Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr

View full book text
Previous | Next

Page 408
________________ विश्वलोचनकोशः- [ सान्तवर्गप्रचेताः पुंसि वरुणे मुनौ हृष्टे तु वाच्यवत् । योगे वरीयाञ् श्रेष्ठे च वरिष्ठे युवते त्रिषु ॥ ५५ ॥ मता मधुरसा मूर्वा द्राक्षादुग्धिकयोरपि । म्लाने मलीमसो लोहपुष्पकाशीशयोः पुमान् ॥ ५६ ॥ महारसस्तु खरे कोशकारे कसेरुणि । राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ५७ ।। रासेरसस्तु रासे स्याद्रससिद्धिवलावपि । विभावसुबृहद्भानौ भानौ हारान्तरेऽपि च ॥ ५८ ॥ विभावसुः स्याद्गन्धर्वभेदे पुंसि निशि स्त्रियाम् । विहायाः पुंसि विहगे विहायः सुरवर्त्मनि ॥ ५९ ॥ श्वःश्रेयसं तु कल्याणे परानन्दे च शर्मणि । सप्ताहिनेऽपि स्यात्सप्ताचिः क्रूरलोचने ॥ ६० ॥ प्रचेतस्-वरुण, मुनि, (पुं० ) प्रस- रासेरस-रास ( बहुतोंका नृत्य ), न (त्रि.) | रससिद्धिकेलिये वलि (पुं० ) वरीयस्-वरीयान्-योग, श्रेष्ठ,अति- विभावसु-अग्नि, सूर्य, हारभेद, श्रेष्ठ, जवान (त्रि. ) ॥ ५५ ॥ ॥५८ ॥ मधुरसा-मरोरफली, दाख, दूधी गंधर्वभेद ( पुं० ) रात्रि (स्त्री०) (स्त्री.) (पुं०)॥ ५६ ॥ विहायस्-आकाश, (न० )॥५९॥ महारस-खजूर, ऊस (ईख), कसे- श्वःश्रेयस-कल्याण, परम आनन्द, रू (पुं० ) । सुख (न०) राजहंस-बत्तक, कलहंस, राजाओं- सप्तार्चिस्--अग्नि, (पुं०) क्रूर नेत्र__ में श्रेष्ठ (पुं० ) ॥ ५७ ॥ वाला, (त्रि.)॥६० ॥ पण मलोमस मलिन, लोहा. पुष्पकसीस विहायस-पक्षा पु° ) "Aho Shrutgyanam

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436