________________
|
तवणिजमतीओ णामीओ रिट्ठामतीओ रोमरातीओ तवणिजमया चुचुया तवणिजमता सिविच्छा कणगमयाओ बाहाओ कणगमईओ पासाओ कणगमतीओ गीवाओ रिहामते मंसू सिलप्पवालमया उट्ठा फलिहामया दंना तवणिजमतीओ जीहाओ तवणिजमया तालुया कणगमतीओ णासाओ अंतोलोहितक्वपरिसेयाओ अंकामयाई अच्छीणि अंतोलोहितक्रवपरिसेता पल्लामतीओ दिट्ठीओ रिद्वामतीओ तारगाओ रिद्वामयाई अभिउपत्ताई रिट्ठामतीओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामया णिडाला वहा बहरामतीओ सीसपडीओ नवणिजमतीओ केसंतकेसभूमीओ रिट्ठामया उवरिमुद्धजा, तासि णं जिणपडिमाणं पिट्ठतो पत्तेयं २ छत्तधारपडिमाओ पं०. ताओ णं छत्तधारपडिमाओ हिमरततकुंदेंदुसप्पकासाई सकोरेंटमलदामधवलाई आतपत्तातिं सलील ओहारेमाणीओ चिट्ठति, तासिं णं जिणपडिमाणं उभओ पासि पत्तेयं २ चामरधारपडिमाओ५०, ताओ णं चामरधारपडिमाओ चंदप्पहवइखेरुलियनाणामणिकणगरयणविमलमहरिहतवणिजुजलविचित्तदंढाओ चिलियाओ संखंककुंददगरयअमतमधितफेणपुंजसपिणकासाओ मुहुमरयत.. दीहवालाओ धवलाओ चामराओ सलील ओहारेमाणीओ चिट्ठति, तासि णं जिणपडिमाणं पुरतो दो दो नागपडिमाओ दो दो जक्खपडिमाओ दो दो भूतपडिमाओ दो दो कुंडधारपडिमाओ विणओणयाओ पायवडियाओ पंजलिउडाओ संणिक्खित्ताओ चिट्ठति सबरयणामतीओ अच्छाओ सहाओ लण्हाओ घट्ठाओ मट्ठाओ णीरयाओ णिप्पंकाओ जाव पडिरूवाओ, तासि णं जिणपडिमाणं पुरतो अटुसतं घंटाणं असतं चंदणकलसाणं एवं अट्ठसतं भिंगारगाणं एवं आयंसगाणं यालाणं पातीणं सुपतिट्ठकाणं मणयगुलियाणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठगाणं जाव उसमकंठगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं अट्ठसयं पुष्फपडलगाणं अट्ठसयं तेइसमुग्गाणं जाव धुवकडुच्छ्याणं संणिक्खित्तं चिइति, तस्स र्ण सिवायतणस्सणं उपि बहवे अट्ठमंगलगा मया छत्तातिच्छत्ता उत्तिमागारा सोलसबिहहि रयणेहिं उपसोभिया १०.रयणेहिजाब रिद्वहिं । १४०। तस्सणं सिद्धाययणस्स उत्तरपुरचिटमेणं एल्य णं एगा महं उक्वायसभा पं० जहा सुधम्मा तहेव जाव गोमाणसीओ उपवायसभाएवि दारा मुंहमंडवा सवं भूमिभागे तहेब जाव मणिफासो (मुहम्मसभावत्तश्या भाणिया जाव भूमीए फासो पा०), तस्स र्ण बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं एगा महं मणिपेदिया ५० जोयणं आयामविक्खंभेणं अदजोयणं वाहालेणं सत्रमणिमती अच्छा०, तीसे णं मणिपेदियाए उप्पिं एत्य णं एगे महं देवसयणिजे पं०, तस्स णं देवसयणिजस्स वण्णओ, उक्वायसभाए णं उणि अट्ठमंगलगा नया छत्तातिच्छत्ता जाव उत्तिमागारा, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं एगे महं हरए पं०, सेणं हरए अद्धतेरसजोयणाई आयामेणं छकोसाति जोयणाई विक्वं. भेणं