Book Title: Yuga Pradhan Jinachandrasuri
Author(s): Durlabhkumar Gandhi
Publisher: Mahavirswami Jain Derasar Paydhuni
View full book text
________________
२८४
परिशिष्ट (4)
हारपुंजस्थापक, पदसंपदनुत्तरसुधामधुमधुरतरवचनरचनाssवर्जितातर्जिताश विज्ञश्रीसलेमसुरत्राणसदाचीर्णवितीर्णरवि-गुरुवार दुर्निवारसदुच्चारामारिपटहप्रकारप्रसादी कृतोच्छ्रितोच्छ्रितनिरुपमपरित्राणपितृसुरत्राणधर्मप्रारभारसदुपदेशोल्लासजगत्प्रकाशजगतिजेजीयाप्रभृतिकरमोचनकारितदिग्वलय, मलयज, हासकाशसंकाश, यशोमरालवालपदप्रचारप्राभृतिकृतस्फुरत्कांतकांतिस्फुटस्फटिकविमलदलतद्भणितिघटितसुघटकलिकालप्रगटप्रतापदूरीकृतसंतापव्यापपुरुषादेयश्रीवामेयर्विवप्रतिष्ठाविधायकः श्रीखरतरगच्छनायकसुविहितचक्रचूडामणियुगप्रधानश्रीजिनचंद्रसूरिपुरंदरैः श्रीमदाचार्य श्रीजिनसिंहसूरि श्रीसमयराजोपाध्यायश्रीरत्ननिधानोपाध्याय वा० पुण्यप्रधानगणिप्रमुखशिष्यप्रशिष्यसाधुसंघसुपरिकरैः प्रतिष्ठितं श्रीआदिनाथविवं कारितं च सकलश्रीसंधेन, पूज्यमानं चिरं नंदतादाचंद्रार्क तीर्थमिदं ।
યોગશાસ્ત્રવૃત્તિ પ્રશસ્તિ , - सं० १६६२ वर्षे चैत्र वदि सप्तमी दिने श्रीविक्रमनगरे राजाधिराज श्रीरायार्सहविजयिराज्ये युगप्रधानश्रीजिनचंद्रसूरिपुरंदराणां सदुपदेशेन श्रीविक्रमनगरवास्तव्यभन्योसवालज्ञातीयचोपडागोत्रीयसंघपतिकचरापुत्ररत्नसंघपति अमरसी भार्या अमरादेवी पुत्र संघपति आसकर्णेन भ्रातृ अमीपाल कपूर(चंद्र)परिवृतेन श्रीयोगशास्त्रवृत्तिपुस्तक लेखयित्वा, श्रीयुगप्रधानगुरुभ्यः प्रददे, तैश्च श्रीस्तंभतीर्थज्ञानकोशे ज्ञानसंपदृद्धये स्थापयांचक्रे, शिष्यप्रशिष्यपरंपरया वाच्यमानं चिरं नंदतादानंदविधायकं । श्रीरस्तु । (શ્રીપૂજ્યજીના સંગ્રહમાં, પ્રશસ્તિપત્રક ગુણવિનય લિખિતથી ઉદ્દત)
પ્રવર્તક શ્રીમાન સુખસાગરજીએ મોકળેલ વસુદેવહિંડીના અંતિમ પત્રમાં પણ આ જ પ્રશસ્તિ છે. પણ તેમાં પાછળની બેત્રણ લાઈનો નથી.

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444