Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
112 11
**********
30030
www.kobatirth.org
केणासंवादिति त्रितयसिद्धिः तदेवमेकग्रहणे सामर्थ्यादितरस्य यस्य भस्येव सामान्येन निदर्शनमुक्तं, संगतिकरग्रहणेऽवश्यकर्तृकर्मग्रहणं भवतीत्यर्थे निदर्शनमाह ॥ छ ॥
दाणं नाणीनेयं, ना वा मग्गणा भवेतितए, विविहं वा विहिणा वा
Acharya Shri Kailassagarsuri Gyanmandir
हरणं च बहारो ॥भा३||
मार्गणा भवति तामेवाह, नाणीनाणं नेयमिति, तत्र ज्ञायते वस्तु परिच्छिद्यते अनेनेति ज्ञानं तत्र यथा ज्ञानमित्युक्ते ज्ञानिनो ज्ञानक्रिया कर्तुर्ज्ञेयस्य च ज्ञानक्रियाविषयस्य परिच्छेदस्य सिद्धि र्भवति, तद्वितयसिद्धिमंतरेण ज्ञानस्य ज्ञानत्वस्यैवासंभवादेवमत्रापि व्यवहार ग्रहणेन व्यवहारी व्यवहर्त्तव्यश्व सूच्यते इति भवति त्रितयस्याप्युपक्षेपः एका तावन्मार्गणा त्रितयविषया कुंभादित्रिकसिद्धिदृष्टांते प्रागभिहिता, वा शब्द प्रकारांतरे अथवा इयमन्या त्रितया विषया तदेव संक्षेपतो व्यवहारादिपदत्रयस्य प्ररूपणा कृता, संप्रति यथाक्रमं विस्तरेण तां चिकीर्षुः प्रथमतो व्यवहारपदस्य निरुक्तं वक्तुकाम दमाह विवि वा इत्यादि विविधं तद्योग्यतानुसारेण विचित्रं विधिना वा सर्वज्ञोक्तेन प्रकारेण वपनं तपः प्रभृत्यनुष्टानविशेषस्य दानं दुव बीजतंतुसंताने इति वचनात् हरणमती चारदोषजातस्य अथवा संभूय द्वित्र्यादिसाधुनां क्वचित्प्रयोजने प्रवृत्तौ यत् चस्मिन्वा भवति तस्य तस्मिन् वपनमितरस्माच्च हरणमिति व्यवहारः किमुक्तं भवति ? विविधो विधिना वा हारो व्यबहारः पृषोदरादय इति विवाप शब्दयोर्व्यव आदेशः; संप्रति वपनहरणशब्दयोरर्थ वक्तुकामस्तदेकार्थिकान्याह ॥ ३ ॥ ववणंति रोवणंतिय, पकिरण परिसाडणाथ एगहूं, हारोतियहरणं, तिय एगळं हीरएव ति ॥ भा४ ॥
For Private and Personal Use Only
"K++03+-+-+५.०४
पीठिका
॥ ४ ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 330