________________
परिशिष्ट (च)
અમદાબાદ ધનાસુથારની પોળમાં દેહરાની પોળ. ભોયરામાં મૂળ નાયક શ્રી આદિનાથ ભગવાનની પલાઠી ઉપરનો લેખ.
श्री आदिनाथ भगवाननी पलाठी उपरनो लेख.
संवत् १६५३ अलाइ ४२ वरसे पातिशाहि श्री अकबर विजयिराज्ये माघवद २ सोमे प्राग्वाट ज्ञातीय श्रीअहम्मदाबादनगरवास्तव्य सं० ॥ श्रीसाइया भार्या ताकु पुत्र सं० जोगी भार्या जसमादे कुक्षिरत्नसंघपति सोमजीकेन मातृसहिता ( ? ) पुत्र सं० रत्नजी. सं० रूपजी सं० खीमजी पौत्र सं० सुंदरदास प्रमुखयुतेन श्री आदिनाथर्वियं सपरिकरं कारितं प्रतिष्ठितं च बृहत्खरतरगच्छे श्री जिन माणिक्य सूरिपट्टालंकार दिल्लीपति शाह श्रीअकवर प्रदत्त युगप्रधान विरुदधारक थ्रोजिनचंद्रसूरिभिः आचार्य श्री जिनसिंह सूरि प्रमुख परिवारयु (तैः ) तेन श्रेयोस्तु ॥ सूत्रधार गल्ला मुकुंद कारितं ।
આ॰ શ્રીનંદનસૂરિજી મ. ના સૌજન્યથી,
ઘના સુથારની પોળમાં શાંતિનાથ ભગવાનના દેરાસરના ભોંયરામાં
મૂળ નાયક શ્રીઆદિનાથ ભગવાન ।
संवत् १६५३ भलाइ ४२ वर्षे पातिशाहि अकबर विजयिराज्ये माघ सुदि १० सोमे । प्राग्वाट ज्ञातीय श्रीअहम्मदावादनगर वास्तव्य सं० सा० साइया भार्या ताकु पुत्र सं० जोगी भार्या जसमादे कुक्षिरत्नेन संघपति सोमजीकेन भ्रातृ सं० शिवा, पुत्र सं० रतनजी. सं० रूपजी. सं० पीमजी, पौत्र सं० सुंदरदास प्रमुखयुतेन आदिनाथर्विवं सपरिकरं कारितं प्रतिष्ठितं च श्रीवृहत्वरतरगच्छे श्री जिन माणिक्यसूरिपट्टालंकार दिल्लीपति पातिशाहि श्री अकवर प्रदत्तयुगप्रधान विरुदवारक श्रीजिनचंद्रसूरिभिः... ...... आचार्य श्री जिन सिंह सूरिभिः प्रमुख परिवारयुतैः
..श्रेयोऽस्तु. આ॰ શ્રીનંżનસૂરિજી મ. ના સૌજન્યથી.
.... सूत्रधार गल्ला मुकुंद कारित
*****..