________________
२८४
परिशिष्ट (4)
हारपुंजस्थापक, पदसंपदनुत्तरसुधामधुमधुरतरवचनरचनाssवर्जितातर्जिताश विज्ञश्रीसलेमसुरत्राणसदाचीर्णवितीर्णरवि-गुरुवार दुर्निवारसदुच्चारामारिपटहप्रकारप्रसादी कृतोच्छ्रितोच्छ्रितनिरुपमपरित्राणपितृसुरत्राणधर्मप्रारभारसदुपदेशोल्लासजगत्प्रकाशजगतिजेजीयाप्रभृतिकरमोचनकारितदिग्वलय, मलयज, हासकाशसंकाश, यशोमरालवालपदप्रचारप्राभृतिकृतस्फुरत्कांतकांतिस्फुटस्फटिकविमलदलतद्भणितिघटितसुघटकलिकालप्रगटप्रतापदूरीकृतसंतापव्यापपुरुषादेयश्रीवामेयर्विवप्रतिष्ठाविधायकः श्रीखरतरगच्छनायकसुविहितचक्रचूडामणियुगप्रधानश्रीजिनचंद्रसूरिपुरंदरैः श्रीमदाचार्य श्रीजिनसिंहसूरि श्रीसमयराजोपाध्यायश्रीरत्ननिधानोपाध्याय वा० पुण्यप्रधानगणिप्रमुखशिष्यप्रशिष्यसाधुसंघसुपरिकरैः प्रतिष्ठितं श्रीआदिनाथविवं कारितं च सकलश्रीसंधेन, पूज्यमानं चिरं नंदतादाचंद्रार्क तीर्थमिदं ।
યોગશાસ્ત્રવૃત્તિ પ્રશસ્તિ , - सं० १६६२ वर्षे चैत्र वदि सप्तमी दिने श्रीविक्रमनगरे राजाधिराज श्रीरायार्सहविजयिराज्ये युगप्रधानश्रीजिनचंद्रसूरिपुरंदराणां सदुपदेशेन श्रीविक्रमनगरवास्तव्यभन्योसवालज्ञातीयचोपडागोत्रीयसंघपतिकचरापुत्ररत्नसंघपति अमरसी भार्या अमरादेवी पुत्र संघपति आसकर्णेन भ्रातृ अमीपाल कपूर(चंद्र)परिवृतेन श्रीयोगशास्त्रवृत्तिपुस्तक लेखयित्वा, श्रीयुगप्रधानगुरुभ्यः प्रददे, तैश्च श्रीस्तंभतीर्थज्ञानकोशे ज्ञानसंपदृद्धये स्थापयांचक्रे, शिष्यप्रशिष्यपरंपरया वाच्यमानं चिरं नंदतादानंदविधायकं । श्रीरस्तु । (શ્રીપૂજ્યજીના સંગ્રહમાં, પ્રશસ્તિપત્રક ગુણવિનય લિખિતથી ઉદ્દત)
પ્રવર્તક શ્રીમાન સુખસાગરજીએ મોકળેલ વસુદેવહિંડીના અંતિમ પત્રમાં પણ આ જ પ્રશસ્તિ છે. પણ તેમાં પાછળની બેત્રણ લાઈનો નથી.