________________
9
2
5
पढमसमयएगिंदिया अपढमसमयएगिंदिया पढमसमयबेईदिया अपढमसमयवेईदिया जाय पढमसमयपंचिंदिया अपढमसमयपंचिदिया, पढमसमय एगिंदियस्स णं भंते केवतिय कालं ठिती पं० १. गो० जह० एकं समयं उक्को० एक०, अपढमसमयएगिदियस्स० १, जह० खुट्टागं भवग्गणं सम ऊणं उक्को बावीस वाससहस्साई सम ऊणाई. एवं सवेसि पढमस मयिकाणं जह० एक्को समओ उक्को एक्को समओ, अपढम० जह० खुड्डागं भवग्गहणं समऊणं उनको ० जा जस्स दिनी सा समऊणा जाब पंचिदियाणं नेतीसं सागरोयमाई समऊणाई, संचिडणा पढमसमइयस्स जह० एक्कं समयं उक्को० एक्कं समयं अपटमसमइकाणं जह० खुट्टागं भवग्गहणं समऊणं उक्कोसेणं एगिदियाणं वणस्सनिकाली बेईदियतेइंदियचउरिदियाणं संखेजं कालं पंचेंद्रियाणं सागरोवमसहस्सं सातिरेगं पढमसमयए गिंदियाणं केवतियं अंतरं होति ? गो० जह० दो खुट्टागभवग्गहणाई समऊणाई उनको ० वणस्सतिकालो, अपढमएगिंदिय० अंतरं जह० खुड्डागं भवग्गणं समयाहियं उक्को० दो सागरोवमसहस्साई संखेजवासमन्महियाई, सेसाणं सधेसि पढमसमयिकाणं अंतरं जह दो खुड्डाई भवरगहणाई उक्को० वणस्सतिकालो, अपढमसमयिकाणं सेसाणं जह० खुड्डागं भवग्गहणं समयाहियं उक्कोः वणस्सनिकालो, पढमसमइयाणं ससि सोचा पढ़मसमयपंचेंदिया पढम० चउरंदिया विसे० पढमतेइंदिया विसे० पढ० बेइंदिया विसे पढ एगिंदिया विसे० एवं अपढमसमयिकावि, गवरिं अपढमसमयएगिंदिया अणतगुणा, दोहं अप्पच सत्योचा पढमसमयएगिंदिया अपढमसमयएगिंदिया अनंतगुणा सेसाणं सत्योचा पढमसमयिगा अपडम० असंखे, एतेसि णं भंते! पद्मसमयएगिंद्रियाणं अपढ मसमयएगिंदियाणं जाव अपढमसमयपंचिंदियाण य कयरे०९, सहत्थोवा पढमसमयपंचंदिया पढमसमयचउरिंदिया विसेसाहिया एवं हेडामुहा जाव पढमसमयए गिंडिया विसेसा अपढमसमयपंचेंद्रिया असंखे अपढमसमय चउरिंदिया विसे जात्र अपढमसमयएगिंदिया अनंत सेत्तं दसविहा संसारसमावण्णगा जीचा। सेनं संसारसमावण्णगा जीवा सेनं जीवाभिगमे । २४४ ॥ प्रतिपत्तिः ९ ॥ 55 से किं तं सवजीवाभिगमे ?, सब्वजीयेसु णं इमाओ णव परिवत्तीओ एवमाहिजनि. एगे एवमाहंसु दुबिहा सव्वजीवा पं० जाव दसविहा सजीवा पं० तत्थ णं जे ते एवमाहंसु दुबिहा सब्वजीवा पं० ते एवमाहंसु, नंः सिद्धा चैव असिद्धा चैव सिद्धे णं भने सिद्धेनि कालतो केवचिरं होति ?. गो० सानी अप जबसिए, असिदे णं भंते! असिद्धेनि ? गो० असिद्धा दुविहा पं० नं० अणाइए वा अपजवसिए अणातीए या सपज्जबसिए, सिद्धस्स णं भने! केवनियं कालं अंतरं होति ? गो० सातियस्स अपजबसियस्स णन्धि अंतरं असिद्धस्स णं भंते! केवइयं अंतरं होइ ? गो० अणानियस्स अपज्जबसियस्स णन्धि अंतरं. अणानियस्स सपज्जवसियस्सवि णन्थि अंतरं एएसि णं