________________
दक्खिणदार आदिकाउँ तहेव गेय जाब पुरच्छिमिला गंदापुक्खरिणी सञ्चाणं सभाणं जहा सुधम्माए सभाए तहा अवणिया उववायसभाए णवरि देवसयणिजस्स अचणिया सेसासु
स्स जहा गंदाए पक्वरिणीए अचणिया, ववसायसमाए पोत्ययस्यर्ण लोम-दिवाए उदगधाराएसरसेणं गोसीसचंदणेणं अणलिंपति अग्गेहि वरेहिं गंधेडिं मलेहि य अचिणति त्ता सीहास] लोमहत्वएणं पमजति जाव घूर्व दलपति सेस तं चेव, गंदाए जहा हरयस्स तहा, जेणेव बलिपीढं तेणेव उवागच्छति त्ता आमिओगिए देवे सहावेति ता एवं व०-खिप्पामेव भो देवाणुप्पिया! विजयाए रायहाणीए सिंघाडगेसु य तिएमु य चउकेसु य चवरेसु य चतुमुहेसु य महापहपहेसु य पासाएमु य पागारेसु व अट्टालएम य चरियासु य दारेसु य गोपुरेसु य तोरणेसु य वावीसु य पुक्खरिणीमु य जाव चिलपतियासु य आरामेमु य उजाणेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसु य अचणियं करेह करेत्ता ममेयमाणत्तिर्य सिप्पामेव पचप्पिणह, तएणते आमिजोगिया देवा विजएर्ण देवेणं एवं वुत्ता समाणा जाव हहतुट्ठा विणएणं पढिसुणेति त्ता विजयाए रायहाणीए सिंघाडगेसुय जाव अचणियं करेत्ता जेणेव विजए देवे तेणेव उवागच्छंति त्ता एयमाणत्तिय पचप्पिणति, तए णं से विजए देवे तेसिं आमिओगियाणं देवाण अंतिए एयम? सोचा णिसम्म हहतुवचित्तमानवियजावहयहियए जेणेव गंदापुक्तरिणी तेणेव उवागच्छति त्ता पुरथिमिलेणं तोरणेणं जाव हत्थपाय पक्खालेति त्ता आयंते चोक्खे परमसुइभए गंदापुक्रवरिणीओ पचु. त्तरति त्ता जेणेव समा सुधम्मा तेणेव पहारेत्य गमणाए, वए णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं सहिड्डीए जाव निग्घोसनाइ. यरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति त्ता समं सुधम्म पुरथिमिलेणं दारेणं अणुपविसति त्ता जेणेव मणिपेढिया तेणेव उवागच्छति त्ता सीहासणवरगते पुरच्छामिमुहेस. पिणसणे । १४३। तए गं तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं पत्तेयं २ पुषणत्येसु महासणेसु णिसीयंति, चत्तारि अगमहिसीओ पुरत्यिमेणं पत्तेयं०, तए णं० दाहिणपुरत्यिमेणं अम्भितरियाए परिसाए अट्ट देक्साहस्सीओ पत्तेयं २ जाव णिसीयंति, एवं दक्षिणेर्ण मज्झिमियाए परिसाए दस देवसाहस्सीओ जाव णिसीदंति, दाहिणपचत्यिमेणं वाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं २ जाब णिसीदति, पञ्चत्यिमेणं सत्त अणियाहिवती पत्तेयं २ जाव णिसीयंति, तए णं० पुरथिमेण दाहिणेणं पचत्यिमेणं उत्तरेणं सोलस आयरक्खदेवसाहस्सीओ पत्तेयं २ पुरणत्येसु भदासणेसु णिसीदति,०-पुरस्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं, ते ण आयरक्खा सन.
वया उप्पीलियसरासणपहिया पिणदगेवेबविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधीणि बहरामयाकोडीणि धणहं अहिगिझ परियाइयकंडकलावा णी. लपाणिणो पीय० रत्त० चाव. चारु० चम्म० खम्ग दंड० पासणीलपीयरत्तचावचारुचम्मखम्गदंडपासवरधरा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं २ समयतो विणयतो किंकरभूताविव चिट्ठति, विजयस्स णं भंते! देवस्स केवतियं कालं ठिती पं० १, गो० एग पलिओवमं ठिती पं०, विजयस्स णं मंते ! देवस्स सामाणियाणं देवाणं केवतियं कालं ठिती पं०१, एग पलिओवमं ठिती पं०, एवंमहिड्डीए एवंमहजुतीए एवंमहन्बले एवंमहायसे एवंमहामुक्खे एवंमहाणुभागे विजए देवे २।१४४ । कहिं णं भंते! जंबुद्दीवस्स वेजयंते णामं दारे पं०१, गो०! जंबुद्दीवे दीवे मंदरस्स पञ्चयस्स दक्षिणेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीवदाहिणपरंते लवणसमुहदाहिणदस्स उत्तरेणं एत्य णं जंचुदीवस्स वेजयंते णामं दारे पं० अट्ट जोयणाई उड्दउच्चत्तेणं सचेव सवा वत्तच्चता जाव णिचे, कहिं णं भंते!० रायहाणी?, दाहिणे णं जाव वेजयंते देवे, कहिं ण मंते! जंबुद्दीवस्स जयंते णामं दारे पं०१, गो०! जंचुहीवे मंदरस्स पञ्जयस्स पचत्यिमेण पणयालीसं जोयणसहस्साई जंबुडीवपञ्चस्थिमपेरंते लवणसमुहपञ्चस्थिमदस्स पुरच्छिमेणं सीओदाए महाणदीए उप्पिं एत्थ णं जंबुद्दीवस्स जयंते णामं दारे ५०,तं चेव से पमाणं जयंते देवे, पचत्थिमेणं से रायहाणी जाव महिढीए, कहिं णं भंते ! जंबुद्दीवस्स अपराइए णाम दारे 40?, गो०! मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साई अवाहाए जंचुहीवे उत्तरपेरंते लवणसमुहस्स उत्तरदस्स दाहिणेणं एत्य णं चुदीवे अपराइए णामं दारे पंतं चेव पमाणे रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अण्णंमि जंबुद्दीवे । १४५। जंबुद्दीवस्स णं भंते! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पं०१, गो०! अउणा
सीतिं जोयणसहस्साई बावणं च जोयणाई देसूर्ण च अद्धजोयणं दारस्स य२ अबाधाए अंतरे पं०।१४६। जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवर्ण समुई पुट्टा ?हंता पुट्टा, ते ण 9 भंते ! किं जंबुद्दीवे लवणसमुद्दे ?, गो० ! जंबुद्दीवे० नो खलु ते लवणसमुद्दे, लवणस्स णं भंते ! समुदस्स पदेसा जंबुद्दीवं पुट्ठा ?, हंता पुट्टा, ते णं भंते ! किं लवणसमुद्दे जंबुद्दीवे?, गो०
लवणे गं ते समुहे नो खलु जंबुद्दीवे, जंबुद्दीवे गं मंते! दीवे जीवा उदाइत्ता २ लवणसमुद्दे पञ्चायंति?, गो०! अत्येगतिया पञ्चायति अत्येगतिया नो पञ्चायति, लवणे णं भंते ! समुद्र जीवा उदाइत्ता २ जंबुद्दीवे दीवे पचायति?, गो०! अत्येगतिया पचायंति अत्येगतिया नो पञ्चायति । १४७। से केणट्टेणं मंते ! एवं वुचति-जंबुद्दीवे दीवे ?, गो० ! जंबुद्दीवे मंदरस्स ६४१जीवाजीवाभिगमः, परिश-
मुनि दीपरत्नसागर