Book Title: Vijaynandansuri Smarak Granth
Author(s): Ratilal D Desai
Publisher: Visha Nima Jain Sangh Godhra
View full book text
________________
[४२७]
પરિશિષ્ટ : આ. મની હયાતીની કેટલીક સામગ્રી
श्रीपार्वेश ! तवाभिवन्दनधियां मासोपवास फलं, षण्मासक्षपणं च दर्शनफलं साक्षाज्जनानां ध्रुवम् । स्वलो के जलधौ च कान्तिनगरे सेढीतटे स्तम्भने, पायान्नः स सुरेभ्यकृष्णवरुणैर्नागार्जुनेनार्चितः ॥७॥ नित्यानन्दमयाय शुद्धमनसां ध्येयाय तुभ्यं नमो, भव्यानां भवनाशनाय भवतस्त्राणाय तुभ्यं नमः । आधिव्याधिहराय दुःखदुरितध्वंसाय तुभ्यं नमः, श्रीमत्स्तम्भनभूषणाय भगवन् ! पार्थाय तुभ्यं नमः ॥८॥ पायान्नन्दनसूरिणा विरचितं शर्मप्रदं शान्तिदं स्तोत्रं स्तम्भनपार्श्वनाथचरणाम्भोकभक्तिप्रदम् । पृथ्वीनेत्रनभःकराङ्कितशुभे वर्षे मुदा वैक्रमे, श्रीमत्स्तम्भपुरे ततो भवतु नः सुप्रीणितः श्रोजिनः ॥९॥
[२]
सकलतीर्थसार्वभौम-श्रीसिद्धगिरिभगवद्विभूषण
श्रीऋषभप्रभुविज्ञप्तिपञ्चविंशतिका जय त्वं जगदानन्द ! जगत्तारणवत्सल ! । शत्रुजयमहातीर्थ-शाश्वतार्चाप्रवर्तक ! ॥१॥ केवलज्ञाननिर्वाण-शाश्वतानन्ददायिने । पुण्डरीकगिरीशाय, शाश्वताय नमोनमः ॥२॥ ढङ्ककादम्बमुख्यानि, यस्य कूटेपु पंच वै । रसकूप्यौषधी रत्न-खानिभिर्बिभ्रते श्रियम् ।। ३ ।। भवनव्यन्तरज्योति–वैमानिकसुरैर्नरैः । सेविताय नमस्तस्मै, सर्वतीर्थातिशायिने ॥ ४ ॥ संख्यातीता: समुद्धाराः, कारिता भरतादिभिः । उद्धारः कारितश्चात्र, कर्माशाश्रेष्ठिना ह्ययम् ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536