Book Title: Vyavahar Sutram Author(s): Manekmuni Publisher: Jain Shwetambar Sangh View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्पदद्रव्योपक्रमो यथा हम्त्यादेः शिक्षाद्यापादनं, सचित्तापदद्रव्योपक्रमो-यथा वृक्षादे वृक्षायुर्वेदोपदेशाद् वृद्ध्यादि गुणकरणं वस्तुविनाशे पुरुषादीनां खड्गादिभि विनाशकरणं, अचितद्रव्योपक्रमः परिकर्माणि यथा पद्मरागमणेः क्षारमृत्पुटकादिना नैर्मल्यापादनं; वस्तुविनाशे विनाशकरणं. मिश्रद्रव्योपक्रमः परिकर्मणि कटकादिभूषितपुरुषादि द्रव्यस्यगुणविशेषकरणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः, क्षेत्रमाकाशं तच्चामूर्त, नित्यं चेति न तस्य परिकर्मलक्षणो वा उपक्रमो घटते, तत उपचारात् तदाश्रितस्येक्षुक्षेत्रादेस्तौ द्रष्टव्यौ; कालस्योपक्रमः परिकम्मणि चंद्रोपरागादे यथावस्थितमागेव परिज्ञानकरणं, वस्तुविनाशे विवक्षिते काले तदुचितप्रयोजनस्यासंपादनं, तदसंपादने हि स कालो विनाशितो भवति; भावोपक्रमो द्विधा आगमतो नोआगमतश्च, तत्रागमत उपक्रम शब्दार्थस्य ज्ञाता तत्र चोपयुक्त उपयोगो भावनिक्षेप इति वचनात्, नोआगमतो द्विधा, प्रशस्ताऽप्रशस्तश्च तत्राप्रशस्तो गणिकादीनां, गणिकाद्यप्रशस्तेन संसाराभिवढिना व्यवसायेन परभावमुपकामंति, प्रशस्तं श्रुतादिनिमित्तमाचार्यभावोपक्रमः अनेनेहाधिकारः ।। ___ अथ व्याख्यांगप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमव्यारव्यांगत्वात्तदसम्यक्, तस्यापि व्याख्यांगत्वात् उक्तं च-गुर्वायत्ता यस्मात् शास्त्रारंभा भवंति. सर्वेपि तस्माद् गुर्वाराधनपरेण हितकांक्षिणा भाव्यं. आवश्यक भाष्यकारेणाप्यभ्यधायि. गुरूचितायत्ताइं वक्खाणंगाई जेण सव्वाइं॥ जेण पुण सुप्पसन्नं, होइ तयं तं तहा कज्जं ॥१॥ स्तो गणिकादीनां, न चोपयुक्त उपयोगो भावता भवतिः भावोपक्रमा For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 330