Book Title: Vitrag Stotram Author(s): Hemchandracharya, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ चतुर्दशे योगसिद्धिस्तवे श्वथत्वेन मनोवाकायचेष्टासमाहारान्मनःशल्यवियोगः, करणानां संवरप्रचाराभावेन जयोऽष्टाङ्गयोगस बाल्यात्सात्मीभावश्चिरपरिचितेषु विषयेषु विरागः, योगेऽदृष्टेपि लोलीभावो हिंसकानामुपकार आश्रितानामुपेक्षापकारिणि तथा रागो यथा न परेषामुपकारिणि सुख्यहं दुःख्यहं वेति ज्ञानाभावकृत्समाधिर्ध्याता ध्यानं ध्येयमित्येतत्रयस्यैक्यमिति च विलक्षणमहिमा जगद्गुरूणामेवेति जगदुः सूरयः ॥१४॥ ___ पञ्चदशे भक्तिस्तवे उदात्तशान्तमुद्रया जगत्रयीजयस्त्वदनङ्गीकारः चिन्तामणिच्यवं सुधावैयर्थं करोति विपर्यस्तमतीनां, त्वयि यो धारयति 8| रूक्षा दृष्टिं तं न चेदन्तरा तत्रभवदुपदिष्टा कृपा स्यादवक्ष्यत् साक्षाद्भूय कृशानुः भस्मसात्करोत्विति, त्वदविरुद्धशासनापरहिंसाद्यहितकर्मप थोपदेशप्रवणशासनयोः साम्यं स्यात्तेषामेव येषाममृतविषयोस्तत् , त्वदपलापिनामनेडमूकता श्रेयस्करी, मन्दयायिताया उन्मार्गप्रवृत्तस्य श्रेयस्त्वात् , तत्रभवच्छासनामृतरससिक्तानां नमस्कार्यता, त्वच्चरणपूता भूरपि भव्यभावुकलम्भयित्रीति नमोऽस्तु तस्यायपि, त्वद्गुणमकरन्दपानल-2 म्पटत्वेन प्रशस्तं मे जनुर्ज्ञानादिधनलब्धा कृतकृत्यश्चास्म्यहमिति भक्तिविस्मितमानसा मीमांसितवन्तो मीमांसामांसलम् ॥ १५ ॥ ___ पोडशे आत्मगर्हास्तवेऽविगर्हितात्मानः समाहितात्मनां स्मरणीयां समाचख्युरेकतः परमगुरुप्रणीतप्रवचनपीयूषपानोद्गता परमपथप्रवीणतान्य| तश्चानादिकालीना रागद्वेषावेगजाता मूर्छा, रागगरलमूर्छितानामवाच्यकर्मकारिता, क्षणं सक्तो मुक्तः क्रुद्धः क्षमीत्यसाधारणा कारिता कपिचेष्टा मोहमदिरया, प्राप्यापि बोधि मनोवाकायदुश्चेष्टान्वितः, त्वच्छरणगतोऽप्यभिभूये मोहादिभिरपहारेण दुर्लभलाभरत्नत्रितयस्य, त्वमेव तारको मम इति लमोऽस्मि भवत्पादयोस्त्वत्प्रसादलब्धेयती भूमिर्मयेदानी मोपेक्षिष्ठाः, कृपापरस्त्वं पात्रं चासाधारणं कृपाया अहं, त्वमतो भव युक्तानुष्ठानप्रेरक इति ॥ १६ ॥ ___ सप्तदशे शरणस्तवे कृतखकृतदुष्कृतगर्हासुकृतानुमोदनः शरणं यामि, भवतु मिथ्यादुष्कृतं मनोवाकायजानां कृतादिभेदानां दुष्कृतानामपुनः AARRRRRRRR in Education na For Private & Personal Use Only jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 194