Book Title: Vipak Sutra Author(s): Tribhagvan Vijay Publisher: Calcutta Vishvavidyalaya View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वि०टी० 来業業業業業業業業需業業業業業業業業業 * नमः । नत्वाश्रीवर्वमानायबईमानश्रुतावने । विपाकश्रुतशास्त्रस्यत्तिकेयंविधास्यते ॥१॥ अधविपाकश्रुतमितिक:यबहार्य:उच्यतेवि पाक:पुण्यपापरूपकर्मफलतत्प्रतिपादनपरं श्रुतमागमोविपाकश्रुतं इदंचबादशाङ्गस्यप्रवचनपुरुषस्यकादशमङ्गमिश्चशिष्टममयपरिपा लनार्थमङ्गलसम्बन्धाभिधेयप्रयोजनानिकिलवाच्यानिभवन्तितत्रचाधिकृतथावस्यैवसकलकल्याणकारिसर्वधेदिप्रणीतश्रुतरूपतयाभा वनन्दीरूपन्वेनमङ्गलखरूपत्वात् नततोभिन्न मङ्गलमुपदर्शनीयं अभिधेयंचशुभाशुभकर्मणांविपाक:सचास्थनान वाभिक्ति:प्रयोजन तणंकालेणंतणंससएणं चंपाणामंणयरीहोत्थावस्पो तत्थणंचंपारणयरोएबहियाउत्तरपुरच्छिमे श्रीवीतरागायनमः। अथविपाकश्रुतकिस कहीयेविपाकक पुण्यपामरूपकमनो फलतेहनोविवरोजिणसिहातमाहेरतेभणी तेहनोनामविपाकश्रुतजाणिवो तेहादशांगोरूपप्रवचनपुरुषतेहनो इम्यारमोअंगकहियेविपाकश्रुत सूवसांभलतांप्राणीनेशुभाशुभ कर्मनाविपाकनोज्ञानऊपजेतेहथकीपापनौनिवृत्तिकरे पुन्यमे प्रवर्त्तएतलेदशमध्ययनपहिलादुक्खविपाकनादशागलाअध्ययनसुखवि पाकमाएवं२० अध्ययनतेकालसामान्यप्रकारेअवसर्पिणीनोचौथो चारोतेसमयविशेषथकीतेचौथाबारानोएकभागकपचंपानामामग 業辦業繼業諾米業業講業業業業諜諜諜諜業 For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 287