Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr

View full book text
Previous | Next

Page 427
________________ ४१३ पकारान्तम् ।] भाषाटीकासमेतः । निः स्यान्नित्यभृशाश्चर्यविन्यासक्षेपराशिषु ॥ ४० ॥ अन्तर्भावेऽप्यधोभावे दर्शने दानकर्मणि बन्धोपरमसामीप्यमोक्षकौशलसंयमे ॥ ४१ ॥ निवेशेऽप्यथ नु प्रश्नेऽतीतेऽनुनयवार्थयोः । स्थाने तु युक्तसादृश्यकारणार्थेषु दृश्यते ॥ ४२ ॥ प० अप स्यादपकृष्टार्थे वर्जनार्थे विपर्यये ।। वियोगे विकृतौ चौर्ये हर्षनिर्देशयोरपि ॥ ४३ ॥ अपि सम्भावनाशङ्काप्रश्नगर्दासमुच्चये । अपि युक्तपदार्थेषु कामकारक्रियास्वपि ॥ ४४ ॥ उप हीनेऽधिके व्याप्तौ शक्तौ चारम्भपूजयोः । आचार्यकरणे दाने दाक्षिण्ये व्यत्ययेऽपि च ॥ ४५ ॥ तद्योगे दोषकथने मरणार्थोद्यमार्थयोः । समासन्नेऽपि लिप्सायामुपशब्दः प्रकीर्तितः ॥ ४६ ॥ नि-नित्य, अत्यंत आश्चर्य, विन्यास, विकार, चोरी, हर्ष, निर्देश, (अ.) क्षेप, राशि ॥ ४० ॥ अंतभाव, ॥ ४३ ॥ अधोभाव, दर्शन, दानकर्म, बंधन, अपि-युक्तपदार्थ, कामकार, क्रिया, उपराम, समीपता, मोक्ष, कौशल, (अ० ) ॥ ४४ ॥ संयम, (अ.)॥ ४१॥ उप-हीन, अधिक, व्याप्ति, शक्ति, नु-निवेश, प्रश्न, अतीत (बदीत ), आरंभ, पूजा, आचार्यकरण, नम्रता, 'वा'का अर्थ दान, चतुराई, व्यत्यय (उलटा), स्थाने-युक्त, सादृश्य, कारण अर्थ, (अ.)॥ ४५ ॥ (अ०)॥ ४२ ॥ तिसका योग, दोषोंका कहना, प० मरना, उद्यम, समीपता, लब्ध अप-अपकृष्ट, वर्जन,विपर्यय, वियोग, होनेकी इच्छा, (अ०)॥ ४६॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436