________________
पासायवडेंगस्स पुरत्थिमेणं एत्थ णं एगे कूडे पं० तं चेव, जंबूए उत्तर० भवणस्स पुरत्थिमेणं उत्तरपुरत्थिमिस्स पासायवडेंसगस्स पचत्थिमेणं एत्थ णं एगे महं कूडे पं० तं चैव पमाण तहेब सिद्धायतणं, जंबू णं सुदंसणा अण्णेहिं बहूहिं तिलएहिं लउएहिं जाव रायरुक्खेहिं हिंगुरुक्खेहिं जाव सङ्घतो समता संपरिक्खित्ता, जंबूते णं सुदंसणाए उवरिं बहवे अट्टमंगलगा पं० नं० - सोत्थियसिरिवच्छ० किव्हा चामरज्झया जाव छत्तातिच्छत्ता, जंबूए णं सुदंसणाए दुवालस णामधेजा पं० तं सुदंसणा अमोहा य, सुप्पबुद्धा जसोधरा विदेहजंबू सोमणसा, णियया णिञ्चमंडिया ॥ २७ ॥ सुभद्दा य विसाला य, सुजाया सुमणीतिया। सुदंसणाए जंबूए, नामधेजा दुवालस ॥ २८ ॥ से केणट्टेर्ण भंते! एवं बुच्चइ- जंबू सुदंसणा २१, गो० ! जंबूते णं सुदंसणाते जंबूदीवाहिवती अणाढिते णामं देवे महिढीए जान पलिओ मट्टितीए परिवसति से णं तत्थ चउन्हं सामाणियसाहस्सीणं जाव जंबूदीवस्स जंबूए सुदंसणाए अणाढियाते य रायधाणीए जाव विहरति, कहिं णं भंते! अणाढियस्स जाव समत्ता वत्तश्या रायधाणीए महिड्दीए, अदुत्तरं च णं गो० ! जंबूदीवे दीवे तत्थ २ देसे २ तहिं २ बहवे जंबुरुक्खा जंबूवणा जंबुवणसंडा णिचं कुसुमिया जाव सिरीए अतीव उवसोभेमाणा २ चिर्द्धति से तेणद्वेणं गो० ! एवं बुम्बइ- जंबुद्दीवे दीवे २, अदुत्तरं च णं गो० ! जंबुवस्स सासते णामधेजे पं०, जन्न कयावि णासी जाव णिचे। १५३ । जंबुद्दीवे णं भंते! दीवे कति चंद्रा पभासिसु वा पभार्सेति वा पभासिस्संति वा? कति सूरिया तविंसु वा तवंति वा तविस्संति वा? कति नक्खत्ता जोयं जोईसु वा जोयंति वा जोएस्संति वा? कति महम्महा चारं चरिंसु वा चरंति वा चरिस्संति वा? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोहति वा सोहेस्संति वा?, गो० ! जंबुहीवे णं दीवे दो चंदा पभासिसु वा० दो सूरिया तविंसु वा छप्पन्नं नक्खत्ता जोगं जोएंसु वा छावन्तरं गहसतं चारं चरिंसु वा एगं च सतसहस्स तेत्तीसं खलु भवे सहस्साइं । णव य सया पन्नासा तारागणकोडकोडीणं ॥ २९ ॥ सोभिसु वा० । १५४। जंबुद्दीवं णामं दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सङ्घतो समंता संपरिक्खित्ताणं चिति, लवणे णं भंते! समुद्दे किं समचकवालसंठिते विसमचकवालसंठिते १, गो० ! समचकवालसंठिए नो विसमचक्कवालसंठिए, लवणे णं भंते! समुद्दे केवतिय चकवालविक्खंभेणं केवतियं परिक्खेवेणं पं०१, गो०! लवणे णं समुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साई सयमेगोणचत्तालीसे किंचिविसेसाहिए चक्कवालपरिक्वेवेणं, से णं एकाए पउमवरवेदियाए एगेण य वणसंडेणं सबतो समता संपरिक्खित्ते चिट्ठद्द दोहवि वण्णओ, सा णं पउमवर अद्धजोयणं उ० पंचधणुसयविकखंभेणं