________________
क
महिड्डीए जाय महाणुभागे पुवामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियहित्ताणं गिहित्तए?, हंता पभू, से केणद्वेणं भंते ! एवं वुचति देवे महिद्दीए जाव गिण्हित्तए ?. गो.! पोग्गले खित्ते समाणे पुषामेव सिग्घगती भवित्ता तओ पच्छा मंदगती भवति देवे णं महिढीए जाव महाणुभागे पुश्विंपि पच्छावि सीहे सीहगती (तुरिए तुरियगती) चेव से तेणद्वेणं गो०! एवं वुचति जाव एवं अणुपरियट्टित्ताणं गेण्हित्तए, देवे णं भंते ! महिइडीए, बाहिरए पोग्गले अपरियाइत्ता पुचामेव वालं अच्छित्ता अभेत्ता पभू गंठित्तए ?. नो इणढे समढ़े. देवे णं भंते ! महिड्ढिए, बाहिरए पुग्गले अपरियाइत्ता पुवामेव वालं छित्ता भित्ता पभू गंठित्तए?, नो इणटेसमटे, देवे णं भंते! महिड्डीए, बाहिरए पुग्गले परियाइना पुवामेव वालं अच्छिता अभित्ता पभू गंठित्तए?, नो इणढे समद्दे, देवे णं भंते! महिइटीए जाव महाणुभागे बाहिरे पोग्गले परियाइत्ता पुवामेव वालं छत्ता भेना पभू गंठिनए ?. हंता पभूतं चेव णं गंठिं छउमत्थे ण जाणति ण पासति एसुहुमं च णं गढिया, देवे णं भंते ! महिड्ढीए पुवामेव वालं अच्छेत्ता अभेत्ता पभू दीहीकरिनए वा हस्सीकरित्तए वा?. नो तिणडे समढ़े, एवं चत्तारिवि गमा, पढमबिइयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेत्ता अभेत्ता, सेसं तहेब, तं चेव सिद्धिं छउमत्थे ण जाणति ण पासति एसुहमं च णं दीहीकरेज वा. ।१९३। अस्थि णं भंते ! चंदिमसूरियाणं हिडिंपि तारारुवा अणुंपि तुडावि समंपि तारारूवा अणुंपि तुडावि उप्पिपि तारारुवा अणुपि तुड़ावि?.हंता अस्थि, से केणतुणं भो! एवं वुचति अस्थि णं चंदिमसूरियाणं जाच उप्पिपि तारारूवा अणुंपि तुल्लावि०?, गो०! जहा२णं तेसिं देवाणं तवनियमभचेवासाई उस्सियाई भवंति तहा२णं तेसि देवाणं एवं पण्णायति अणुत्ते वा तुलत्ते वा, से एएणट्टेणं गो०! अत्थिर्ण चंदिमसूरियाणं जाव उप्पिंपि तारारूबा अणुपि तुल्लावि । १९४। एगमेगस्स णं भंते ! चंदिमसूरियस्स केवईओ णक्खत्तपरिवारो पं० केवइआ महागहा परिवारो केवइओ तारागणकोडाकोडिपरिवारों पं०?.गो! एगमेगस्स र्ण चंदिमसरियस्स- अट्ठासीतिं च गहा अट्ठावीसं च होइनक्वत्ता। एगससीप. रिवारोएत्तो ताराण वोच्छामि ॥८४॥ छावट्रिसहस्साई णव चेव सयाई पंचसयराई। एगससीपरिवारो तारागणकोडिकोडीणं ॥८५॥