Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr

View full book text
Previous | Next

Page 425
________________ थकारान्तम् ] भाषाटीकासमेतः । यद्वत्प्रश्ने वितर्के च यावन्मानेऽवधारणे ॥ २९ ॥ सीम्नि कार्त्स्न्ये परिच्छेदे शश्वत्पुनः सहार्थयोः । स्वित्प्रश्ने च वितर्के च सकृत्सहैकवारयोः ॥ ३० ॥ युक्तार्थे बहुमात्रार्थेप्यधुनार्थेऽपि सम्प्रति । प्रत्यक्षवाचकः साक्षात्साक्षातुल्यार्थवाचकः ॥ ३१ ॥ स्वस्त्याशीः क्षेमपुण्येषु मतं स्वस्ति सुखादिषु । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ ३२ ॥ विवादे शोभनार्थे च हन्तशब्दः प्रयुज्यते । थ० अथाऽथ च शुभे प्रश्न साकल्यारम्भसंशये ॥ ३३ ॥ अनन्तरेऽप्यन्यथात्वपरार्थवितथार्थयोः । तथा सादृश्यनिर्देशनिश्चयेषु समुच्चये ॥ ३४ ॥ यद्वत् - प्रश्न, वितर्क, ( अ० 。) यावत् - मान (प्रमाण), निश्चय, ॥२९॥ सीमा, संपूर्णता, परिच्छेद ( इयत्ता), ( अ० ) शश्वत्-पुनः अर्थ, सह अर्थ, (अ० ) स्वित्- प्रश्न, वितर्क, ( अ० ) सकृत् - सहअर्थ, एकबारअर्थ (अ० ) ॥ ३० ॥ ४११ 1 स्वस्ति - आशीर्वाद, क्षेम ( कुशल ) पुण्य, सुखआदि, ( अ० ) हन्त हर्ष, दया, वाक्यका आरंभ विषाद ( दुःख ), ॥ ३२ ॥ विवाद: शोभाअर्थ, ( अन्य ० > थ० अथ - अथो-शुभ, प्रश्न, संपूर्णता आरंभ, संदेह ॥ ३३ ॥ अनंतर ( अ० > सम्प्रति-युक्तअर्थ, अधुनाअर्थ, अन्यथा - अपर अर्थ, वितथ (असत्य अर्थ ) ( अ० ), (370) साक्षात् - प्रत्यक्ष, तुल्य, ( अ० ) तथा - सदृशभाव, दिखाना, निश्चय ॥ ३१ ॥ समुच्चय, (अ० ) ॥ ३४ ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436