Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr
View full book text
________________
३८८ विश्वलोचनकोश:
[सान्तवर्गेउत्तंसश्चावतंसश्च वतंसश्चेत्यमी त्रयः । अस्त्रियामेव वर्तन्ते कर्णपूरेऽपि शेखरे ॥ १८ ॥ उरस्तु वक्षोवरयोरुषः सन्ध्याप्रभातयोः । एनोऽपराधे कलुषेऽप्योकस्त्वाश्रयसद्मनोः ।। १९ ।। ओजो दीप्तौ च सामर्थेऽप्यवष्टम्भप्रकाशयोः । ओजस्तेजसि धातूनामिति पञ्चसु दृश्यते ॥ २० ॥ कीकसः क्रिमिजातौ स्यात्कीकसं क्लीबमस्थनि । चमसः पिष्टभेदे स्यात्पर्पटे चूर्णसंबले ॥ २१ ॥ छन्दः श्रुतीच्छयोः पद्ये स्वाच्छन्छे ना तु वर्तते । ज्यायांस्त्रिप्विति वृद्धे स्यादपि श्रेष्ठातिशस्तयोः ॥ २२ ॥ गुणे कोपेऽप्यभिमतं तरः स्यालवेगयोः । तामसी चण्डिकायां स्यात्तामसः खलसर्पयोः ॥ २३ ॥ तेजः पराक्रमे दीप्तौ प्रभाव बलशुक्रयोः ।
धनुः शरासने राशौ धनुर्द्धन्विपियालयोः ॥ २४ ॥ उत्तंस, अवतंस, वतंस-मुकुट । छन्दस्-वेद, इच्छा, पद्य, स्वच्छंद.
आदि, कर्णभूषण (पुं०न०) १८| ता (पुं० ) उरस्- छाती, श्रेष्ठ, (न० ) ज्यायस्-अतिवृद्ध, श्रेष्ठ, अतिप्रशंउपस्-संध्या, प्रभात ( न०)
सनीय ( त्रि. ) ॥ २२ ॥ एनस्-अपराध, पाप (न० ) तरस-गुण, कोप, बल, वेग (न०) ओकस्-आश्रय, स्थान ( न० ) १९ तामसी-चंडिका, ( स्त्री० ) ओजस्-दीप्ति, सामर्थ्य, रोकनेवाला, तामस-खल (खोटा), सर्प (पुं०)
प्रकाश, धातुओंका तेज, (न०)२० ॥ २३ ॥ कीकस-क्रिमिजाति, (पुं० ) तेजस्-पराक्रम, दीप्ति, प्रभाव, बल, कीकस-अस्थि ( हड्डी) ( न० ) | वीर्य, (न.) चमस-पिष्टभेद, पापड़, चूर्णलिपटाहु-धनुस्-धनुष, धन-राशि, (पुं०न०) वा (पुं०)॥ २१ ॥
धनुस्-चिरोंजी, (पुं०) ॥ २४ ॥
"Aho Shrutgyanam"

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436