________________
A विजए णामं दारे पं०१, गो ! कालोदे समुद्दे पुरत्विमपेरते पुस्खरवरदीवपुरथिमहस्स पञ्चत्थिमेणं सीतोदाए महाणदीए उप्पि एत्य णं कालोदस्स समुहस्स विजये णामं दारे पं०
अट्टेव जोयणाई तं चेव पमाणं जाव रायहाणीओ, कहिं णं भंते! कालोयस्स समुदस्स वेजयंते णामं दारे पं०१,गो ! कालोयसमुहस्स दक्षिणपेरंते पुक्खरवरदीवस्स दक्षिणद्धस्स उत्तरेणं एत्य णं कालोयसमुहस्स वेजयंते नामं दारे पं०, कहिं णं भंते ! कालोयसमुहस्स जयंते नामं दारे पं०१, गो०! कालोयसमुहस्स पञ्चत्थिमपेरंते पुक्खरवरदीवस्स पञ्चन्थिमद्धस्स पुरत्यिमेणं सीताए महाणदीए उप्पिं जयंते नामं दारे पं०, कहिं णं भंते ! अपराजिए नामं दारे पं०१. गो०! कालोयसमुहस्स उत्तरदपेरंते पुक्खरवरदीवोत्तरबस्स दाहिणओ एत्य णं कालोयसमुहस्स अपराजिए णामं दारे सेसं तं चेव, कालोयस्स णं भंते ! समुहस्स दारस्स य२एस णं केवतियं आचाहाए अंतरे पं०१. गो०- बावीस सयसहस्सा वाणउती खलु भवे सहस्साई। छच्च सया चायाला दारंतर तिन्नि कोसा य॥३६॥ दारस्स य२ आचाहाए अंतरे पं०, कालोदस्स णं भंते! समुदस्स पएसा पुक्खरवरदीव० तहेव, एवं पुक्खरवरदीवस्सवि, जीवा उद्दाइत्ता तहेव भाणियवं, से केणद्वेणं भंते ! एवं बुचति-कालोए समुद्दे २१, गो०! कालोयस्स णं समुदस्स उदके आसाले मांसले पेसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पं०, कालमहाकाला एत्थ दुवे देवा महिइढीया जाव पलिओवमद्वितीया परिवसंति, से तेणटेणं गो० जाव णिचे, कालोए णं भंते ! समुहे कति चंदा पभासिसुवा पुच्छा, गो! कालोए णं समुद्दे वायालीसं चंदा पभासिसु वा०- बायालीसं चंदा चायालीसं च दिणयरा दित्ता। कालोदधिम्मि एते चरति संबद्धलेसागा ॥३७॥ णक्खत्ताण सहस्सं एग चावत्तरं च सतमण्णं । छञ्च सता छण्णउया महागहा तिषिण य सहस्सा ॥३८॥ अट्ठावीसं कालोदहिम्मि बारस य सयसहस्साई। नव य सया पन्नासा तारागणकोडिकोडीणं ॥३९॥ सोभंसु वा० 1१७६। कालोयं णं समुई पुक्खरखरे णाम दीवे बट्टे वलयागारसंठाणसंठिते सवतो समंता संपरि० तहेव जाव समचक्कवालसठाणसंठिते नो विसमचक्कवालसंठाणसंठिए, पुक्खरवरे णं भंते ! दीवे केवतियं चक्कबालविक्खंभेणं केवइयं परिक्खेवेणं पं०१, गो० सोलस जोयणसतसहस्साई चक्कचालविक्खंभेणं-एगा जोयणकोडी वाणउति खलु भवे सयसहस्सा। अट्ठ सया चउणउया परीरओ पुक्खरवरस्स ॥४०॥ से णं एगाए पउमवरवेदियाए एगेण य वणसंडेणं संपरि० दोहवि वण्णओ, पुक्खरखरस्स गं भंते ! कति दारा पं०१, गो० चत्तारि दारा पं० तं-विजए वेजयंते जयंते अपराजिते, कहिं णं भंते ! पुक्खरवरस्स दीवम्स विजए णामं दारे पं०?, गो०! पुक्खरखरदीवपुच्छिमपेरंते पुक्खरोदसमुहपुरच्छिमदस्स पचस्थिमेणं एत्य णं पुक्खरवरदीवस्स विजए णामं दारे पं० ते चेव सवं, एवं चत्तारिवि दारा, सीयासीओदा णस्थि भाणियवाओ, पुक्खरवरस्स णं भंते ! दीवस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पं०?, गो०! 