Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य विकलेंद्रियाएका परियाबणा एतेसिमित्याद्रयान् गाढं परितापयति नैतदपिजीत दर्दरो मंडूकस्तदादिषु तत्प्रभृतिषु मकारालाक्षणिकः प्राकृतत्वात् तिर्यक्पंचेंद्रियेषुजीविताद्व्यपरोपितेवितिशेषः कल्याणक त्विति तुशब्दो विशेषणार्थः, स चैतत् विशिनष्टि, पंचकल्याणकं प्रायश्चित्तं, विगलिंदिएसु भत्तट्ठो इति विकलान्यसंपूर्णानि इंद्रियाणि येषां ते विकलेंद्रियाएकद्वित्रिचतुरिंद्रियास्तत्रव्याख्यानतो विशेषप्रतिपत्तिरित्येकेंद्रिया अनंतवनस्पतिकायिका दृष्टव्यास्तेषुअभक्तार्थ एव उपवासप्रायश्चितं, परियावणा एतेसिमित्यादि एतेषां दर्दुरादीनां परितापनायां यथासंख्यं चतुर्थाचाम्ले प्रायश्चित्तं भवतः, इयमत्रभावना यदि दर्दुरादीन् तिर्यपंचेंद्रियान् गाढं परितापयति ततोऽभक्तार्थप्रायश्चितमथ विकलेंद्रियान अनंतवनस्पतिकायिकप्रभृतीन् गाढं परितापयति, तत आचाम्ल, उपलक्षणमेतत् , तेनैतदपिजीतव्यवहारानुगतमवसेयं, यदि दर्दुरप्रभृतीन तिर्यपंचेंद्रियान् मनाक् संघट्टयति तत एकाशनकमथानागाढं परितापयति, तत आचाम्लं, तथा अनंत | वनस्पतिकायिकद्वित्रिचतुरिंद्रियाणां संघट्टने पूर्वार्द्धमेतेषामेवानागाढपरितापने एकाशनं, तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां संघट्टने निर्विकृतिकमनागाढपरितापने पुरिमार्द्ध, आगाढपरितापने एकाशनं जीविताद्व्यपरोपणे आचाम्लमिति, इदमपि जीतमेवेति दर्शयति, अपरिमाकालाइसु, अपडिकंतस्स निव्वगइयंत, निव्वीतियं पुरिमड्ढो अंबिलखवणाय श्रावासे॥भा११॥ अपरिज्ञा-प्रत्याख्यानपरिज्ञाया अग्रहणं गृहीताया वा भंगः, ततः सूत्रे विभक्तिलोप भापत्वात् तथा कालादिषु अप्रतिक्रामतो अव्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिक, किमुक्तं भवति, यदि नमस्कारपौरुष्यादिदिवसप्रत्याख्यानं वैकालिकं च पानाहारप्रत्याख्यानं न गृह्णाति, गृहीत्वा विराधयति, तथा स्वाध्यायं प्रस्थाप्य यदि कालस्य न प्रतिक्रामति, न कालप्रति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 330