________________
दबहुपएसट्ठयाए सवत्योवा बायरणिओया पजत्ता दवट्ठयाए वायरणिओदा अपज्जत्ता दवट्ठयाए असंखेज्जगुणा जाव मुहमणिगोदा पजत्ता दबट्टयाए संखे० सुहुमणिओदेहितो दट्टयाए वायरणिोदजीवा पजत्ता दट्टयाए अणंतगुणा सेसा तहेव जाव सुहुमणिओदजीवा पजत्तगा दबट्टयाए संखेजगुणा सुहमणिओयजीदेहितो पज्जत्तएहितो दबट्ठयाए चायरणिओय
जीवा पज्जत्ता पदेसट्ठयाए असंखेजगुणा सेसा तहेव जाव सुहुमणिओया पजत्ता पदेसट्टयाए संखेजगुणा। सेतं छविहा संसारसमावष्णया जीवा।२४०॥ छविहपडिवत्ती॥ प्रतिपत्तिः ५॥ फ्र म तत्य णं जे ते एवमाहंसु सत्तविहा संसारसमावणगा जीवा पं० ते एवमासु,त०- नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ. रतियरस ठिती जहरू दसवाससहस्साई उको तेत्तीस सागरोवमाई, तिरिक्खजोणियस्स जह• अंतोमुहुर्त उको तिनि पलिओक्माई, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिती जहा णेरइयाणं, देवीर्ण जह० दसवाससहस्साई उको. पणपण्णपलिओवमाणि, नेरइयदेवदेवीणं जञ्चेव ठिती सच्चेव संचिट्ठणा, तिरिक्खजोणिणीर्ण जह• अंतोमु० उको. तिनि पलिओवमाई पुष्पकोडीपुहुत्तमभहियाई, एवं मणुस्सस्स मणुस्सीएवि, णेरइयस्स अंतरं जह• अंतोमु० उको०वणस्सतिकालो, एवं सवार्ण(वेसि)तिरिक्खजोणियबज्जाणं, तिरिक्ख. जोणियाणं जह० अंतोमु० उक्को सागरोवमसतपुहुर्त सातिरेग, अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखे० नेरइया असंखे तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेज्जगुणा देवीओ संखेज्जगुणाओ तिरिक्खजोणिया अणंतगुणा। सेत्तं सत्तविहा संसारसमावण्णगा जीवा । २४१॥ प्रतिपत्तिः ६॥ ॥ तत्थर्ण जे ते एवमाहमु अट्ठ. विहा० जीवा ५० ते एवमाहंसु-पढमसमयनेरतिया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा, पढमसमयनेरइयस्स णं भंते ! केवतियं कालं ठिती पं०?, गो०! पढमसमयनेरइयस्स जह० एकं समयं उक्को एक समयं, अपढमसमयनेरइयस्स जहरू दसवाससहस्साई समऊणाई उक्को तेत्तीसं सागरोवमाई समऊणाई, पढमसमयतिरिक्खजोणियस्स जह. एक समयं उक्को एक्कं समय, अपढमसमयतिरिक्सजोणियस्स जह खुड्डागं भवम्गहणं समऊणं उक्को तिन्नि पलिओवमाई समऊणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा रतियाणं ठिती, णेरइयदेवाणं जच्चेव ठिती सञ्चेव संचिट्ठणा दुहाणवि, पढमसमयतिरिक्खजोणिए णं भंते ! पढ० कालओ केवचिरं होति?, गो०! जहएक्कं समयं उक्को एक्कं समयं, अपढमतिरिक्खजोणियस्स जह सुड्डागं गवग्गहर्ण समऊणं उक्कोसेर्ण वणस्सतिकालो, पढमसमयमणुस्साणं जह० उ० एक्कं समयं, अपढममणुस्स० जह० सुड्डागं भवग्गणं समऊर्ण उक्को तिनि पलिओवमाई पुश्व। कोडिपुहुत्तमम्भाहियाई, अंतरं पढमसमयणेरतियस्स जहदसवाससहस्साई अंतोमुत्तममहियाई उक्को० वणस्सतिकालो. अपढमसमय जह० अंतोम० उको० वणस्सतिकालो. पढमसमयतिरिक्खजोणिए जह• दो खुड्डागभवग्गहणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयतिरिक्खजोणियस्स जह० सुड्डागं भवम्गहण समयाहियं उक्को सागरोवमसतपुडुत्तं सातिरेग, पढमसमयमणुस्सस्स जह० दो खुड्डाई भवग्गहणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयमणुस्सस्स जह० सुड्डागं भवग्गणं समयाहियं उक्को० वणस्सतिकालो, देवाणं जहा नेरइयाणं जह० दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्को० वणस्सइकालो,अपढमसमय जह• अंतो उक्को० वणस्सइकालो, अप्पबहुत एतेसि णं भंते! पढमसमयनेरइयाण जाव पढमसमयदेवाण य कतरे०१, गो ! सब्बत्योवा पढमसमयमणुस्सा पढमसमयणेरड्या असंखे० पढमसमयदेवा असंखे० पढमसमयतिरिक्खजोणिया असंखे०, अपढमसमयनेरइयाण जाव अपढमदेवार्ण एवं चेव अप्पबहुत्तं णवरि अपढमसमयतिरिक्खजोणिया अर्णतगुणा, एतेसिं णं पढमसमयनेरइयाणं अपढम.
रतियाण कयरे०?, सव्वत्योवा पढमसमयणेरतिया अपढमसमयनेरइया असंखे०एवं सव्ये, पढमसमयणेरइयाणं जाव अपढमसमयदेवाण य कयरे०१. सव्वत्थोवा पढमसमर णुस्सा अपढमसमयमणुस्सा असंखे० पढमसमयणेरड्या असंखि० पढमसमयदेवा असंखे० पढमसमयतिरिक्खजोणिया असंखे० अपढमसमयनेरइया असंखे० अपढमसमयदेवा असंखे० अपढमसमयतिरिक्खजोणिया अर्णतगुणा। सेत्तं अढविहा ससारसमावण्णगा जीवा । २४२॥ प्रतिपत्तिः ७॥॥ ॥ तत्थ णं जे ते एवमाहंसु णवविधा संसारसमावण्णगा जीवा ५० ते एवमाहंसु-पुढवीकाइया आउक्काइया तेउक्काइया वाउक्काइया वणस्सइकाइया बेईदिया तेइंदिया चउरिदिया पंचेंदिया, ठिती सवेसिं भाणियश्चा, पुढवीकाइयाणं संचिट्टणा पढवीकालो जाव बाउक्काइयाण. वणस्सईणं वणस्सतिकालो, बेइंदिया तेइंदिया चाउरिदिया संखेज स्सतिकाइयाण असंखेज कालं, अप्पाबहुर्ग-सव्वत्योवा पंचिंदिया चरिंदिया वि० तेइंदिया वि० बेईदिया वि० तेउक्काइया असंखे० पुढवी आउ०वाउ० विसेसाहिया वणस्सतिकाइया अर्णतगुणा। सेतं णवविधा संसारसमावण्णगा जीवा। २४३॥ प्रतिपत्तिः ८॥ मातत्यर्ण जे ते एवमाहंसु दसविघा संसारसमावण्णगा जीवा १० ते एवमाहंसु, तं०. ६६७जीवाजीवाभिगमः, प्रतिuii-3
मुनि दीपरत्नसागर