लवणसमुद्दसमिए परिक्वेवेणं सेसं तहेब से णं वणसंडे देसूणाई दो जोयणाई जाव विहरइ, लवणस्स णं भंते! समुहस्स कति दारा पं० १, गो० ! चत्तारि द्वारा पं० तं०-विजये वैजयंते जयंते अपराजिते, कहिं णं भंते! लवणसमुहस्स विजए णामं दारे पं० १, गो ०! लवणसमुहस्स पुरत्थिमपेरंते धायइखंडस्स दीवस्स पुरस्थिमद्धस्स पञ्चत्थिमेणं सीओदाए महानदीए उप्पिं एत्य णं लवणस्स समुदस्स विजए णामं दारे पं० अट्ठ जोयणाई उड्ढउच्चत्तेणं चत्तारि जोयणाई विकखंभेणं एवं तं चैव सवं जहा जंबुद्दीवस्स, रायहाणी पुरत्थिमेणं अण्णंमि लवणसमुद्दे, कहिं णं भंते! लवणसमुद्दे वैजयंते नामं दारे पं० १, गो० ! लवणसमुहस्स दाहिणपेते धातइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चैव सवं, एवं जयंतेऽवि, णवरि सीयाए महानदीए उपिं भाणियडे, एवं अपराजितेवि, णवरं दिसीभागो भाणियो, लवणस्स णं भंते! समुहस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पं०?, गो० !-' तिष्णेव सतसहस्सा पंचाणउतिं भवे सहस्साइं दो जोयणसत असिता कोसं दारंतरे लवणे ॥ ३० ॥ जाव अबाधाए अंतरे पं० लवणस्स णं भंते! पएसा धायइसंडं दीवं पुट्टा, तहेव जहा जंबूदीवे, धायइसंडेवि सो चेव गमो, लवणे णं भंते! समुद्दे जीवा उदाइत्ता सो चेव विही, एवं घायइसंडेवि, से केणद्वेणं भंते! एवं बुच्चइ- लवणसमुद्दे २१, गो० ! लवणे णं समुद्दे उदगे आविले रहले लोणे लिंदे खारए कटुए, अप्पेजे बहूणं दुपयचउप्पयमियपसुपक्खिसरीसवाणं नण्णत्य तज्ज्ञोणियाणं सत्ताणं, सोत्थिए एत्थ लवणाहिवई देवें महिइटीए पलिओवमट्टिईए, से णं तत्थ सामाणिय जाव लवणसमुदस्स मुत्थियाए रायहाणीए अण्णसिं जाव विहरइ से एएणट्टेणं गो० ! एवं बुच्चइ-लवणे णं समुद्दे २ अदुत्तरं च णं गो० ! लवणसमुद्दे सासए जाव णिच्चे । १५५ । लवणे णं भंते! समुद्दे कति चंदा पभासिसु वा पभासिंति वा पभासिस्संति वा ? एवं पंचवि पुच्छा, गो० ! लवणसमुद्दे चत्तारि चंदा पभासिसु० वा चत्तारि सूरिया तर्विसु वा वारसुत्तरं नक्खत्तसयं जोगं जोएंसु वा तिष्णि वावण्णा महग्गहसया चारं चरिं वा दुष्णि सयसहस्सा सत्तट्ठि च सहस्सा नव सया तारागकोडाकोडीणं सोमं सोभिसु वा० । १५६ । कम्हा णं भंते! लवणसमुद्दे चाउदसमुद्दिद्वपुण्णमासिणीम् अतिरेगं २ वड्ढति वा हायति वा?, गो० जंबुद्दीवस्स णं दीवस्स चउद्दिसिं बाहिरिल्लाओ वेइयंताओ लवणसमुदं पंचाणउतिं जोयणसहस्साई ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पं० तं वलयामुहे केतृए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उद्देहेणं मूले दस जोयणसहस्साइं विक्खंभेणं मज्झे एगपदेसियाए सेडीए एगमेगं जोयणसतसहस्सं विक्खंभेणं उबरिं मुहमूले दस ६४५ जीवाजीवाभिगमः, पडिवनि- २ मुनि दीपरत्नसागर