________________
कई सूरा तवइंसु वा०१, गो०! 'बत्तीसं चंदसर्य बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरेंति एते पभासेंता ॥४९॥ एकारस य सहस्सा छप्पिय सोला महग्गहाणं नु। छच सया छण्णउया णक्खत्ता तिणि य सहस्सा ॥५०॥ अडसीइ सयसहस्सा चत्तालीस सहस्स मणुयलोगंमि। सत्त य सया अणूणा नारागणकोडकोडीर्ण ॥५१॥ सोभं सोभेंस या०, 'एसो तारापिंडो सवसमासेण मणुयलोगंमि। बहिया पुण ताराओ जिणेहिं भणिया असंखेज्जा ॥५२॥ एवइयं तारगं जं भणियं माणुसमि लोगमि। चारं कलंच्यापुष्फसंठियं जोइसं चरह ॥५३॥ रविससिगहनक्खत्ता एवइया आहिया मणुयलोए। जेसिं नामागोयं न पागया पनवेहिति ॥५४॥ छावट्ठी पिडगाई चंदाइचाण मणुयलोगमि। दो चंदा दो मरा य होति एककए पिडए ॥५५॥ छावट्ठी पिडगाई नक्खत्ताणं तु मणुयलोगंमि। छप्पनं होंति नक्सत्ता य० ॥५६॥ छावट्टी पिडगाई महम्गहाणं तु मणुयोगमि। छावत्तरं गहसयं च होइ. ॥५७॥ चत्तारिय यंतीओ चंदाइचाण मणुयलोगमि। छावट्ठिय छावट्ठिय होइ य एकेकिया यंती ॥१८॥ छप्पन पनीओ नक्खत्ताणं तुमणुयलोमि । छावट्ठी२ हवइ य एकेकिया पंनी ॥५९॥ छावत्तरे गहाण पतिसय हाइमणुयलागीमा छावट्ठा२यहातिएकाकया पता।६०॥तमरु पारयडन्ता पयाहणार ॥६१॥ नक्खत्ततारगार्ण अवट्ठिया मंडला मुणेयश। तेऽविय पयाहिणावत्तमेव मेकै अणुचरंति ॥६२॥ स्यणियरदिणयराणं उड्ढे व अहे व संकमो नत्यि। मंडलसंकमणं पुण अभि. तरबाहिरं तिरिए ॥६३॥ रयणियरदिणयराणं नक्सत्ताणं महम्गहाणं च । चारविसेसेण भवे मुहदुक्खविही मणुस्साणं ॥६४॥ नेसि पविसंताणं नावखेनं तु बड्ढए नियमा । नेणेच कमेण पुणो परिहायइ निक्खमंताणं ॥६५॥ तेसिं कलंच्यापुष्फसंठिया होइ तावतेत्तपहा । अंतो य संकुया बाहि वित्थडा चंदसूरगणा ॥६६॥ केणं बड्दनि चंदो परिहाणी केण होइ चंदस्स । कालो वा जोण्हो वा केणऽणुभावेण चंदस्स? ॥६७॥ किण्हं राहुविमाणं निचं चंदेण होइ अविरहिय। चउरंगुलमप्पतं हिट्ठा चंदस्स तं चरइ ॥६८॥ बावढेि २ दिवसे २ उ सुकपक्सस्स। जं परिवड्ढइ चंदो खवेइ तं चेव कालेणं ॥६९॥ पनरसइभागेण य चंदं पारसमेव तं वरइ। पचरसइमागेण य पुणोवि तं चेवऽनिकमइ ॥ ७० ॥ एवं वड्ढइ चंदो परि. हाणी एव होइ चंदस्स। कालो वा जोण्हा वा तेणऽणुभावेण चंदस्स ॥७१॥ अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा । पञ्चविहा जोइसिया चंदा सूरा गहगणा य ॥७२॥ | तेण परं जे सेसा चंदाइचगहतारनक्खत्ता। नस्थि गई नवि चारो अवडिया ते मुणेयवा ॥७३॥ दो चंदा इह दीवे चत्तारि य सागरे लवणतोए। घायइसंडे दीवे वारस चंदा य सूरा य
॥७४ ॥ दो दो जंबुद्दीवे ससिसूरा दुगुणिया भवे लवणे (पा० एगो जंबुदीचे दुगुणा लवणे चउम्गुणा होति)। लावणिगा य तिगुणिया ससिसूरा धायईसंडे ।। ७५॥ धायइसंडप्पभिई उदिट्ठतिगुणिया भवे चंदा । आइल्डचंदसहिया अणंतराणंतरे खेत्ते॥७६॥ रिक्खग्गहनारग्गं दीवसमुहे जहिन्छसे नाउं । तस्स ससीहिं गुणियं रिक्खग्गहतारगाणं तु ॥ ७७॥ चंदातो. सूरस्स य सूरा चंदस्स अंतरं होइ। पन्नास सहस्साई तु जोयणाणं अणूणाई ।। ७८॥ सूरस्स य सुरस्स य ससिणो २य अंतर होइ। बहियाओ माणुसनगरस जोयणार्ण सयसहरु
चंदा चंदंतरिया यदिणयरा दित्ता। चिनंतरलेसागा मुहलेसा मंदलेसा य ॥८॥ अट्ठासीई च गहा अट्ठावीसं च होंति नक्खता। एगससीपरिवारो एनो ताराण वोच्छामि ॥८१॥ छावडिसहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागणकोडिकोडी] ॥ ८२॥ बहियाओ माणुसनगस्स चंदमुराणऽवट्टिया जोगा। चंदा अभीइजुत्ता सूरा पुण होति पुस्सेहिं ॥८३॥१७८ा माणुमुत्तरेणं भंते ! परते केवतियं उड्ढंउच्चत्तेणं केवतियं उबेहेणं केवतियं मूले विक्सम्भेणं केवतियं मझे विक्वंभेणं केवतियं सिहरे विसंमेणं केवतिर्य अंतो गिरिपरिरएणं केवतियं बाहिं गिरिपरि केवतियं मज्झे गिरिपरिरएणं केवतिय उवरि गिरिपरिरएणं?. गो० माणुसुत्तरेणं पवते सत्तरस एकवीसाई जोयणसयाई उद्दढंउबत्तेणं चत्तारि तीसे जोयणसए कोसं च उमेहेणं मले दसवावीसे जोयणसते विक्खंभेणं मझे सत्ततेवीसे जोयणसते विखंभेणं उपरि चत्तारिचउबीसे जोयणसते वि. क्संभेणं अंतो गिरिपरिरएणं-एगा जोयणकोडी चायालीसं च सयसहस्साई तीसं च सहस्साई दोषिण य अउणापण्णे जोयणसते किंचिविसेसाहिए परिक्खेवेणं वाहिरगिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साई छत्तीसं च सहस्साई सत्त चोदलोतरे जोयणसते परिक्खेवेणं मजझे गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साई चोतीस च सहस्सा अट्ठतेवीसे जोयणसते परिक्खेवेणं उपरि गिरिपरिरएणं एगा जोयणकोडी चायालीसं च सयसहस्साई बत्तीसे नव य बत्तीसे जोयणसते परिक्खेवेणं मूले विच्छिन्ने मझे संखित्ते उर्णि तणुए अंतो सण्हे मझे उदग्गे बाहिं दरिसणिजे इंसिं सणिसण्णे सीहणिसाई अवद्धजबरासिसंठाणसंठिते सघजंबूणयामए अच्छे सण्हे जाव पडिरूवे. उभओपासि दोहिं पउमवरवेदियाहिं दोहि य वणसंडेहिं सवतो समंता संपरिक्खिने वण्णओ दोण्हवि, से केणट्टेणं भंते ! एवं बुचति माणुसुत्तरे पाते २१. गो०! माणुमुत्तरस्स णं पवतस्स अंतो मणुया उप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गो० मणुमुत्तरपवतं मणुया ण कयाई वीनिवइंसु वा वीतिवयंति वा वीतिवइस्संति वा णण्णन्थ चारणेहिं वा विज्जाहरेहिं वा देवकम्मुणा पावि, से तेणतुणं गो०!, अदुत्तरं च णं जाव णिचेत्ति, जावं च णं माणुमुत्तरे पत्ते तावं च णं अस्सिलोएत्ति पवुच्चति जावं च णं वासातिं वा वासधरातिं वा तावं च णं अस्सिलो. (१६३) ६५२जीवाजीवाभिगमः सी-३
मुनि दीपरत्नसागर