Book Title: Yuga Pradhan Jinachandrasuri
Author(s): Durlabhkumar Gandhi
Publisher: Mahavirswami Jain Derasar Paydhuni

View full book text
Previous | Next

Page 409
________________ परिशिष्ट (ङ) ~ कषिवर श्रीसूरचन्द्र * विनिर्मित द्विछंदोमय शांतिनाथस्तवगर्भित अजितजिनस्तव (उपजाति)विश्वप्रभु सेनमही न नाथ, सुवंशजं पङ्कजडत्वहारम् । श्रीभास्करं श्रीअजितं च भूया, आनन्दकन्दं त्वचिरेणतायं ॥१॥ जनाशुधीशं करमंशुकान्ति, वन्दे महाशान्तिमहं सदा (१४) यम्। सुरासुरक्षमापनराह्यधीश-संसेवितं श्रीसुमनःप्रभु च ॥२॥ युग्मम् ॥ (शार्दूल विक्रीडित)वर्ण्यस्वर्णसवर्णरुक्समगुणक्षेत्रं रसारम्यको, जन्मानन्तसमुद्रसज्जतरणिः सारङ्गर(२१)गाकरः। दुष्कर्मालिरिपुषवारकतमः संहारता कारिक स्त्राणं मां करुणास्पदं ह्यजितराट् सूरोऽवतात्तामसात् ॥३॥ मिथ्यात्वद्रुमभङ्गवारणनिभं रङ्गेण भव्यप्रदं, सन्नित्यं सुखभङ्गिभद्रविनिकाधं संतुतंसन्त(।३।युग्मम्)तम् मोहाद्रि स्वरुकं । शिवं खरनिभच्छेद-क्षम वज्रस हन्ताभोगविधिं वरं नमनमश्रीबन्धुरं चाजितम् । ॥४॥ * આ કવિવરની કૃતિ ૩ હજાર શ્લોક પ્રમાણ સ્થૂલભદ્રગુણમાલા પ્રકરણ ની પ્રેસ કોપી “યશોવિજયગ્રંથમાલા-ભાવનગરના સંચાલક શ્રીમાન અભયચંદ ભગવાનદાસ ગાંધી પાસે છે. * જે અક્ષરોના નીચે કાળી લીટી કરેલ છે. તે અક્ષરોને જુદા કરી લેવાથી અનુષ્ટ્રપ ૧૩ લોકનો શાંતિ જિનસ્તવ જુદો થાય છે. જે એના પાછળ આપેલ છે. * खरुकं-वज्रं ।

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444