Book Title: Vijaynandansuri Smarak Granth
Author(s): Ratilal D Desai
Publisher: Visha Nima Jain Sangh Godhra
View full book text
________________
પરિશિષ્ટ આ. મ.ની હયાતીની કેટલીક સામગ્રી
। ४२८ सर्वे शासनदेवाश्च, सर्वे सूर्यादयो ग्रहाः । चक्रेश्वरी कपर्दिश्च, प्रसन्नाः सन्तु सर्वदा ॥ १८ ॥ श्रीचतुर्विधसंघेऽस्मिन् , ज्ञानादित्रितयं प्रभो ! । वर्धतां ते प्रसादेन, जायतां मङ्गलावली ॥ १९ ॥ पुत्रपौत्रादिसन्ताने, सौभाग्यं धर्मधीर्यशः । पुण्यानुबन्धिनी लक्ष्मी-वर्धतां च दिने दिने ।। २० ।। सिद्धान्तशास्त्रसिद्धाय, त्रिकालाबाधिताय च । नमस्ते तीर्थराजाय, शत्रुजयमहागिरे ! ॥ २१ ॥ आशातना या: किल देवदेव ! मया त्वदर्चारचनेऽनुषक्ता । क्षमस्व तां नाथ ! कुरु प्रसाद, प्रायो नरा: स्यु: प्रचुरप्रमादा: ।। २२ ।। न धनं न हि राज्यसम्पदं, न हि विद्यामिदमेकमर्थये । मयि धेहि मनागपि प्रभो ! करुणाभगितरङ्गिते दृशौ ॥ २३ ॥ मरुदेवाकुक्षिसरो-ऽम्भोरुह ! क्षितिपावन ! क्षमस्व ऋषभस्वामिन् ! कृपापीयुषवारिधे ! ॥ २४ ॥ ॐ ही श्री ऋषभस्वामिन् ! नमस्ते त्वत्प्रभावत: । ऋद्धिवृद्धिश्च कल्याणं, श्रीसंघे जायतां सदा ॥ २५ ॥
(२यन : वि. स. १८८६ मा १२; पालिता!; ५'यविशिम
વર્ણવેલ મહોત્સવ અવસરે. ૨૨ શ્લેક પ્રાચીન છે.)
[3] श्रीकदम्बगिरितीर्थराजस्तोत्र-भांना ८८४ श्यो। कदाहं कादम्बे विमलगिरिशृङ्गारतिलके,,
वसानः सन्तापं त्रिविधमपि तीव्र प्रशमयन् । परात्मन्यात्मानं समरसविलीन च विदधत् ,
समानेष्ये सोऽह ध्वनितहृदयोऽशेषदिवसान ॥२॥ घसन् कादम्बाद्रेः परमरमणीये परिसरे,
स्थितो योगाभ्यासे शमदमसमाधानसुभगे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536