१९५। जंबदीवेणं भंते ! दीवे मंदरस्स पञ्चयम्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अबाधाए जोविसं चारै चरति ?, गो! एकारसहिं एकवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति. एवं दक्खिणिडाओ पच्चस्थिमिछाओ उत्तरिल्लाओ, लोगंताओ भंते ! केवतियं अवाधाए जोतिसे पं०?, गो० एकारसहिं एकारेहिं जोयणसतेहिं अबाधाए जोतिसे पं०, इमीसे णं भंते! रयणप्पभाए पुढबीए बहुसमरमणिजाओ भूमिभागाओ केवतियं अबाधाए सबहेहिडे तारारुवे चारं चरति केवतियं अबाधाए सूरविमाणे चारं चरति केवनियं अबाधाए चंदविमाणे चारं चरति केवतियं अबाघाए सबउवरिडे तारारूवे चारं चरति ?, गो० इमीसे णस्यणप्पभाए पुढवीए बहुसमरमणिज्जाओ सत्तहिंण उएहिं जोयणसएहिं अवाहाए जोतिसं सबहेडिडे तारारूवे चारं चरति. अहिं जोयणसतेहिं अवाधाए सुरविमाणे चारं चरति, असीएहिं जोयणसतेहिं अबाधाए चंदविमाणे चारं चरति, नवहिं जोयणसएहि अवाहाए सबउवरिड़े तारारूवे चारं चरति. सबहेडिमि. छाओणभंत! तारारूवाओ केवतियं अबाहाए सरविमाणे चार चरइ केवइयं अबाहाए चंदविमाणे चार चरइकवतियं अबाधाए सबउबरिडेतारारुचे चारं चरई,गो! सबहेट्टिडाओ णं दसहिं जोयणेहिं सुरविमाणे चारं चरति णउतीए जोयणेहिं अबाधाए चंदविमाणे चार चरति दसुत्तरे जोयणसते अबाधाए सबोवरिडे तारारुवे चारं चरइ. सूरविमाणाओ | Mभते! केवतियं अबाधाए चंदविमाणे चार चरति केवतियं सबउवरितारारुवे चार चरति?.गो०! सुरविमाणाओणं असीए जोयणेहि चंदविमाणे चार चरति. जोयणसयं अचाधाए सबोवरिड़े तारारूचे चारं चरति, चंदविमाणाओ णं भंते ! केवतियं अबाधाए सबउवरिछे तारारुवे चारं चरति?, गो! चंदविमाणाओ णं वीसाए जोयणेहिं अबाधाए सबउवरिड़े तारारूबे चारं चरइ, एवामेव सपुवावरेणं दसुत्तरसतजोयणबाहड़े तिरियमसंखेने जोतिसविसए पं० । १९६। जंबूदीवे णं भंते ! कयरे णक्खने सबम्भितरिहं चारं चरंति कयरे नक्खत्ते सत्रवाहिरिई चार चरह कयरे नक्खत्ते सबउवरितं चार चरति कयरे नक्खते सबहिद्विाई चार चरति ?. गो.! जंचदीवे णं दीवे अभीडनाखत्ते सम्भितरिहं चार चरति मूले णक्खत्ते सव्वबाहिरिई चारं चरइ साती णक्खत्ते सधोवरिई चारं चरति भरणीणक्खत्ते सवहेट्ठिल चारं चरति । १९७। चंदविमाणे णं भंते ! किसंठिते ५०?. गो अद्धकविट्ठगसंठाणसंठिते सवफालितामए अम्भूसितपहसिते वण्णओ, एवं सुरविमाणेवि नक्खत्तबिमाणेवि ताराविमाणेवि स अदकविट्ठसंठाणसंठिता. चंदविमाणे णं भंते ! केवतियं आयामबि.
खंभेणं? केवतियं परिक्खेवेणं ? केवतियं बाहल्लेणं पं० १, गो! छप्पन्ने एगसट्ठिभागे जोयणस्स आयामविखंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसहिभागे जोयणस्स बाहल्लेणं पं०, सूरविमाणस्सवि सच्चेव पुच्छा, गो०! अडयालीसं एगसट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवणं चउवीसे एगसट्ठिभागे जोयणस्स बाहल्लेणं पं०, एवं गहविमाणेवि अद्धजोयणं आयामविखंभेणं तं विगणं सविसेस परि० कोसं बाहलेणं, णवत्तविमाणे णं कोसं आयामविखंभेणं तं तिगुणं सविसेसं परि० अद्धकोसं बाह६५८जीवाजीवाभिगमः, चड़िा -३
मुनि दीपरत्नसागर
4