Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यमर्थः, ये यथा यस्मिन् काले व्यवहर्त्तव्यास्तद्यथा यदा आगम व्यवहारिण : संति, तदा तदुपदेशेनैव व्यवहर्त्तव्यास्तेषु व्य-: वच्छिन्नेषु श्रुतज्ञानव्यवहार्युपदेशेन तदेवचाज्ञयापि तदेव धारणया तदेवतु जीतव्यवहारेणापि व्यवहर्त्तव्या इति, एतेषां व्यवहारव्यवहारिव्यवहर्तध्यरूपाणां त्रयाणां पदानां तु विशेषणे स चैतद्विशिनष्टि, संक्षेपतो विस्तरतश्च प्रत्येक शब्द यथेत्यादिना अव्ययीभावः एकैकस्येत्यर्थः प्ररूपणां व्याख्यां वक्ष्ये, तत्र संक्षेपप्ररुपणार्थमिदमाह ।। छ । ववहारी खलुकत्ता ववहारो होइ करणभूतो उ, ववहरियव्व कजं, कुंभादितियस्स जह सिद्धी ॥भा २॥ ___ ववहारी खलुकत्तति व्यवहारस्य कर्ता व्यवहारस्य छेत्ताभिधीयते इति शेषः, व्यवहारः पुनर्भवति करणभूतः व्यवहार च्छेद क्रिया प्रतिकरणत्वं प्राप्तः, तु शब्दः पुनरर्थे व्यवहरितसंबंधश्च, स च यथा स्थानयोजित एव स च व्यवहारः करणभूतः पंचधा १ आगमः २ श्रुतमा ३ ज्ञा ४ धारणा ५ जीतश्च आह चूर्णिकृत् , पंचविधो व्यवहारः करणमिति, तेन च पंचविधेन व्यवहारेण करणभूतेन व्यवहरन् कर्ता यन्निष्पादयति कार्य, तद्व्यवहर्त्तव्यमित्युच्यते, तथा चाह ववहरियव्वं कजं यत् कार्य कर्त्तव्यं व्यवहारेण तत् व्यवहर्त्तव्यं, व्यवहर्त्तव्यकार्ययोगात् पुरुषा अपि व्यवहर्त्तव्यास्ततः प्रागुक्तं ववहरियव्वाय जे जहा पुरिसा इति, अथ कथं व्यवहारग्रहणेन व्यवहारी व्यवहर्तव्यश्च सूच्यते, न खलु देवदत्तग्रहणेन यज्ञदत्तस्य सूचा भवतीति तत आह कुंभादितियस्स जह सिद्धी कुंभ आदिरेषामिति कुंभादयस्तेषां त्रिकं कुंभादित्रिकं, तस्य यथा सिद्धिः कुंभग्रहणेन तथा कुंभइत्युक्ते सकृतक इति तस्य को कुलालः करणं मृचक्रादि सामर्थ्यात् तन्यते, कृतकस्यासत: ककरण व्यतिरेकेणासंभवात् । एवमत्रापि, व्यवहार इत्युक्ते व्यवहारि व्यवहर्त्तव्यश्च सूच्यते करणस्यापि सकर्मकक्रिया साधकतमरुपस्य कर्मकर्तृव्यतिरे
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 330