'अडयाल सयसहस्सा बाबीसं खलु भवे सहस्साई। अगुणुत्तराय चउरो दारंतर पुक्खरखरस्स ॥४१॥ पदेसा दोण्हवि पुट्टा. जीवा दोसुवि भाणियबा, से केणट्टेणं भंते ! एवं बुञ्चति-पुक्खरवरदीवे २?, गो० पुक्सरवरे णं दीवे तत्थ २ देसे नहिं २ बहवे पउमरुक्खा पउमवणसंडा णिचं कुसुमिता जाव चिट्ठति पउममहापउमरुक्खे एत्थ णं पउमपुंडरीया णामं दुवे देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति, से तेणटेणं गो! एवं वुचति-पुक्खरवरहीवे २ जाच निचे, पुक्खरवरे णं भंते ! दीवे केवइया चंदा पभासिसु बा०, एवं पुच्छा, 'चोयालं चंदसयं चउयालं चेव सूरियाण सयं। पुरखवरदीवंमी चरंति एते पभासंता॥४२॥ चत्तारि सहस्साई बत्तीसं चेव हांति णक्खत्ता। छम स सहस्सा ॥४३॥ छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साई। चत्तारि सया पुक्खर तारागणकोडकोडीणं ॥४४॥ सोभेसु वा०, पुक्खरवरदीवस्स बहुमज्झदेसभाए एत्थ णं माणुसु. त्तरे नाम पवते पं० वट्टे वलयागारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति, ते अम्भितरपुकवरदं च बाहिपुक्खर, च, अभितरपुक्खर णं भंते ! केवतिय चक्कवाल परिक्खेवेणं पं०, गो०! अट्ट जोयणसयसहस्साई चकवालविक्खंभेणं 'कोडी चायालीसा तीसं दोण्णि य सया अगुणवणा। पुक्खरअदपरिरओ एवं च मणुस्सखेत्तस्स ॥४५॥ से केणट्टेणं भंते! एवं बुचति-अम्भितरपुक्खरद्धे य२१, गो०! अम्भितरपुक्खरद्धे णं माणुमुत्तरेणं पवतेणं सवतो समंता संपरिक्खित्ते, से एएणट्टेणं गो० अम्भितरपुक्खरद्धे य २, अदुरत्तरं च णं जाव णिचे, अम्भितरपुक्खरखे णं केवतिया चंदा पभासिंसु वा० सा चेव पुच्छा जाव तारागणकोडकोडीओ ?, गो०! 'चावत्तरिं च चंदा बावत्तरिमेव दिणकरा दित्ता। पुक्खरवरदीवड्ढे चरंति एते पभासेंता ॥४६॥ तिनि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु। णक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥४७॥ अडयाल सयसहस्सा चावीसं खलु भवे सहस्साई। दोन्नि सय पुक्खरद्धे तारागणकोडिकोडीणं ॥४८॥ सोभेसु वा०।१७७। समयखेत्ते णं भंते ! केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं पं०?, गो०! पणयालीसं जोयणसयसहस्साई आयामविक्संमेणं एगा जोयणकोडी जाव अभितरपुक्खरद्धपरिरओ से भाणियचो जाव अउणपण्णे, से केणद्वेणं भंते ! एवं बुचति-माणुसखेते २१, गो०! माणुसखेते णं तिविधा मणुस्सा परिक्संति, त० कम्मममगा अकम्मभूमगा अंतरदीवगा, से तेणद्वेणं गो०! एवं गुवति माणुसखेते २. माणुसखेते ण भंते ! कति चंदा पभासेंसु वा. ६५१जीवाजीवामिगमः, पशि -रे
मुनि दीपरत्नसागर