Book Title: Vinshati Vinshika Shabdasha Vivechan Purvarddha
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 215
________________ જી શ્રાવકધર્મવિશિકા ત વિંશતિવિશિકા શબ્દશઃ વિવેચન सुत्तविद्धस्य पुणो सुहुमपयत्थेसु चित्तविन्ना । भवठिइनिरूवणे वा अहिगरणोवसमचित्ते वा ॥ १७ ॥ सुप्तविबुद्धस्य पुनः सूक्ष्मपदार्थेषु चित्तविन्यास: 1 भवस्थितिनिरूपणे वा अधिकरणोपशमचित्ते वा ॥१७॥ आउयपरिहाणीए असमंजसचिट्ठियाण व विवागे । खणलाभदीवणाए धम्मगुणेसुं च विविहेसु ॥ १८ ॥ आयुः परिहाणौ असमञ्जसचेष्टितानां वा विपाके 1 क्षणला भदीपनायां धर्मगुणेषु च विविधेषु ।।१८।। बाहगदोसविवक्खे धम्मायरिए य उज्जयविहारे । एमाइचित्तनासो संवेगरसायणं देयं ॥१९॥ बाधकदोषविपक्षे धर्माचार्ये चोद्यतविहारे एवमादिचित्तन्यासः संवेगरसायनं ददाति ॥१९॥ अन्वयार्थ : सुत्तविद्धस्य पुणो सूर्धने वणी भगेला श्रावडे सुहुमपयत्थेसु सूक्ष्म पहार्थोमां, भवठिइनिरूवणे वा अथवा भवस्थितिना निउपशमां अहिगरणोवसमचित्ते वा अथवा अधिरशना उपशमधाणा वित्तमां, आउयपरिहाणीए अथवा आयुष्यनी परिहानियां, असमंजसचिट्ठियाण व विवागे अथवा असमंस प्रवृत्तियोना विपाभां खणलाभदीवणाए अथवा क्षशसात्महीप नामां, धम्मगुणेसुं ज विविहेसु अथवा विविध प्रहारना धर्मना गुणोनी वियारामां, बाहगदोसविवक्खे अथवा जाध घोषना विपक्षनी वियारएामां, धम्मायरिए अथवा धर्मायार्यमां, य उज्जयविहारे अथवा उद्यतविहारीना विषयमा चित्तविन्नासा वित्त स्थापन वुं भेजे. एमाइचित्तनासो આ પ્રકારના દસ ભાવોમાં ચિત્તનો વિન્યાસ સંવેરસાયાં વેયં સંવેગના પરિણામરૂપ રસાયન આપે છે. २०० गाथार्थ : ર સૂઇને વળી જાગેલા શ્રાવકે સૂક્ષ્મ પદાર્થોમાં, અથવા ભવસ્થિતિના નિરૂપણમાં અથવા અધિકરણના ઉપશમવાળા ચિત્તમાં, અથવા` આયુષ્યની પરિહાનિમાં, અથવા Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240