Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr

View full book text
Previous | Next

Page 434
________________ विश्वलोचनकोशः- [अव्ययवर्गअहो प्रभे विचारे स्यादहहाद्भुतखेदयोः ॥ ८० ॥ अहह स्यादनुशये परिक्लेशप्रकर्षयोः । आह क्षेपनियोगार्थेऽप्युताहो प्रश्नतर्कयोः ॥ ८१ ॥ सहशब्दस्तु साकल्ययोगपद्यसमृद्धिषु । सादृश्ये विद्यमानेऽपि सम्बन्धेऽपि सह स्मृतम् ॥ ८२ ॥ ह पादपूरणे सम्बोधने हीरे त्वनव्ययम् । हा विषादेऽपि दुःखेऽपि शोके हाहा तु खेदने ॥ ८३ ॥ गन्धर्वेऽनव्ययं हाहा हि विशेषेऽवधारणे । हि पादपूरणे हेतौ ही विस्मयविषादयोः ।। ८४ ॥ ही हः दुःखहेतौ च हीही विस्मयहास्ययोः । हूहू हर्षेऽपि गन्धर्वे गन्धर्वे किन्त्वनव्ययम् ॥ ८५ ॥ हेहे व्यस्तौ समस्तौ च संस्मृत्यामात्रहूतिषु । हो च हो च समस्तौ च सम्बुद्धयाध्यानयोर्मतौ ॥ ८६ ॥ अहो--प्रश्व, विचार ( अ०) हाहा--खेद (अ० ) ॥ ८३॥ हाहाअहह- अद्भुत, खेद, ॥ ८० ॥ बहुत एक गन्धर्व (पुं० ) दिनका बैर या पिछताना, क्लेश, हि-विशेष, निश्चय, पादपूरण, हेतु प्रकर्ष ( अ० ) आह-आक्षेप, नियोग (...) (अ.)! ही-आश्चर्य, विषाद ॥ ८४ ॥ हर्ष, उताहो-प्रश्न, विचार (अ०) ॥८१॥ दुःखकारण, (अ.) सह सकलभाव, एक बार, समृद्धि, हीही-आश्चर्य, हँसना (अ.) सदृशता. विद्यमान, सम्बन्ध, हर-हर्ष (अ.) गन्धर्व (पुं)॥८५॥ । हे,हे, हेहे-संस्मृति, आमन्त्रण, ह-पादपूर, सम्बोधन ( अ० ) ह- निमंत्रण, बुलाना ( अ०) हीरा ( न०) हो-हो-होहो--संबोधन,स्मृति (अ.) हा विषाद. दुःख, शोक (अ.) ॥ ८६ ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 432 433 434 435 436