भंते सिद्धाणं असिदाण य कयरे० १, गो० सत्योत्रा सिद्धा असिद्धा अनंतगुणा । २४५ अहवा दुबिहा सबजीवा पं० नं०-सईदिया चैव अणिदिया चैव सईदिए र्ण भंते! कालतो केवचिरं होइ ? गो० सईदिए दुविहे पं० नं० अणानीए वा अपजबसिए अणाइए वा सपज्जबसिए, अणिदिए सानीए वा अपजबसिए. दोपहवि अंतरं नन्थि सम्बन्धोवा अणिदिया सइंदिया अनंतगुणा, अहवा दुविहा सव्वजीवा पं० नं०. सकाइया क्षेत्र अकाइया चैव एवं चेव. एवं सजोगी चैव अजोगी चैव तहेव संचिणं अंतरं अप्पाबहुयं जहा सहन्द्रियाणं, अहवा दुबिहा सब्बजीवा पं० नं०- सवेद्गा चैव अवेद्रगा चैव सवेदए णं भंते! सवे ०? गो० ! सवेयए निविहे पं० नं० अणादीए वा अपज्जबसिए अणादिए वा सपज्जबसिए साइए वा सपज्जबसिए, तत्थ णं जे से साइए सपज्जबसिए से जह० अंतोमु उको अनंतं कालं जात्र खेतओ अब पोरगलपरियहं देणं, अवेदए णं भंते! अवेयएति कालओ केवचिरं होइ ?, गो०! अवेदए दुविहे पं० नं० सानीए वा अपजवसिते साइए वा सपजबसिए तत्थ णं जे से सादीए सपज्जवसिने से जह एकं समयं उक्को अंनोमुहतं. सवेयगस्स णं भंते! केवलियं कालं अंतरं होइ ?, अणादियस्स अपज्जवसियम्स णत्थि अंतरं, अणादियम्स सपज्जवसियम्स नन्थि अंतरं सादियस्स सपजवसियम्स जह० एकं समयं उक्को अंतोमु०. अवेद्गस्स णं भंते! केवतियं कालं अंतरं होइ ?, सानीयम्स सपज्जबसियम्स जह: अंतोमु० उको अर्णतं कालं जाव अब पोम्गलपरियहं देणं, अप्पागं सत्थोवा अवेयगा सवेयगा अनगुणा, एवं सकसाई चेव अकसाई चैव, जहां सवेयके तहेव भाणियचे अहवा दुविहा सजीवा पं० नं० सरेसा य अलेसा य, जहा असिदा सिद्धा. सवत्थोवा अलेसा सलेसा अनंतगुणा । २४६ अहवा दुविहा सहजीवा पं० नं० णाणी चेव अण्णाणी चेष, णाणी णं भंते! कालओ ०१. गाणी दुविहे पं० नं० सानीए वा अपजबसिए सादीए वा सपज्जबसिए तत्थ णं जे से सादीए सपज्जवसिते से जहणणेणं अंनोमुद्दत्तं उफोसेणं छावद्विसागरोबमाई सानिरंगाई, अण्णाणी जहा सवेदया. णाणिस्स अंतरं जणेणं अंनोमुहुत्तं उकोसेणं अणतं कालं अव पोग्गलपरिय देसूर्ण, अण्णाणियस्स दोहवि आदिद्वाणं णत्थि अंतरं, सादीयम्स सपजवसियस्स जहणेण अंतोमु उक्कोसेणं छावहिं सागरोवमाई साइरेगाई. अप्पात्रहुगं सत्योत्रा णाणी अण्णाणी अनंतगुणा, अवा दुविहा सवजीवा पं० तं० सागारोवउत्ता य अणागारोवउत्ता य, संचिगुणा अन्तरं च जहणेणं उकोसेणवि अन्तोमुहुत्तं. अप्पाबहुगं सागारोः संखे | २४७ अहवा दुविहा सजीवा पं० [सं० आहारगा चैव अणाहारगा चेव, आहारए णं भंते! जाव केवचिरं होति ?, गो० ! आहारए दुविहे पं० तं० छउमत्यआहारए य केवलिआहारए य. (१६७) ६६८ जीवाजीवाभिगमः, साजीचा प्रतिपत्ति-१
मुनि दीपरत्नसागर