________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि०टी०
来業業業業業業業業需業業業業業業業業業
* नमः । नत्वाश्रीवर्वमानायबईमानश्रुतावने । विपाकश्रुतशास्त्रस्यत्तिकेयंविधास्यते ॥१॥ अधविपाकश्रुतमितिक:यबहार्य:उच्यतेवि पाक:पुण्यपापरूपकर्मफलतत्प्रतिपादनपरं श्रुतमागमोविपाकश्रुतं इदंचबादशाङ्गस्यप्रवचनपुरुषस्यकादशमङ्गमिश्चशिष्टममयपरिपा लनार्थमङ्गलसम्बन्धाभिधेयप्रयोजनानिकिलवाच्यानिभवन्तितत्रचाधिकृतथावस्यैवसकलकल्याणकारिसर्वधेदिप्रणीतश्रुतरूपतयाभा वनन्दीरूपन्वेनमङ्गलखरूपत्वात् नततोभिन्न मङ्गलमुपदर्शनीयं अभिधेयंचशुभाशुभकर्मणांविपाक:सचास्थनान वाभिक्ति:प्रयोजन
तणंकालेणंतणंससएणं चंपाणामंणयरीहोत्थावस्पो तत्थणंचंपारणयरोएबहियाउत्तरपुरच्छिमे
श्रीवीतरागायनमः। अथविपाकश्रुतकिस कहीयेविपाकक पुण्यपामरूपकमनो फलतेहनोविवरोजिणसिहातमाहेरतेभणी तेहनोनामविपाकश्रुतजाणिवो तेहादशांगोरूपप्रवचनपुरुषतेहनो इम्यारमोअंगकहियेविपाकश्रुत सूवसांभलतांप्राणीनेशुभाशुभ कर्मनाविपाकनोज्ञानऊपजेतेहथकीपापनौनिवृत्तिकरे पुन्यमे प्रवर्त्तएतलेदशमध्ययनपहिलादुक्खविपाकनादशागलाअध्ययनसुखवि पाकमाएवं२० अध्ययनतेकालसामान्यप्रकारेअवसर्पिणीनोचौथो चारोतेसमयविशेषथकीतेचौथाबारानोएकभागकपचंपानामामग
業辦業繼業諾米業業講業業業業諜諜諜諜業
For Private and Personal Use Only