________________
एकासीतिं च सहस्साई सतं इगुयालं किंचिविसेसूणं परिक्वेवेणं एगं जोयणसहस्सं उत्रेहेणं सोलस जोयसहस्साई उस्सेधेणं सत्तरस जोयणसहम्साई सङ्घग्गेणं पं. कम्हा णं भंते! लवणसमुद्दे जंबुद्दीवं दीयं नो उबीलेति नो उप्पीलेति नो चेत्र णं एकोदगं करेति ? गो० ! जंबुद्दीवे णं दीवे भरहेरवएस यासेस अरहंतचकचट्टिबलदेवा वासुदेव चारणा विज्ञाधरा समणा समणीओ सावया सावियाओ मण्या पगतिभया पगतिविणीया पगतिउवसंता पगतिपयणुको हमाणमायालोभा मिउमदवसंपन्ना अडीणा भटगा विणीना तेसि णं पणिहाने लव समुद्दे जंबुद्दी दीवं नो उवीलेति नो उप्पीलेति नो चेव णं एगोदगं करेंति, गंगासिंधुरनारत सलिला देवया महिढियाओ जान पलिओयमद्वितीया परिवर्तति नेसि णं पणि हाए लवणसमुद्दे जाव नो चेव णं एगोदगं करेति चुहिमवंत सिहरेयु वासहरपवनेस देवा महिडिडयाः तेसि णं पणिहाए, हेमवरणवने पासेस मण्या पगतिमहा रोहितसावण्णकुलारूप्पकलासु सलिलास देवयाओ महिटियाओ तासि पणि०. सहावातिवट्टवेयढपवते देवा महिदिदया जाय परिओमट्टितीया परिवः महाहिमवंतरुप्पम् वास हरपते देवा महिडिडया जाय पलिओत्रमद्वितीयाः हरिवासरम्मयवासेस मण्या पगतिभहगा गंधावातिमालवतपरिताए बट्टवेयडपते देवा महिडदीयाः णिसनीलवनसु वासधरपवतेसु देवा महिढीयाः सजाओ दहदेवयाओ भाणिया पउमद्दहति गिच्छिकेस रिव्हावसाणेसु देवा महिइडीयाओ० नासि पणिहाए. पुत्रविदेहावरविदेहेसु वाले अरहंतचक्कवडिवलदेववासुदेव चारणा विजाहरा समणा समणीओ सांवगा सावियाओ मण्या पगनि तेसिं पणिहाए लवणः सीयासीनोदगासु सलिलास देवना महिड्डिया देवकुरुउ तरकुरुसु मण्या पगतिभद्दगा मंदरे पञ्चते देवता महिइडीया जंबूए य सुदंसणाए जंबूदीवाहिनी अणाढिए णामं देये महिउदीए जाव परिओत्रमलिनीए परिवसनि नम्स पणिहाए लवणसमुहे नो उबीलेनि नो उप्पीलेनि नो चेव णं एकोदगं करेति, अदुत्तरं च णं गो० ! लोगडिनी लोगाणुभावे जणं लवणसमुडे जंबुडीवं नो उचीलेनिनो उप्पीटेनि नो चेव णमेगोदगं करेति । १७४ । लवणसमुदं धायइसंडे नाम दीवे वट्टे वलयागारसंठाणसंठिने सङ्घनो समता संपरिक्विचित्ताणं चिर्हति धायनिसंडे णं भंते! दीये किं समचकवासदिने विसम चक्रवालसंठिने ? गो ! समचक्रवालसंदिन नो बिसमचकवालसंठिते. धायइसंडे णं भंते दीये केवनियं चक्कवालविक्खंभेणं केवइयं परिक्वेवेणं पं० १. गो० चनारि जोयणसनसह म्साइं चकवालविक्रभेणं एगयालीस जोयणसतसहम्साई दसजोयणसहम्साइं णवएगडे जोयणसते किंचिविसेसूणे परिक्वेवेणं पं. से णं एगाए पउमचरवेद्रियाए एगेणं वणसंडेणं सनो समना संपरिक्खिने दोहवि वण्णओ दीवसमिया परिक्वेवेणं. धाइयसंडस्स णं भंते! दीवम्स कति दारा पं० १. गो० चत्नारि द्वारा पं० नं० विजए वैजयंते जयंने अपराजिए. कहिं णं भने पायइडस्स दीवम्स विजए णामं दारे पं० १. गो० धायसंडपुरस्थिमपेरने कालोयसमुहपुरन्धिमहम्स पञ्चन्थिमेणं सीयाए महानदीए उपि एन्थ णं धायइसंडे बिजए णामं दारे पं० तं चैव पमाणं, रायहाणीओ अण्णमि धायइसंडे दीवे. दीवम्स बनवया भाणिया एवं चन्नारिचि द्वारा भाणियत्रा धायइडम्स णं भंते! दीवम्स दारम्स २ एस णं केवइयं अवाहाए अंतरे पं० १. गो० दस जोयणसयसहम्साइं सत्तावीसं च जोयणसहम्साई सतपणनी से जोयणसए निभि य कोसे द्वारस्स य २ अवाहाए अंतरे पं. धायसंडस्स णं भंते! दीवस्स पदेसा कान्दोयगं समुदं पुट्ठा ?. हंता पृट्टा. ते णं भंते किं धायइसंडे दीवे कालोए समुहे ?. गो० ने खलु धायडर्सडे नो खलु ने कालोयसमुद्दे. एवं कोयम्सवि धायइडही जीवा उडाइना २ कान्छोए समुदे पचायति ? गो० ! अत्थेगनिया पञ्चायति अत्थेगनिया नां पञ्चायंनि एवं कालएव अत्थे पञ्चाः अन्धेगनिया णो पचायति से केणणं भंते! एवं युवति धायसंडे दीवे २१. गो० धायइसंडे णं दीवे तत्थ २ देसे नहिं २ एसे घायइरुक्खा धायइण्णा धायाणिनं कुसुमिया जाव उवसोभेमाणा २ चिनि धाय महाधायइरुस्खेसु सुदंसणपियदसणा दुवे देवा महिडिडया जाब पलिओचमद्वितीया परिवर्तति से एएणडेणं. अदुत्तरं च णं गोः! जाव णिचे. धायइसंडे णं भने दीये कति चंदा पभासिसु वा ? कति सूरिया नवसु वा ? कइ महग्गहा चारं चरि वा० क णक्खना जोगं जोइंस वा० कढ तारागण कोटाकोडीओ सोमेसु वा० ? गो० बारस चंदा पभासिस वा एवं बडवीसं ससिरविणो णक्खनसना य निन्नि उनीसा एवं च गहसहम्सं छप्पन्नं धायईसंडे ॥ ३४ ॥ अद्वेव सयसहस्सा निष्णि सहम्साई सतय सयाई धायइसडे दीवे नारागण कोडिकोडीणं ॥ ३५ ॥ सोभैंसु वा । १७५। घायइड टी कालोदे णामं समुदे बहे बलयागारठाणसंठिते सबतो समता संपरिक्खिचिनाणं चिड, कालोदे णं समुद्दे, किं समचकवाराणसंटिने विसम ०१. गो० समचकवालः णो विसमचकवाल० संठिते. काळोदे णं भंते समुद्दे केवतियं चक्कालविक्रमेणं केवतियं परिक्खेत्रेण पं० १. गो० अड जोयणसयसहम्साइं चकवालविक्खभेणं एकाणउनी जोयणसयसहम्साई सत्तारं सहस्साई छम पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पं. से णं एगाए पउमचरवेद्रियाए एमेण वणसंडेणं दोहवि वण्णओ, कालोयस्स णं भंते! समुदस्स कति दारा पं० १. गो० ! चत्तारि दारा पं० [सं० विजए वैजयंते जयंते अपराजिए. कहिं णं भंते कालोदस्स समुहस्स ६५०जीवाजीवाभिगमः, पडिवति - २
मुनि दीपरत्नसागर