Book Title: Vijaynandansuri Smarak Granth
Author(s): Ratilal D Desai
Publisher: Visha Nima Jain Sangh Godhra

View full book text
Previous | Next

Page 511
________________ [४३२] मा. वि.ननसरिरमा यौं ध्यायन्ति सरस्वती त्रिभुवनस्वामिन्यथ श्रीमती, श्रीयक्षाधिपतिः सुराधिपतयश्चाशेषसम्पत्प्रदम् । सर्वा लब्धय आश्रयन्ति शरण' य चैव नित्य मुदा, वन्दे तं भगवन्तमादिममुनि श्रीगौतमस्वामिनम् ॥ ३ ॥ आर्द्र यस्य मनः सुधेव चरित' चन्द्रप्रभेवामल', मृवीकेव सदा वचो मधुरिमाधुर्य प्रमाणानुगम् । सम्यक्साधितस्कृरिमन्त्रप्रवरः श्रीमत्तपागच्छपः, सोऽय' श्रीगुरुनेमिसूरिभगवान भूयात् सतां श्रेयसे ॥ ४ ॥ (श्यना : स. १८७५) [८] प्रतिष्ठातत्त्व-थना भास-या। समग्रैश्वर्यसंपन्नः, पूजित स्त्रिदशैः श्रिये । श्रीमान सेरीसकाधीशः, पाश्चों मेऽस्तु भवापहः ॥ १ ॥ श्रीमान् वीरजिनो जीयाद , यच्छासनरसायनम् । रसयित्वाऽभवन्नून', शिथिला मे भवार्त्तयः ॥ २ ॥ श्रीगौतमेन्द्रभूति: स्ताद् भव्यानामिन्द्रभूतये । कवलैः केवलालोक-कर्ता योऽभूत्तपस्विनाम् ॥ ३ ॥ यन्नामस्मृतिमात्रेण, सिध्यन्ति सर्वकामना: । सुधाधारोपमा यद्गी-रमोघा भव्यदेहिषु ॥ ४ ॥ पूज्यास्ते शासनोद्धार-धुरीणा धीरबुद्धयः । पवित्रप्रौढसाम्राज्या, जयन्ति नेमिसूरयः ॥ ५ ॥ (युग्मम् ) (२यना:स. १८८९) [४] श्रीपर्युषणातिथिविनिश्चयमङ्गल लोकौ । सेरीसकपुरोत्तंसं, सप्रभावाञ्जनप्रभम् । नौमि सेरीसक पार्श्व', सर्वमङ्गलदायिनम् ॥ १ ॥ वन्देऽह सूरिसम्राज', नेमिसरिं जगद्गुरुम् । यत्कृपालेशतोऽप्यत्र, सिद्धिं यामि न संशयः ॥ २ ॥ ___ अतिममङ्गलश्लोको श्रीशत्रुञ्जयतीर्थराजतरणिं श्रीमारुदेवं प्रभु, श्रीमच्छान्ति जिन च जामनगरे, श्रीरैवताधीश्वरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536