________________
જી શ્રાવકધર્મવિશિકા ત વિંશતિવિશિકા શબ્દશઃ વિવેચન
सुत्तविद्धस्य पुणो सुहुमपयत्थेसु चित्तविन्ना । भवठिइनिरूवणे वा अहिगरणोवसमचित्ते वा ॥ १७ ॥ सुप्तविबुद्धस्य पुनः सूक्ष्मपदार्थेषु चित्तविन्यास: 1 भवस्थितिनिरूपणे वा अधिकरणोपशमचित्ते वा ॥१७॥
आउयपरिहाणीए असमंजसचिट्ठियाण व विवागे । खणलाभदीवणाए धम्मगुणेसुं च विविहेसु ॥ १८ ॥ आयुः परिहाणौ असमञ्जसचेष्टितानां वा विपाके 1 क्षणला भदीपनायां धर्मगुणेषु च विविधेषु ।।१८।।
बाहगदोसविवक्खे धम्मायरिए य उज्जयविहारे । एमाइचित्तनासो संवेगरसायणं देयं ॥१९॥ बाधकदोषविपक्षे धर्माचार्ये चोद्यतविहारे एवमादिचित्तन्यासः संवेगरसायनं ददाति ॥१९॥
अन्वयार्थ :
सुत्तविद्धस्य पुणो सूर्धने वणी भगेला श्रावडे सुहुमपयत्थेसु सूक्ष्म पहार्थोमां, भवठिइनिरूवणे वा अथवा भवस्थितिना निउपशमां अहिगरणोवसमचित्ते वा अथवा अधिरशना उपशमधाणा वित्तमां, आउयपरिहाणीए अथवा आयुष्यनी परिहानियां, असमंजसचिट्ठियाण व विवागे अथवा असमंस प्रवृत्तियोना विपाभां खणलाभदीवणाए अथवा क्षशसात्महीप नामां, धम्मगुणेसुं ज विविहेसु अथवा विविध प्रहारना धर्मना गुणोनी वियारामां, बाहगदोसविवक्खे अथवा जाध घोषना विपक्षनी वियारएामां, धम्मायरिए अथवा धर्मायार्यमां, य उज्जयविहारे अथवा उद्यतविहारीना विषयमा चित्तविन्नासा वित्त स्थापन वुं भेजे. एमाइचित्तनासो આ પ્રકારના દસ ભાવોમાં ચિત્તનો વિન્યાસ સંવેરસાયાં વેયં સંવેગના પરિણામરૂપ રસાયન આપે છે.
२००
गाथार्थ :
ર
સૂઇને વળી જાગેલા શ્રાવકે સૂક્ષ્મ પદાર્થોમાં, અથવા ભવસ્થિતિના નિરૂપણમાં અથવા અધિકરણના ઉપશમવાળા ચિત્તમાં, અથવા` આયુષ્યની પરિહાનિમાં, અથવા
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org