SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ क्षकारान्तम् । भाषाटीकासमेतः । १२१ मङ्ग शीघ्र भृशार्थेऽपि मन तत्त्वेऽपि कुत्रचित् ॥ ८७ ॥ इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यामव्ययानेकार्थवर्गः ॥ इति श्रीपण्डितश्रीश्रीधरसेनविरचिते विश्वलोचनेऽपराभिधानायां मुक्तावल्यां नानार्थकाण्डः समाप्तः ॥ श्री ॥ श्री ॥ विक्रम संवत १९६९. । मक्षु-शीघ्र, अत्यर्थ, तत्त्व ( अ०) इस प्रकार विश्वलोचन अपराभिधानमुक्तावलीमें अव्ययअनेकार्थवर्ग समाप्त हुवा ॥ इति श्री पण्डित श्री श्रीधरसेन विरचित विश्वलोचनकोश अपर नाम मुक्तावलीमें नानार्थकाण्ड समाप्त । ॥ समाप्तोऽयं ग्रन्थः ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy