Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वि टी० 而黑業樂業業需業選謊端縱深器默器端端業 मपित्रोटगतमनन्तरंकर्मविपाकावगमरूपंना वोक्तमस्थयत्किलकर्मविपाकावेदकश्रुतं तत्शृण्वताप्राय:कर्मविपाकावगमोभवत्येवेति # यत्तुनिश्रेयसावाप्तिरूपंपरम्परप्रयोजनमस्थतदानप्रणीततयैवप्रतीयतेनह्याप्तायत्कथञ्चिन्निःश्रेयसार्थनभवतितत्प्रणयनायोत्महन्त आ तत्वहानेरिति सम्बन्धोऽपिउपायोपेयभावलणोनाम्न वास्यप्रतीयतेतथाहीदंशास्त्रमुपायकर्मविपाकावगमस्तपेयमितियस्तुगुरुपर्वक्रमल क्षण सम्बन्धोस्यतत्प्रतिपादनायेदमाइतेणंकालेणमित्यादि अस्यव्याख्यातस्मिन्कालेतस्मिन्समयेणंकारोवाक्यालङ्कारार्थत्वात् एका रस्यचप्राकृतप्रभवत्वात्अथकालसमययोः कोविशेषउच्यतेसामान्योवर्तमानावसर्पिणीचतुर्थारकलक्षण:कालोविशिष्ट:पुनस्तदेकदेशभू त:समयइतिअथवातेनकालेन हेतभूतेनतेनसमयेनहेतुभूतेनैवहोत्यत्तिभवत्यद्यपीदानीमप्यसिससानगरीतथाप्यवसर्पिणीकालस्व दिसौभाए एत्थणपुरणभद्दे चेइए वमो तेणंकालेणंतेणंसमएणं समणस्मभगवनोमहाबीरस्मते रोहतीतेहनोवर्णन तिहांचंपानांमेनगरी बाहिरउत्तरपत्रिमदिसिनेविषे जिहांपूर्णभद्रनामाचैत्यतेहनो वर्णनउवाईथीजांवो तेकालनेविघेतेसमानेविषे श्रमणतपस्वीभगवंतज्ञानवंतमहावीरदेवनो अशिष्यआर्यसुधर्मानामाअणगार मातानोपक्षगिर्मलपि 諾器默諜器業器黑業講業紫紫器黑輪體驚 भाषा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 287