________________
विज्ञति-पत्रस्वस्ति श्रीशांतिजिनमानम्य. श्रीमति चेन्नातटे प्रकटोत्कटसंकटकोटिकरटिसत्पराक्रमाकांतनभक्रांताभ्रांतवादिवृंदप्रदत्तामानसन्मानदानान् प्रस्फुरदुःपमार विसारिम्लेच्छसंभारिहारिनिकरप्रणामाभिरामपादसाहिसलेमस्वच्छलगलन्मानावमतितापितजिनपतियतिततिकृतवाणावदातान् , युगप्रधानधीजिनचंद्रसूरिराजान्वा० नुमतिकल्लोल, वाचनाचार्य पुण्यप्रधानगणि, पं० मुनिवल्लभगणि, पं० अमीपाल प्रमुखसाधुपरिकरसंसेवितपदिदीवरान् , धीजेसलमेरुदुर्गतो वि० विमलतिलकगणि, वा० साधुसुंदरगणि, वि० विमलकीर्ति, वि० विजयकीति, वि० उदयकीर्ति प्रभृतियतिततिसमनुगतसरणिः सादरं सुंदरं त्रिः प्रदक्षिणीकृत्य सत्यं विज्ञापयतीदं वचः, श्रेयोऽत्र श्रीसीवगुरुराजप्रसादतः।
श्रीमतां वश्मिय(?) स्मि । तथा पत्रमेकं श्रीयुगप्रधानगुरुणामागतमवगतोदंतप्रवृत्तिराग(? नं) दितं मन्मनसः । यत्तु कोहडादेशसत्य आदेशो नेतरथाऽकारि तचारु कृतं, नहि पुण्यप्रचयमंतरेण पुष्यायुक्तस्य क्षेमस्य देवसत्येव कार्यसिद्धी तत्कालमेव दुप्पाप्यमाणत्वान्ममद्विरूपदिष्टा विशिरक्षेत्रादिष्टिः पुण्यमेवाविर्भावयति, यतु द्विस्थान्या तत्पावर्तिनि ग्रामे स्पेयमिति लिखितं तदरपार्थवत्त (? वत्ति) प्रामोऽपि नास्ति, पृथक् चातुर्मास्यवस्थानरदपि नास्ति इति विज्ञेयं । भवत्प्रसादात्ता अपि मुखित . ... बाई स्वास्ये इति. न कापि चिंताऽस्ति । सा०धिक्षकस्य प्रतिः शोध्यते. यावत स्थास्यामि तावत्तत्प्रतिशोधनं कारिप्यानीति ।।
तथा धीगुरुराजदर्शनार्थं गतरूपी मधापी सतपीस्तत्तत्स्य. दर्शनदानप्रधानपीयूपदानेन तोपीये इति । सदा वंदनाऽयसेया, भाटी गोइंददासोऽपि च चलितुमुत्ताललां करोति तथापि कतिचिदिनानि लगिपति, वलमानपत्रं प्राय, सर्वेषां पार्वत्तिनां सानां मसामग्राई वंदना नियधा, चैधारितदशन्या रजन्यां ।
( 1
0 .)