SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ W ANN २८८ . परिशिष्ट (७) निस्सन्तापः (१९।) स शीघ्रं शमयमनिरतो हेमवर्णाभदेहो, । वर्यः पापं हरोतीह भुवि कृततनूमन्मतौघो नितान्तम् ॥ १० ॥ अंहो निस्तारकोऽसावयद इह भवाम्भोधितोऽलव्धसन्धेः, स्फूर्जत्सम्पत्तिकायुद्धरतु भविजनान् क(1१०।)म्ररूपो जिनेशः। साधुप्राण्यजबोधप्रियतरतरणिः सारणिः सारसम्पद्वल्लीवृद्धौ समन्ताजितरवजलधिः सेवधिः सौख्यराशेः॥ ११ ॥ सातत्यं पाहि पाहि प्रवरगुणजिनाधीश!संसारवाधिमध्याशिःशोध्य नेतः प्रभवविसरहा सत्स्मर प्राणहन्तः । संसक्तं युष्मदंहिप्रवरजलरुहापातिनं (।११।) मां जिनेश!, सौभाग्यप्रष्ठभाग्य ! प्रथनदतमसां संहरापनपाप ॥ १२॥ कल्याणप्रख्यकायच्छविरशुभहरः सन्ततं विग्रहच्छित् , सौवीं पाचं प्रयच्छ प्रशमततिकरी त्वं जनाधारदेव ! । नित्यं सम्प्रार्थयेऽहं जयनिचयकरांशुप्रभो हि ध्रुवं ।। १२ ।) मएतद्दे वधशान्तिप्रदगतवृजिनेशोतिदायं च प्राप्त ॥ १३ ॥ एवं स प्रातु वो वाञ्छितमिह नियतं सर्वदा सूरचन्द्रो, जाविश्वेशो नुनावात्र सविनयनयं सौवभक्तप्रभुर्य स श्रेयाः श्रेयसे षई विधु (१६) मितभगवत्स्तोत्रमिश्रस्तवेन, श्रीचारित्रोदयांतिद्वयकजमधुकृ'त्सूरचन्द्रो'वशी ।१३। शः ॥ १४ ॥ इति श्रीखरतरगच्छेश श्रीजिनभद्रसूरिसन्तानीय श्रीचारित्रोदयवाचकशिष्यवाचक वीरकलशगणिशिष्य 'सूरचन्द्र' वाचकविरचित श्रीशान्तिनाथत्रयोदश. श्लोकवद्धस्तवगर्भित श्रीअजितजिनराजस्तवः ( समाप्तः)। • किष्किन्धायां कृतमिदम्। कएय m $ असावदायक-सौभाग्यदायक ।
SR No.011554
Book TitleYuga Pradhan Jinachandrasuri
Original Sutra AuthorN/A
AuthorDurlabhkumar Gandhi
PublisherMahavirswami Jain Derasar Paydhuni
Publication Year
Total Pages444
LanguageGujarati
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy