________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि टी०
而黑業樂業業需業選謊端縱深器默器端端業
मपित्रोटगतमनन्तरंकर्मविपाकावगमरूपंना वोक्तमस्थयत्किलकर्मविपाकावेदकश्रुतं तत्शृण्वताप्राय:कर्मविपाकावगमोभवत्येवेति # यत्तुनिश्रेयसावाप्तिरूपंपरम्परप्रयोजनमस्थतदानप्रणीततयैवप्रतीयतेनह्याप्तायत्कथञ्चिन्निःश्रेयसार्थनभवतितत्प्रणयनायोत्महन्त आ तत्वहानेरिति सम्बन्धोऽपिउपायोपेयभावलणोनाम्न वास्यप्रतीयतेतथाहीदंशास्त्रमुपायकर्मविपाकावगमस्तपेयमितियस्तुगुरुपर्वक्रमल क्षण सम्बन्धोस्यतत्प्रतिपादनायेदमाइतेणंकालेणमित्यादि अस्यव्याख्यातस्मिन्कालेतस्मिन्समयेणंकारोवाक्यालङ्कारार्थत्वात् एका रस्यचप्राकृतप्रभवत्वात्अथकालसमययोः कोविशेषउच्यतेसामान्योवर्तमानावसर्पिणीचतुर्थारकलक्षण:कालोविशिष्ट:पुनस्तदेकदेशभू त:समयइतिअथवातेनकालेन हेतभूतेनतेनसमयेनहेतुभूतेनैवहोत्यत्तिभवत्यद्यपीदानीमप्यसिससानगरीतथाप्यवसर्पिणीकालस्व
दिसौभाए एत्थणपुरणभद्दे चेइए वमो तेणंकालेणंतेणंसमएणं समणस्मभगवनोमहाबीरस्मते रोहतीतेहनोवर्णन तिहांचंपानांमेनगरी बाहिरउत्तरपत्रिमदिसिनेविषे जिहांपूर्णभद्रनामाचैत्यतेहनो वर्णनउवाईथीजांवो तेकालनेविघेतेसमानेविषे श्रमणतपस्वीभगवंतज्ञानवंतमहावीरदेवनो अशिष्यआर्यसुधर्मानामाअणगार मातानोपक्षगिर्मलपि
諾器默諜器業器黑業講業紫紫器黑輪體驚
भाषा
For Private and Personal Use Only