Book Title: Visheshavashyak Bhashya Part 01 Author(s): Divyadarshan Publisher: Divyadarshan View full book textPage 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir :: विशेषावश्यकभाष्य-विषयानुक्रमः (भाग-१) :: ... पृ० विषय १-१६ मूलगाथाकारादिक्रमः । १. मङ्गलादि । ३ आवश्यकानुयोगस्य फलयोगमंगल समुदायार्थद्वार गिद्वारभेदादीनि च वक्तव्यानि । ४ आवश्यकमनुयोगश्च कथं ज्ञानक्रिया मयः । ४ अनुयोगदानविधानादि । ४ स्थविरकल्पक्रमः । ५ आचार्यपदात्प्राक् देशदर्शनं । शिष्यनिष्पत्तिः पश्चादुद्यतमरणं जिन कल्पादिर्वा । ५ पञ्च तुलनाः । ५ जिनकल्पविधिः । ५ जिनकल्पचर्या । ८ आदौ नमस्कारानुयोगः कथं न ? ८ नमस्कारः सर्वश्रुतान्तर्गतः । ९ मङ्गलत्रयम् । ९ मङ्गलचर्चा । १० किमिति मङ्गलग्रहणम् । १२ मङ्गलत्रिकव्युत्पत्तिः । ११ नामादिनिक्षेपाः १२ सामान्य विशेषनयो। १४ संग्रहव्यव० । १६ शब्दनयानां न द्रव्यमंगलं । १६ ज्ञ० भव्य० शरीरद्रव्यमंगलं । १६ व्यति० द्र० मंगलम् । १७ भावमंगलम् । १८ नोआगमतो भावमंगलम् । १९ नामादयो भावमंगल-हेतवः । २० . नामादिलक्षणम् । २१ नामादि वस्तुसत् । बौद्धमतखण्डनम् । २१ स्थापनानयः । २२ द्रव्यनिक्षेपनयः । २३ भावनयः । २४ मिथ्यातदितरनयाः । ४८ मतिश्रुतयोवल्क-शुम्बदृष्टान्तमयुक्तम् । २५ नामादयो भेदाभेदकारिणः । ५० श्रुताननुसारि शब्दमात्रपरिणामयुता २५ संग्रहादि संमता नामादयाः । मतिः न श्रुतज्ञानम् । . २६ नन्दी । ५० मतिश्रुतयो नक्षराक्षरत्वविशेषः । ५० श्रुतनिश्रिताऽनिश्रिता मतिः २६. ज्ञानपंचकम् । ५१ साक्षरानक्षरे मतिश्रुते २८ मत्यादिक्रमहेतवः ५१ मतिरपि परप्रत्यायिका २९ प्रत्यक्ष-परोक्षलक्षणे । ५३ करादिचेष्टा न मतेः किन्तु श्रुतस्यैव ३१ इन्द्रियाणि न ज्ञातृणि । ३१ ऐन्द्रियकं ज्ञानं परोक्षम् । ५४ लक्षणभेदादिभिर्मतिश्रुतयोर्भेदः । ३१ नोइन्द्रियप्रत्यक्षचर्चा | ५४ अवग्रहादि श्रुतनिश्रितं, औत्पत्तिक्यादि ३२ मतिश्रुतयोर्लक्षणादिभिर्भेदः । न श्रुतनिश्रितम् ३३ श्रुतं शब्दज्ञानरूपं कथं न मतिः ? ५४ अवग्रहादिस्वरूपम् ३४ एकेन्द्रियाणां कथं श्रुतम् ? ५५ ईहा-संशयभेदः ३५ हेतुफलभावाद् मतिश्रुतयोर्भेदः । ५६ अपायधारणापूर्वोत्तरपक्षी ३५ मतिर्द्रव्यश्रुतजन्या स्यात् । ५७ अविच्युति-वासना-स्मृतिरूपा धारणा ३७ मति-श्रुतयोविशेषः । ५९. व्यञ्जनावग्रहः ३८ ज्ञानाज्ञानयोर्विशेषः । ५९ व्यञ्जनावग्रहे ज्ञानमात्राणां सिद्धिः ३८ भेदभेदाद् मतिश्रुतयोर्मेंदः । ६० व्यञ्जनसमूहे ज्ञानं प्रत्येकव्यञ्जनीय ३९ श्रुतोपलपब्धिः श्रुतम् शेष मतिः । समुदितम् ३९ द्रव्यश्रुतं किम् । ६१ व्यञ्जनावग्रहभेदाः ४० अक्षरलाभः श्रुतानुसार्येव श्रुतम् । ६२ श्रोत्रघ्राणयोः कथं विषयसंपर्कः ४१ 'बुद्धिदितु अत्थे पूर्वगतगाथा । ६३ चक्षुरप्राप्यकारिता, ४२ 'बुद्धिदिङे'इत्यस्यार्थः । अनुग्रहोपघाताभावात् ४२ ‘उवलद्धिसमं' इत्यस्यार्थः । ६४ मनसोऽप्राप्यकारिता ४३ भाष्यमाणः शब्दः किं मतिः, श्रुत- | ६५ आत्मा न सर्वव्यापी मुभयं वा ? ६५ द्रव्यमनसो बहिरगमनम्। ४४ 'इयरत्थ वि होज्ज सुयं' इत्यस्यार्थः।। ६५ मनसो न विषयकृतानुग्रहोपघातौ ४४ सर्वे श्रुतोपलब्धभावाः वक्तुमशक्या । ६६ जीवस्य द्रव्यमनःकृतानुग्रहोपघातौ ४५ प्रज्ञापनीयोः अनभिलाप्यानन्तभागे ६७ स्वप्नेऽपि न मनोगमनम् श्रुतनिबद्धाः । ६७ स्वप्नानुभूतक्रियायाः फलं नास्ति ४५ चतुर्दशपूर्विणो मिथः षट्स्थान पतिताः। ६८ स्वप्ने विशिष्टक्रियातत्फलविरहः ४६ 'बुद्धिढेि' गाथायाः स्वीयद्विीयोऽर्थः। ६९ स्वप्नस्य निमित्तभावः ६९ सत्यानर्द्धिनिद्रादृष्टान्ताः ४७ श्रुतज्ञानमभिलाप्यविषयकं । ७१ मनसो व्यञ्जनावग्रहकाले न मतिज्ञानमुभयविषयकम् । मनोव्यापारः ४७ 'बुद्धिदिदै' गाथोत्तरार्द्धव्याख्या, ७२ इन्द्रियव्यञ्जनावग्रहकाले मतिज्ञानी नोपालब्धिसमं भाषते । । न मनोव्यापार For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 339