Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr

View full book text
Previous | Next

Page 435
________________ क्षकारान्तम् । भाषाटीकासमेतः । १२१ मङ्ग शीघ्र भृशार्थेऽपि मन तत्त्वेऽपि कुत्रचित् ॥ ८७ ॥ इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यामव्ययानेकार्थवर्गः ॥ इति श्रीपण्डितश्रीश्रीधरसेनविरचिते विश्वलोचनेऽपराभिधानायां मुक्तावल्यां नानार्थकाण्डः समाप्तः ॥ श्री ॥ श्री ॥ विक्रम संवत १९६९. । मक्षु-शीघ्र, अत्यर्थ, तत्त्व ( अ०) इस प्रकार विश्वलोचन अपराभिधानमुक्तावलीमें अव्ययअनेकार्थवर्ग समाप्त हुवा ॥ इति श्री पण्डित श्री श्रीधरसेन विरचित विश्वलोचनकोश अपर नाम मुक्तावलीमें नानार्थकाण्ड समाप्त । ॥ समाप्तोऽयं ग्रन्थः ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 433 434 435 436