ञवसियस्स णत्थि अंतरं एतेसिं णं भंते! पढमस० रइयाणं पढमस०तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे ०१. गो०! सङ्घत्योचा पढमसमयसिद्धा पढमसमयमा ६७३ जीवाजीवाभिगमः, सप्घजीवा प्रतिपत्ति-5
O
मुनि दीपरत्नसागर