Book Title: Yuga Pradhan Jinachandrasuri
Author(s): Durlabhkumar Gandhi
Publisher: Mahavirswami Jain Derasar Paydhuni
View full book text
________________
યુગપ્રધાન જિનચંદ્રસૂરિ
૨૯૯
चतुर्दशश्लोकात्मकाजितजिनराजस्तवादुद्धृतो वाचक-श्रीसूरचन्द्रकृतः
श्रीशान्तिजिनस्तव:विश्वसेनमहीनाथ-वंशपङ्कजभास्करम् । आचिरेयं जनाधीशं, वन्दे शान्तिमहं सदा ॥ १ ॥ सुरासुरनराधीश-सेवितं सुमनःप्रभुम् । स्वर्णवर्णसमक्षेत्रं, साम्यसद्रससागरम् ॥२॥ कर्मारिवारसंहार-कारिणं करुणास्पदम् । मिथ्यात्वद्रुमभन्नेभ-सन्निभं भविका! नुत ॥ ३॥ युग्मम् । मोहादिशिखरच्छेद, वज्रभोगवियन्धुरम् । वैश्यसेनिर्जिनो नन्द्या-च्छीशान्तिः समतालयः॥४॥ पापायासहरः सर्व-शानभानुदिवाकरः। अचिराख्योदरोदार-दरीदरहरीश्वरः ॥ ५॥ मन्दारमल्लिकाजाति-पयोजः पूजितक्रमः। देवाधिपः सदा सोऽव्या-द्विश्वसेननृपाजः ॥ ६॥ युग्मम् । यस्य ध्यानात्समे यान्ति, रोगास्ताक्ष्यादिवोरगाः। सोऽचिरानन्दनः पातु, युप्मान् भवभयोघतः ॥ ७॥ श्रेयः कलिनिवासाभो!, गुणी कमललोचनः। सचन्द्रचन्द्रिकाचन्द्र-समकीर्तिः करोतु शम् ॥ ८॥ विशालनयनो मार-मारको मुनिपुङ्गवः । शान्तिनाथो जिनो जीया-चिरं जगजनाधिपः ॥ २॥ शीघ्रं शमय हे देव!, पापं भुवितनूमताम् । निस्तारय भवाम्भोधेः, स्फत्सम्पत्तिकारक! ॥१०॥ पाहि पाहि, जिनाधीश:, संसार वादिमध्यतः। भवस्मरणसंस, युप्मदहिमपातिनन् ।॥ २२ ॥ सामान्यमान्यसम्पन-फल्शवाच्छविविग्रहः । पाचंयमजनाधार!, नित्यं जय प्रमो ! भुवम् ।। १२ । एवं शान्तिजिनेशोऽयं, प्रानु यो वाञ्छिनं सदा । 'सूरचन्द्रो'नुनावात्र, सौरपसे वशी ॥ १६ ॥

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444