Book Title: Vijaynandansuri Smarak Granth
Author(s): Ratilal D Desai
Publisher: Visha Nima Jain Sangh Godhra
View full book text
________________
[४०]
આ. વિનંદનસૂરિ સ્મારક जगन्नाथ ! बातश्चरमजिननाथेति प्रलपन
अविश्रान्त तत्व' निरवधि गमिष्यामि हि कदा ॥१३॥ स्तुवे प्राच्यां तालध्वजगिरिविभु पञ्चमजिन',
___ इतश्च श्रीवीर मधुपुरमणि दक्षिण दिशि । प्रतीच्यां श्रीनेमि गगनशिखरे रैवतगिरौ,
उदीच्यां नाभेय विमलगिरितीर्थश्वरपतिम् ॥ २४ ॥ मयूराणां वृन्द मदयतु नवा नीरदघटा,
चकोराणां चित्ते विदधतु मुद' चन्द्रकिरणाः । मयि त्वेष द्वेषप्रणयप्रणिधानककुशले,
समृद्धः कादम्बः प्रकटयतु लोकोत्तरमुदम् ॥२८॥ नमस्ते कादम्बामरनरनमस्याय च नमो.
नमस्ते कादम्बाधरितपरतीर्थाय च नमः । नमस्ते कादम्बावनितलललामाय च नमो
नमस्ते कादम्बादभुतगुणनिधानाय च नमः ॥ ३०॥ सिद्धक्षेत्रं शरीर त्रिभुवनतिलक मुख्यशृङ्ग शिरो मे,
बाहुस्तालध्वजाद्रिः प्रथम इह तथा हस्तिसेनः परोऽयम् । पुण्या शत्रुञ्जयेय शमदमलहरी ध्यानयोगः कदम्बो,
ज्योतिष्मानन्तरात्माऽप्यथ जयति तनौ नास्ति किश्चिद् बहिर्मे ॥३३॥ (વિ. સં. ૧૯૯૩ના જામનગરના ચાતુર્માસ દરમિયાન, ફક્ત એક જ દિવસમાં રચેલ ચોત્રીસ શ્લેકેનું આ “શ્રીકદમ્બગિરિતીર્થરાજસ્તોત્ર' વાંચીને અતીવ પ્રસન્ન બની ગયેલા પૂજ્ય શાસનસમ્રા આ. શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજે પૂજ્ય આગદ્ધારક આ. શ્રી સાગરાનંદસૂરીશ્વરજી મહારાજને मारे जासट साथे ४ : "दुमी, सा२।२७ मा२।०४ ! भा२. नने २ मे दिवसमां मनायु छ.")
[४]
समुद्घाततत्त्व-थना भगवान्यना सा वैताढ्ये नमिना तथा विनमिना भक्त्या समाराधित', शक्रेन्दृष्णगभस्तिनागपतिभिः स्वीये विमानेऽचितम् । श्रीकृष्णेन जरानिवारणकृते स्नात्रेण संपूजित', श्रीशंखेश्वरपार्श्वनाथमनघ स्तौमीष्टसंसिद्धये ॥१॥ कीर्तिर्यस्यास्खलितमवनी दीप्यते सर्वदिक्षु, पीयूषाम्भोनिधिलहरिका भारती सार्वभावा । धीसाम्राज्यं परिचितसमस्वान्यशास्त्रप्रपञ्च, सोऽस्तु प्रौढप्रकटमहिमा नेमिसरिदे नः ॥ २ ॥
(२यना : स. १८८४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536