________________
परिशिष्ट (ङ)
~
कषिवर श्रीसूरचन्द्र * विनिर्मित द्विछंदोमय शांतिनाथस्तवगर्भित
अजितजिनस्तव
(उपजाति)विश्वप्रभु सेनमही न नाथ, सुवंशजं पङ्कजडत्वहारम् । श्रीभास्करं श्रीअजितं च भूया, आनन्दकन्दं त्वचिरेणतायं ॥१॥ जनाशुधीशं करमंशुकान्ति, वन्दे महाशान्तिमहं सदा (१४) यम्। सुरासुरक्षमापनराह्यधीश-संसेवितं श्रीसुमनःप्रभु च ॥२॥ युग्मम् ॥
(शार्दूल विक्रीडित)वर्ण्यस्वर्णसवर्णरुक्समगुणक्षेत्रं रसारम्यको,
जन्मानन्तसमुद्रसज्जतरणिः सारङ्गर(२१)गाकरः। दुष्कर्मालिरिपुषवारकतमः संहारता कारिक
स्त्राणं मां करुणास्पदं ह्यजितराट् सूरोऽवतात्तामसात् ॥३॥ मिथ्यात्वद्रुमभङ्गवारणनिभं रङ्गेण भव्यप्रदं,
सन्नित्यं सुखभङ्गिभद्रविनिकाधं संतुतंसन्त(।३।युग्मम्)तम् मोहाद्रि स्वरुकं । शिवं खरनिभच्छेद-क्षम वज्रस
हन्ताभोगविधिं वरं नमनमश्रीबन्धुरं चाजितम् । ॥४॥ * આ કવિવરની કૃતિ ૩ હજાર શ્લોક પ્રમાણ સ્થૂલભદ્રગુણમાલા પ્રકરણ ની પ્રેસ કોપી “યશોવિજયગ્રંથમાલા-ભાવનગરના સંચાલક શ્રીમાન અભયચંદ ભગવાનદાસ ગાંધી પાસે છે.
* જે અક્ષરોના નીચે કાળી લીટી કરેલ છે. તે અક્ષરોને જુદા કરી લેવાથી અનુષ્ટ્રપ ૧૩ લોકનો શાંતિ જિનસ્તવ જુદો થાય છે. જે એના પાછળ આપેલ છે. * खरुकं-वज्रं ।