Book Title: Vinshati Vinshika Shabdasha Vivechan Purvarddha
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૯૪
0 શ્રાવકધર્મવિંશિકા D વિંશતિવિંશિકા શબ્દશઃ વિવેચન પ્રસંગે પ્રસંગે દર્શનાર્થે જવાથી દર્શનની શુદ્ધિ થાય છે. વળી જે નગરમાં બીજા સાધર્મિકો વસતા હોય તેવા નગરમાં રહેવાથી સાધર્મિકો સાથે સમાગમથી નવા નવા તત્ત્વની પ્રાપ્તિ અને વ્રતોમાં ધૈર્યભાવ પ્રગટે છે.II૯-૧૧
मवतरति :
અગિયારમી ગાથામાં બતાવેલા સ્થાનમાં વસતા શ્રાવકે પ્રતિદિન શું કરવું જોઈએ ते मतावे
नवकारेण विबोहो अणुसरणं सावओ वयाई मे । जोगो चिइवंदणमो पच्चक्खाणं तु विहिपुव्वं ॥१२॥ नमस्कारेण विबोधोऽनुस्मरणं श्रावको व्रतानि मे । योगश्चितिवन्दनमो प्रत्याख्यानं तु विधिपूर्वम् ॥१२॥
तह चेईहरगमणं सक्कारो वंदणं गुरुसगासे । पच्चक्खाणं सवणं जइपुच्छा उचियकरणिज्जं ॥१३॥ तथा चैत्यगृहगमनं सत्कारो वन्दनं गुरुसकाशे । प्रत्याख्यानं श्रवणं यतिपृच्छा उचितकरणीयम् ॥१३।।
अविरुद्धो ववहारो काले विहिभोयणं च संवरणं । चेइहरागमसवणं सक्कारो वंदणाई य ॥१४॥ अविरुद्धो व्यवहारः काले विधिभोजनं च संवरणम् । चैत्यगृहागमश्रवणं सत्कारो वन्दनादिश्च ॥१४॥
जइविस्सामणमुचिओ जोगो नवकारचिंतणाईओ। गिहिगमणं विहिसुवणं सरणं गुरुदेवयाईणं॥१५॥ यतिविश्रामणमुचितो योगो नमस्कारचिन्तनादिकः । गृहिगमनं विधिस्वपनं स्मरणं गुरुदेवतादीनाम् ॥१५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240