दस जोयणाई उमेहेणं अच्छे सण्हे वण्णओ जहेब गंदाणं पुक्खरिणीणं जाव तोरणवण्णओ, तस्स णं हरतस्स उत्तरपुरछिमेणं एत्य णं एगा महं अभिसेयसभा ५० जहा सभा सुधम्मा तं चेव निरवसेसं जाव गोमाणसीओ भूमिभाए उल्लोए नहेब, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्य ण एगा महं मणिपेढिया पं० जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सवमणिमया अच्छा०, तीसे णं मणिपेदियाए उप्पिं एत्थ णं महं एगे सीहासणे पं०, सीहासणवण्णओ अपरिवारो, तत्थ णं विजयस्स देवस्स मुबहू अभिसेके भंडे संणिक्खिने चिट्ठति, अभिसेयसभाए उप्पिं अट्ठमंगलए जाव उत्तिमागारा सोलसविधेहिं स्यणेहिं०,तीसेणं अभिसेयसभाए उत्तरपुरच्छिमेणं एत्थ णं एगा महं अलं. कारियसभावत्तश्या भाणियवा जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उप्पिं सीहासणं स(अ)परिवारं, तस्थ णं विजयस्स देवम्स सुबहू अलंकारिए भंडे संनिक्खित्ते चिट्ठति, उत्तिमागारा अलंकारिय० उप्पि मंगलगा झया जाव छत्ताति०, तीसे णं आलंकारियसहाए उत्तरपुरच्छिमेणं एत्य णं एगा महं ववसातसभा पं०, अभिसेयसभावत्तवया जाव सीहासणं अपरिवारं, न(ए)त्य णं विजयस्स देवस्स एगे महं पोत्ययस्यणे संनिक्खिते चिट्ठति, तस्स णं पोत्थयरयणस्स अयमेयारूवे वण्णावासे पं० तं०-रिटामतीओ कंचियाओ तवणिजमए दोरे णाणामणिमए गंठी अंकमयाई पत्ताई वेसलियमए लिप्पासणे तवणिजमती संकला रिट्ठमए छादणे रिहामया मसी नइरामयी लेहणी रिटामयाई अक्खराइंधम्मिए सत्ये, ववसायसभाए णं उप्पिं अट्ठमंगलगा झया छत्तातिच्छत्ता उत्तिमागारेति, तीसे णं क्वसा(उवचा पा०)यसभाए उत्तरपुरच्छिमेणं एगे महं बलिपेढ़े पं० दो जोयणाई आयामविक्खंभेणं जोयणं बाहडेणं सबस्यतामए अच्छे जाव पडिरूवे, तस्स णं बलिपेढस्स उत्तरपुरच्छिमेणं एगा महं गंदापुक्खरिणी पं० चेव माणं हरयस्स तं चैव सर्व । १४१॥ तेणं कालेणं० विजए देवे विजयाए रायहाणीए उववातसभाए देवसयणिजंसि देवदूसंतरिते अंगुलस्स असंखेजतिभागमेतीए बोंदीए विजयदेवत्ताए उचवण्णे, तए णं से विजये देवे अहुणोववण्णमेत्तए चेव समाणे पंचविहाए पजत्ताए पजत्तीभावं गच्छति, तं०-आहारपजत्तीए सरीर० इंदिय० आणापाणु भासामणपज्जत्तीए, तए णं तस्स विजयस्स देवस्स पंचविहाए पजतीए पजत्तीभावं गयस्स इमे एयारूवे अज्झथिए चिंतिए पत्थिते मणोगए संकप्पे समुप्पजित्था-कि.मे पुर्व सेयं ? किं मे पच्छा सेयं? कि मे पुष्टि करणि? किं मे पच्छा करणिजं ? किं मे पुर्षि वा पच्छा वा हिताए सुहाए खमाए णिस्सेयसाते आणुगामियत्ताए भविस्सतीतिकटु एवं संपेहेति, तते णं तस्स विजयस्स देवस्स सामाणियपरिसोवव- (१५९) ६३६जीवाजीवाभिगमः, पडियनि-२
मुनि दीपरत्नसागर
LN8