Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr
View full book text
________________
सचतुर्थम् । ]
भाषाटीकासमेतः ।
कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे । भुजङ्गमेऽप्यथ कुम्भीनसी लवणमातरि ॥ ४९ ॥ भवेद्यनरसो नीरे दक्षिणावर्त्तपारदे I सान्द्रनिर्यासकर्पूरपीलुपर्णीषु मोरटे ॥ ५० ॥ चन्द्रहासो दशग्रीवख खने च दृश्यते । क्लीबं तामरसं ताम्रे काञ्चने जलजेऽपि च ॥ ५१ ॥ त्रिस्रोता जाह्नवीनद्योदिवौकाश्चातके सुरे । दीर्घायुः पुंसि मार्त्तण्डकाकशाल्मलिजीवके ॥ ५२ ॥ निःश्रेयसं शुभे शुक्के पुंसि निःश्रेयसो हरे । नीलाञ्जसाऽप्सरोभेदे नदीभेदे तडित्यपि ॥ ५३ ॥ पुनर्वसुः स्त्रियामृक्षे कृष्णे कात्यायने पुमान् । पौर्णमासी तु पौर्णम्यां पौर्णमासः क्रतौ नरि ॥ ५४ ॥
वाला सर्प, सर्प, (पुं० ) कुंभीनसी - लवणासुरकी माता (स्त्री०)
कुंभीनस - विषज्वालासे आकुल दृष्टि | दिवौकस् - पपीहा - पक्षी, देवता ( पुं०) दीर्घायुस् - सूर्य, काग-पक्षी, शाल्मलि ( साल ) वृक्ष, जीवक औषधि ( त्रि० ) ॥ ५२ ॥ निःश्रेयस - शुभ ( न० ) शुक्ल (खच्छ ), महादेव ( पुं० ) नीलाञ्जसा - अप्सराभेद, नदीभेद,
॥ ४९ ॥
घनरस-जल, दक्षिणावर्त पारा, स घन, गोंद, कपूर, चुरनहार, क्षीरमोरट, (पुं० ) ॥ ५० ॥ चंद्रहास- रावणका खड्ग, खड्गमात्र,
( पुं० )
तामरस- ताँबा, सुवर्ण, कमल, ( न० )
॥ ५१ ॥
त्रिस्रोता - गंगा, नदी, ( स्त्री० )
३९३
बिजली ( स्त्री० ) ॥ ५३ ॥ पुनर्वसु- पुनर्वसु नक्षत्र ( स्त्री० )
कृष्ण, कात्यायन- मुनि ( पुं० ) पौर्णमासी - पूर्णिमा तिथि, ( स्त्री० ) पौर्णमास-यज्ञ ( पुं० ) ॥ ५४ ॥
"Aho Shrutgyanam"

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436