________________
યુગપ્રધાન જિનચંદ્રસૂરિ
૨૯૯
चतुर्दशश्लोकात्मकाजितजिनराजस्तवादुद्धृतो वाचक-श्रीसूरचन्द्रकृतः
श्रीशान्तिजिनस्तव:विश्वसेनमहीनाथ-वंशपङ्कजभास्करम् । आचिरेयं जनाधीशं, वन्दे शान्तिमहं सदा ॥ १ ॥ सुरासुरनराधीश-सेवितं सुमनःप्रभुम् । स्वर्णवर्णसमक्षेत्रं, साम्यसद्रससागरम् ॥२॥ कर्मारिवारसंहार-कारिणं करुणास्पदम् । मिथ्यात्वद्रुमभन्नेभ-सन्निभं भविका! नुत ॥ ३॥ युग्मम् । मोहादिशिखरच्छेद, वज्रभोगवियन्धुरम् । वैश्यसेनिर्जिनो नन्द्या-च्छीशान्तिः समतालयः॥४॥ पापायासहरः सर्व-शानभानुदिवाकरः। अचिराख्योदरोदार-दरीदरहरीश्वरः ॥ ५॥ मन्दारमल्लिकाजाति-पयोजः पूजितक्रमः। देवाधिपः सदा सोऽव्या-द्विश्वसेननृपाजः ॥ ६॥ युग्मम् । यस्य ध्यानात्समे यान्ति, रोगास्ताक्ष्यादिवोरगाः। सोऽचिरानन्दनः पातु, युप्मान् भवभयोघतः ॥ ७॥ श्रेयः कलिनिवासाभो!, गुणी कमललोचनः। सचन्द्रचन्द्रिकाचन्द्र-समकीर्तिः करोतु शम् ॥ ८॥ विशालनयनो मार-मारको मुनिपुङ्गवः । शान्तिनाथो जिनो जीया-चिरं जगजनाधिपः ॥ २॥ शीघ्रं शमय हे देव!, पापं भुवितनूमताम् । निस्तारय भवाम्भोधेः, स्फत्सम्पत्तिकारक! ॥१०॥ पाहि पाहि, जिनाधीश:, संसार वादिमध्यतः। भवस्मरणसंस, युप्मदहिमपातिनन् ।॥ २२ ॥ सामान्यमान्यसम्पन-फल्शवाच्छविविग्रहः । पाचंयमजनाधार!, नित्यं जय प्रमो ! भुवम् ।। १२ । एवं शान्तिजिनेशोऽयं, प्रानु यो वाञ्छिनं सदा । 'सूरचन्द्रो'नुनावात्र, सौरपसे वशी ॥ १६ ॥